Book 12 Chapter 79
1yudhiṣṭhira uvāca
1vyākhyātā kṣatradharmeṇa vṛttir āpatsu bhārata
kathaṃ cid vaiśyadharmeṇa jīved vā brāhmaṇo na vā
2bhīṣma uvāca
2aśaktaḥ kṣatradharmeṇa vaiśyadharmeṇa vartayet
kṛṣigorakṣam āsthāya vyasane vṛttisaṃkṣaye
3yudhiṣṭhira uvāca
3kāni paṇyāni vikrīṇan svargalokān na hīyate
brāhmaṇo vaiśyadharmeṇa vartayan bharatarṣabha
4bhīṣma uvāca
4surā lavaṇam ity eva tilān kesariṇaḥ paśūn
ṛṣabhān madhu māṃsaṃ ca kṛtānnaṃ ca yudhiṣṭhira
5sarvāsv avasthāsv etāni brāhmaṇaḥ parivarjayet
eteṣāṃ vikrayāt tāta brāhmaṇo narakaṃ vrajet
6ajo 'gnir varuṇo meṣaḥ sūryo 'śvaḥ pṛthivī virāṭ
dhenur yajñaś ca somaś ca na vikreyāḥ kathaṃ cana
7pakvenāmasya nimayaṃ na praśaṃsanti sādhavaḥ
nimayet pakvam āmena bhojanārthāya bhārata
8vayaṃ siddham aśiṣyāmo bhavān sādhayatām idam
evaṃ samīkṣya nimayan nādharmo 'sti kadā cana
9atra te vartayiṣyāmi yathā dharmaḥ purātanaḥ
vyavahārapravṛttānāṃ tan nibodha yudhiṣṭhira
10bhavate 'haṃ dadānīdaṃ bhavān etat prayacchatu
rucite vartate dharmo na balāt saṃpravartate
11ity evaṃ saṃpravartanta vyavahārāḥ purātanāḥ
ṛṣīṇām itareṣāṃ ca sādhu cedam asaṃśayam
12yudhiṣṭhira uvāca
12atha tāta yadā sarvāḥ śastram ādadate prajāḥ
vyutkrāmanti svadharmebhyaḥ kṣatrasya kṣīyate balam
13rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam
etan me saṃśayaṃ brūhi vistareṇa pitāmaha
14bhīṣma uvāca
14dānena tapasā yajñair adroheṇa damena ca
brāhmaṇapramukhā varṇāḥ kṣemam iccheyur ātmanaḥ
15teṣāṃ ye vedabalinas ta utthāya samantataḥ
rājño balaṃ vardhayeyur mahendrasyeva devatāḥ
16rājño hi kṣīyamāṇasya brahmaivāhuḥ parāyaṇam
tasmād brahmabalenaiva samuttheyaṃ vijānatā
17yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet
tadā varṇā yathādharmam āviśeyuḥ svakarmasu
18unmaryāde pravṛtte tu dasyubhiḥ saṃkare kṛte
sarve varṇā na duṣyeyuḥ śastravanto yudhiṣṭhira
19yudhiṣṭhira uvāca
19atha cet sarvataḥ kṣatraṃ praduṣyed brāhmaṇān prati
kas tasya brāhmaṇas trātā ko dharmaḥ kiṃ parāyaṇam
20bhīṣma uvāca
20tapasā brahmacaryeṇa śastreṇa ca balena ca
amāyayā māyayā ca niyantavyaṃ tadā bhavet
21kṣatrasyābhipravṛddhasya brāhmaṇeṣu viśeṣataḥ
brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam
22adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati
23yadā chinatty ayo 'śmānam agniś cāpo 'bhipadyate
kṣatraṃ ca brāhmaṇaṃ dveṣṭi tadā śāmyanti te trayaḥ
24tasmād brahmaṇi śāmyanti kṣatriyāṇāṃ yudhiṣṭhira
samudīrṇāny ajeyāni tejāṃsi ca balāni ca
25brahmavīrye mṛdūbhūte kṣatravīrye ca durbale
duṣṭeṣu sarvavarṇeṣu brāhmaṇān prati sarvaśaḥ
26ye tatra yuddhaṃ kurvanti tyaktvā jīvitam ātmanaḥ
brāhmaṇān parirakṣanto dharmam ātmānam eva ca
27manasvino manyumantaḥ puṇyalokā bhavanti te
brāhmaṇārthaṃ hi sarveṣāṃ śastragrahaṇam iṣyate
28ati sviṣṭasvadhītānāṃ lokān ati tapasvinām
anāśakāgnyor viśatāṃ śūrā yānti parāṃ gatim
evam evātmanas tyāgān nānyaṃ dharmaṃ vidur janāḥ
29tebhyo namaś ca bhadraṃ ca ye śarīrāṇi juhvati
brahmadviṣo niyacchantas teṣāṃ no 'stu salokatā
brahmalokajitaḥ svargyān vīrāṃs tān manur abravīt
30yathāśvamedhāvabhṛthe snātāḥ pūtā bhavanty uta
duṣkṛtaḥ sukṛtaś caiva tathā śastrahatā raṇe
31bhavaty adharmo dharmo hi dharmādharmāv ubhāv api
kāraṇād deśakālasya deśakālaḥ sa tādṛśaḥ
32maitrāḥ krūrāṇi kurvanto jayanti svargam uttamam
dharmyāḥ pāpāni kurvanto gacchanti paramāṃ gatim
33brāhmaṇas triṣu kāleṣu śastraṃ gṛhṇan na duṣyati
ātmatrāṇe varṇadoṣe durgasya niyameṣu ca
34yudhiṣṭhira uvāca
34abhyutthite dasyubale kṣatrārthe varṇasaṃkare
saṃpramūḍheṣu varṇeṣu yady anyo 'bhibhaved balī
35brāhmaṇo yadi vā vaiśyaḥ śūdro vā rājasattama
dasyubhyo 'tha prajā rakṣed daṇḍaṃ dharmeṇa dhārayan
36kāryaṃ kuryān na vā kuryāt saṃvāryo vā bhaven na vā
na sma śastraṃ grahītavyam anyatra kṣatrabandhutaḥ
37bhīṣma uvāca
37apāre yo bhavet pāram aplave yaḥ plavo bhavet
śūdro vā yadi vāpy anyaḥ sarvathā mānam arhati
38yam āśritya narā rājan vartayeyur yathāsukham
anāthāḥ pālyamānā vai dasyubhiḥ paripīḍitāḥ
39tam eva pūjayeraṃs te prītyā svam iva bāndhavam
mahad dhy abhīkṣṇaṃ kauravya kartā sanmānam arhati
40kim ukṣṇāvahatā kṛtyaṃ kiṃ dhenvā cāpy adugdhayā
vandhyayā bhāryayā ko 'rthaḥ ko 'rtho rājñāpy arakṣatā
41yathā dārumayo hastī yathā carmamayo mṛgaḥ
yathā hy anetraḥ śakaṭaḥ pathi kṣetraṃ yathoṣaram
42evaṃ brahmānadhīyānaṃ rājā yaś ca na rakṣitā
na varṣati ca yo meghaḥ sarva ete nirarthakāḥ
43nityaṃ yas tu sato rakṣed asataś ca nibarhayet
sa eva rājā kartavyas tena sarvam idaṃ dhṛtam