Book 12 Chapter 75
1bhīṣma uvāca
1yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate
yogakṣemaś ca rājño 'pi samāyattaḥ purohite
2yatādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayaty uta
dṛṣṭaṃ ca rājā bāhubhyāṃ tad rāṣṭraṃ sukham edhate
3atrāpy udāharantīmam itihāsaṃ purātanam
mucukundasya saṃvādaṃ rājño vaiśravaṇasya ca
4mucukundo vijityemāṃ pṛthivīṃ pṛthivīpatiḥ
jijñāsamānaḥ svabalam abhyayād alakādhipam
5tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat
te balāny avamṛdnantaḥ prācaraṃs tasya nairṛtāḥ
6sa hanyamāne sainye sve mucukundo narādhipaḥ
garhayām āsa vidvāṃsaṃ purohitam ariṃdamaḥ
7tata ugraṃ tapas taptvā vasiṣṭho brahmavittamaḥ
rakṣāṃsy apāvadhīt tatra panthānaṃ cāpy avindata
8tato vaiśravaṇo rājā mucukundam adarśayat
vadhyamāneṣu sainyeṣu vacanaṃ cedam abravīt
9tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ
na caivaṃ samavartaṃs te yathā tvam iha vartase
10te khalv api kṛtāstrāś ca balavantaś ca bhūmipāḥ
āgamya paryupāsante mām īśaṃ sukhaduḥkhayoḥ
11yady asti bāhuvīryaṃ te tad darśayitum arhasi
kiṃ brāhmaṇabalena tvam atimātraṃ pravartase
12mucukundas tataḥ kruddhaḥ pratyuvāca dhaneśvaram
nyāyapūrvam asaṃrabdham asaṃbhrāntam idaṃ vacaḥ
13brahmakṣatram idaṃ sṛṣṭam ekayoni svayaṃbhuvā
pṛthag balavidhānaṃ ca tal lokaṃ parirakṣati
14tapomantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam
astrabāhubalaṃ nityaṃ kṣatriyeṣu pratiṣṭhitam
15tābhyāṃ saṃbhūya kartavyaṃ prajānāṃ paripālanam
tathā ca māṃ pravartantaṃ garhayasy alakādhipa
16tato 'bravīd vaiśravaṇo rājānaṃ sapurohitam
nāhaṃ rājyam anirdiṣṭaṃ kasmai cid vidadhāmy uta
17nācchinde cāpi nirdiṣṭam iti jānīhi pārthiva
praśādhi pṛthivīṃ vīra maddattām akhilām imām
18mucukunda uvāca
18nāhaṃ rājyaṃ bhavaddattaṃ bhoktum icchāmi pārthiva
bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye
19bhīṣma uvāca
19tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau
kṣatradharme sthitaṃ dṛṣṭvā mucukundam asaṃbhramam
20tato rājā mucukundaḥ so 'nvaśāsad vasuṃdharām
bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ
21evaṃ yo brahmavid rājā brahmapūrvaṃ pravartate
jayaty avijitām urvīṃ yaśaś ca mahad aśnute
22nityodako brāhmaṇaḥ syān nityaśastraś ca kṣatriyaḥ
tayor hi sarvam āyattaṃ yat kiṃ cij jagatīgatam