Book 12 Chapter 72
1yudhiṣṭhira uvāca
1kathaṃ rājā prajā rakṣan nādhibandhena yujyate
dharme ca nāparādhnoti tan me brūhi pitāmaha
2bhīṣma uvāca
2samāsenaiva te tāta dharmān vakṣyāmi niścitān
vistareṇa hi dharmāṇāṃ na jātv antam avāpnuyāt
3dharmaniṣṭhāñ śrutavato vedavratasamāhitān
arcitān vāsayethās tvaṃ gṛhe guṇavato dvijān
4pratyutthāyopasaṃgṛhya caraṇāv abhivādya ca
atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ
5dharmakāryāṇi nirvartya maṅgalāni prayujya ca
brāhmaṇān vācayethās tvam arthasiddhijayāśiṣaḥ
6ārjavena ca saṃpanno dhṛtyā buddhyā ca bhārata
arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet
7kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati
na sa dharmaṃ na cāpy arthaṃ parigṛhṇāti bāliśaḥ
8mā sma lubdhāṃś ca mūrkhāṃś ca kāme cārtheṣu yūyujaḥ
alubdhān buddhisaṃpannān sarvakarmasu yojayet
9mūrkho hy adhikṛto 'rtheṣu kāryāṇām aviśāradaḥ
prajāḥ kliśnāty ayogena kāmadveṣasamanvitaḥ
10baliṣaṣṭhena śulkena daṇḍenāthāparādhinām
śāstranītena lipsethā vetanena dhanāgamam
11dāpayitvā karaṃ dharmyaṃ rāṣṭraṃ nityaṃ yathāvidhi
aśeṣān kalpayed rājā yogakṣemān atandritaḥ
12gopāyitāraṃ dātāraṃ dharmanityam atandritam
akāmadveṣasaṃyuktam anurajyanti mānavāḥ
13mā smādharmeṇa lābhena lipsethās tvaṃ dhanāgamam
dharmārthāv adhruvau tasya yo 'paśāstraparo bhavet
14apaśāstraparo rājā saṃcayān nādhigacchati
asthāne cāsya tad vittaṃ sarvam eva vinaśyati
15arthamūlo 'pahiṃsāṃ ca kurute svayam ātmanaḥ
karair aśāstradṛṣṭair hi mohāt saṃpīḍayan prajāḥ
16ūdhaś chindyād dhi yo dhenvāḥ kṣīrārthī na labhet payaḥ
evaṃ rāṣṭram ayogena pīḍitaṃ na vivardhate
17yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ
evaṃ rāṣṭram upāyena bhuñjāno labhate phalam
18atha rāṣṭram upāyena bhujyamānaṃ surakṣitam
janayaty atulāṃ nityaṃ kośavṛddhiṃ yudhiṣṭhira
19dogdhi dhānyaṃ hiraṇyaṃ ca prajā rājñi surakṣitā
nityaṃ svebhyaḥ parebhyaś ca tṛptā mātā yathā payaḥ
20mālākāropamo rājan bhava māṅgārikopamaḥ
tathā yuktaś ciraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan
21paracakrābhiyānena yadi te syād dhanakṣayaḥ
atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat
22mā sma te brāhmaṇaṃ dṛṣṭvā dhanasthaṃ pracalen manaḥ
antyāyām apy avasthāyāṃ kim u sphītasya bhārata
23dhanāni tebhyo dadyās tvaṃ yathāśakti yathārhataḥ
sāntvayan parirakṣaṃś ca svargam āpsyasi durjayam
24evaṃ dharmeṇa vṛttena prajās tvaṃ paripālayan
svantaṃ puṇyaṃ yaśovantaṃ prāpsyase kurunandana
25dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava
yudhiṣṭhira tathā yukto nādhibandhena yokṣyase
26eṣa eva paro dharmo yad rājā rakṣate prajāḥ
bhūtānāṃ hi yathā dharme rakṣaṇaṃ ca parā dayā
27tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ
yad rājā rakṣaṇe yukto bhūteṣu kurute dayām
28yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ
rājā varṣasahasreṇa tasyāntam adhigacchati
29yad ahnā kurute puṇyaṃ prajā dharmeṇa pālayan
daśa varṣasahasrāṇi tasya bhuṅkte phalaṃ divi
30sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ
kṣaṇena tān avāpnoti prajā dharmeṇa pālayan
31evaṃ dharmaṃ prayatnena kaunteya paripālayan
iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase
32svargaloke ca mahatīṃ śriyaṃ prāpsyasi pāṇḍava
asaṃbhavaś ca dharmāṇām īdṛśānām arājasu
tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt
33sa rājyam ṛddhimat prāpya dharmeṇa paripālayan
indraṃ tarpaya somena kāmaiś ca suhṛdo janān