Book 12 Chapter 77
1yudhiṣṭhira uvāca
1svakarmaṇy apare yuktās tathaivānye vikarmaṇi
teṣāṃ viśeṣam ācakṣva brāhmaṇānāṃ pitāmaha
2bhīṣma uvāca
2vidyālakṣaṇasaṃpannāḥ sarvatrāmnāyadarśinaḥ
ete brahmasamā rājan brāhmaṇāḥ parikīrtitāḥ
3ṛtvigācāryasaṃpannāḥ sveṣu karmasv avasthitāḥ
ete devasamā rājan brāhmaṇānāṃ bhavanty uta
4ṛtvik purohito mantrī dūto 'thārthānuśāsakaḥ
ete kṣatrasamā rājan brāhmaṇānāṃ bhavanty uta
5aśvārohā gajārohā rathino 'tha padātayaḥ
ete vaiśyasamā rājan brāhmaṇānāṃ bhavanty uta
6janmakarmavihīnā ye kadaryā brahmabandhavaḥ
ete śūdrasamā rājan brāhmaṇānāṃ bhavanty uta
7aśrotriyāḥ sarva eva sarve cānāhitāgnayaḥ
tān sarvān dhārmiko rājā baliṃ viṣṭiṃ ca kārayet
8āhvāyakā devalakā nakṣatragrāmayājakāḥ
ete brāhmaṇacaṇḍālā mahāpathikapañcamāḥ
9etebhyo balim ādadyād dhīnakośo mahīpatiḥ
ṛte brahmasamebhyaś ca devakalpebhya eva ca
10abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam
brāhmaṇānāṃ ca ye ke cid vikarmasthā bhavanty uta
11vikarmasthās tu nopekṣyā jātu rājñā kathaṃ cana
niyamyāḥ saṃvibhajyāś ca dharmānugrahakāmyayā
12yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ
rājña evāparādhaṃ taṃ manyante tadvido janāḥ
13avṛttyā yo bhavet steno vedavit snātakas tathā
rājan sa rājñā bhartavya iti dharmavido viduḥ
14sa cen no parivarteta kṛtavṛttiḥ paraṃtapa
tato nirvāsanīyaḥ syāt tasmād deśāt sabāndhavaḥ