Book 12 Chapter 69
1yudhiṣṭhira uvāca
1pārthivena viśeṣeṇa kiṃ kāryam avaśiṣyate
kathaṃ rakṣyo janapadaḥ kathaṃ rakṣyāś ca śatravaḥ
2kathaṃ cāraṃ prayuñjīta varṇān viśvāsayet katham
kathaṃ bhṛtyān kathaṃ dārān kathaṃ putrāṃś ca bhārata
3bhīṣma uvāca
3rājavṛttaṃ mahārāja śṛṇuṣvāvahito 'khilam
yat kāryaṃ pārthivenādau pārthivaprakṛtena vā
4ātmā jeyaḥ sadā rājñā tato jeyāś ca śatravaḥ
ajitātmā narapatir vijayeta kathaṃ ripūn
5etāvān ātmavijayaḥ pañcavargavinigrahaḥ
jitendriyo narapatir bādhituṃ śaknuyād arīn
6nyaseta gulmān durgeṣu saṃdhau ca kurunandana
nagaropavane caiva purodyāneṣu caiva ha
7saṃsthāneṣu ca sarveṣu pureṣu nagarasya ca
madhye ca naraśārdūla tathā rājaniveśane
8praṇidhīṃś ca tataḥ kuryāj jaḍāndhabadhirākṛtīn
puṃsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān
9amātyeṣu ca sarveṣu mitreṣu trividheṣu ca
putreṣu ca mahārāja praṇidadhyāt samāhitaḥ
10pure janapade caiva tathā sāmantarājasu
yathā na vidyur anyonyaṃ praṇidheyās tathā hi te
11cārāṃś ca vidyāt prahitān pareṇa bharatarṣabha
āpaṇeṣu vihāreṣu samavāyeṣu bhikṣuṣu
12ārāmeṣu tathodyāne paṇḍitānāṃ samāgame
veśeṣu catvare caiva sabhāsv āvasatheṣu ca
13evaṃ vihanyāc cāreṇa paracāraṃ vicakṣaṇaḥ
cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava
14yadā tu hīnaṃ nṛpatir vidyād ātmānam ātmanā
amātyaiḥ saha saṃmantrya kuryāt saṃdhiṃ balīyasā
15ajñāyamāno hīnatve kuryāt saṃdhiṃ pareṇa vai
lipsur vā kaṃ cid evārthaṃ tvaramāṇo vicakṣaṇaḥ
16guṇavanto mahotsāhā dharmajñāḥ sādhavaś ca ye
saṃdadhīta nṛpas taiś ca rāṣṭraṃ dharmeṇa pālayan
17ucchidyamānam ātmānaṃ jñātvā rājā mahāmatiḥ
pūrvāpakāriṇo hanyāl lokadviṣṭāṃś ca sarvaśaḥ
18yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ
aśakyarūpaś coddhartum upekṣyas tādṛśo bhavet
19yātrāṃ yāyād avijñātam anākrandam anantaram
vyāsaktaṃ ca pramattaṃ ca durbalaṃ ca vicakṣaṇaḥ
20yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī
pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā
21na ca vaśyo bhaved asya nṛpo yady api vīryavān
hīnaś ca balavīryābhyāṃ karśayaṃs taṃ parāvaset
22rāṣṭraṃ ca pīḍayet tasya śastrāgniviṣamūrchanaiḥ
amātyavallabhānāṃ ca vivādāṃs tasya kārayet
varjanīyaṃ sadā yuddhaṃ rājyakāmena dhīmatā
23upāyais tribhir ādānam arthasyāha bṛhaspatiḥ
sāntvenānupradānena bhedena ca narādhipa
yam arthaṃ śaknuyāt prāptuṃ tena tuṣyed dhi paṇḍitaḥ
24ādadīta baliṃ caiva prajābhyaḥ kurunandana
ṣaḍbhāgam amitaprajñas tāsām evābhiguptaye
25daśadharmagatebhyo yad vasu bahv alpam eva ca
tan nādadīta sahasā paurāṇāṃ rakṣaṇāya vai
26yathā putrās tathā paurā draṣṭavyās te na saṃśayaḥ
bhaktiś caiṣāṃ prakartavyā vyavahāre pradarśite
27sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam
vyavahāreṣu satataṃ tatra rājyaṃ vyavasthitam
28ākare lavaṇe śulke tare nāgavane tathā
nyased amātyān nṛpatiḥ svāptān vā puruṣān hitān
29samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt
nṛpasya satataṃ daṇḍaḥ samyag dharme praśasyate
30vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet
dānaśīlaś ca satataṃ yajñaśīlaś ca bhārata
31ete guṇāḥ samastāḥ syur nṛpasya satataṃ sthirāḥ
kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ
32yadā tu pīḍito rājā bhaved rājñā balīyasā
tridhā tv ākrandya mitrāṇi vidhānam upakalpayet
33ghoṣān nyaseta mārgeṣu grāmān utthāpayed api
praveśayec ca tān sarvāñ śākhānagarakeṣv api
34ye guptāś caiva durgāś ca deśās teṣu praveśayet
dhanino balamukhyāṃś ca sāntvayitvā punaḥ punaḥ
35sasyābhihāraṃ kuryāc ca svayam eva narādhipaḥ
asaṃbhave praveśasya dāhayed agninā bhṛśam
36kṣetrastheṣu ca sasyeṣu śatror upajapen narān
vināśayed vā sarvasvaṃ balenātha svakena vai
37nadīṣu mārgeṣu sadā saṃkramān avasādayet
jalaṃ nisrāvayet sarvam anisrāvyaṃ ca dūṣayet
38tadātvenāyatībhiś ca vivadan bhūmyanantaram
pratīghātaḥ parasyājau mitrakāle 'py upasthite
39durgāṇāṃ cābhito rājā mūlacchedaṃ prakārayet
sarveṣāṃ kṣudravṛkṣāṇāṃ caityavṛkṣān vivarjayet
40pravṛddhānāṃ ca vṛkṣāṇāṃ śākhāḥ pracchedayet tathā
caityānāṃ sarvathā varjyam api patrasya pātanam
41prakaṇṭhīḥ kārayet samyag ākāśajananīs tathā
āpūrayec ca parikhāḥ sthāṇunakrajhaṣākulāḥ
42kaḍaṅgadvārakāṇi syur ucchvāsārthe purasya ha
teṣāṃ ca dvāravad guptiḥ kāryā sarvātmanā bhavet
43dvāreṣu ca gurūṇy eva yantrāṇi sthāpayet sadā
āropayec chataghnīś ca svādhīnāni ca kārayet
44kāṣṭhāni cābhihāryāṇi tathā kūpāṃś ca khānayet
saṃśodhayet tathā kūpān kṛtān pūrvaṃ payorthibhiḥ
45tṛṇacchannāni veśmāni paṅkenāpi pralepayet
nirharec ca tṛṇaṃ māse caitre vahnibhayāt puraḥ
46naktam eva ca bhaktāni pācayeta narādhipaḥ
na divāgnir jvaled gehe varjayitvāgnihotrikam
47karmārāriṣṭaśālāsu jvaled agniḥ samāhitaḥ
gṛhāṇi ca praviśyātha vidheyaḥ syād dhutāśanaḥ
48mahādaṇḍaś ca tasya syād yasyāgnir vai divā bhavet
praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai
49bhikṣukāṃś cākrikāṃś caiva kṣībonmattān kuśīlavān
bāhyān kuryān naraśreṣṭha doṣāya syur hi te 'nyathā
50catvareṣu ca tīrtheṣu sabhāsv āvasatheṣu ca
yathārhavarṇaṃ praṇidhiṃ kuryāt sarvatra pārthivaḥ
51viśālān rājamārgāṃś ca kārayeta narādhipaḥ
prapāś ca vipaṇīś caiva yathoddeśaṃ samādiśet
52bhāṇḍāgārāyudhāgārān dhānyāgārāṃś ca sarvaśaḥ
aśvāgārān gajāgārān balādhikaraṇāni ca
53parikhāś caiva kauravya pratolīḥ saṃkaṭāni ca
na jātu kaś cit paśyet tu guhyam etad yudhiṣṭhira
54atha saṃnicayaṃ kuryād rājā parabalārditaḥ
tailaṃ madhu ghṛtaṃ sasyam auṣadhāni ca sarvaśaḥ
55aṅgārakuśamuñjānāṃ palāśaśaraparṇinām
yavasendhanadigdhānāṃ kārayeta ca saṃcayān
56āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām
saṃcayān evamādīnāṃ kārayeta narādhipaḥ
57auṣadhāni ca sarvāṇi mūlāni ca phalāni ca
caturvidhāṃś ca vaidyān vai saṃgṛhṇīyād viśeṣataḥ
58naṭāś ca nartakāś caiva mallā māyāvinas tathā
śobhayeyuḥ puravaraṃ modayeyuś ca sarvaśaḥ
59yataḥ śaṅkā bhavec cāpi bhṛtyato vāpi mantritaḥ
paurebhyo nṛpater vāpi svādhīnān kārayeta tān
60kṛte karmaṇi rājendra pūjayed dhanasaṃcayaiḥ
mānena ca yathārheṇa sāntvena vividhena ca
61nirvedayitvā tu paraṃ hatvā vā kurunandana
gatānṛṇyo bhaved rājā yathā śāstreṣu darśitam
62rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me
ātmāmātyaś ca kośaś ca daṇḍo mitrāṇi caiva hi
63tathā janapadaś caiva puraṃ ca kurunandana
etat saptātmakaṃ rājyaṃ paripālyaṃ prayatnataḥ
64ṣāḍguṇyaṃ ca trivargaṃ ca trivargam aparaṃ tathā
yo vetti puruṣavyāghra sa bhunakti mahīm imām
65ṣāḍguṇyam iti yat proktaṃ tan nibodha yudhiṣṭhira
saṃdhāyāsanam ity eva yātrāsaṃdhānam eva ca
66vigṛhyāsanam ity eva yātrāṃ saṃparigṛhya ca
dvaidhībhāvas tathānyeṣāṃ saṃśrayo 'tha parasya ca
67trivargaś cāpi yaḥ proktas tam ihaikamanāḥ śṛṇu
kṣayaḥ sthānaṃ ca vṛddhiś ca trivargam aparaṃ tathā
68dharmaś cārthaś ca kāmaś ca sevitavyo 'tha kālataḥ
dharmeṇa hi mahīpālaś ciraṃ pālayate mahīm
69asminn arthe ca yau ślokau gītāv aṅgirasā svayam
yādavīputra bhadraṃ te śrotum arhasi tāv api
70kṛtvā sarvāṇi kāryāṇi samyak saṃpālya medinīm
pālayitvā tathā paurān paratra sukham edhate
71kiṃ tasya tapasā rājñaḥ kiṃ ca tasyādhvarair api
apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ