Book 12 Chapter 68
1yudhiṣṭhira uvāca
1kim āhur daivataṃ viprā rājānaṃ bharatarṣabha
manuṣyāṇām adhipatiṃ tan me brūhi pitāmaha
2bhīṣma uvāca
2atrāpy udāharantīmam itihāsaṃ purātanam
bṛhaspatiṃ vasumanā yathā papraccha bhārata
3rājā vasumanā nāma kausalyo dhīmatāṃ varaḥ
maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim
4sarvaṃ vainayikaṃ kṛtvā vinayajño bṛhaspateḥ
dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam
5vidhiṃ papraccha rājyasya sarvabhūtahite rataḥ
prajānāṃ hitam anvicchan dharmamūlaṃ viśāṃ pate
6kena bhūtāni vardhante kṣayaṃ gacchanti kena ca
kam arcanto mahāprājña sukham atyantam āpnuyuḥ
7iti pṛṣṭo mahārājñā kausalyenāmitaujasā
rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspatiḥ
8rājamūlo mahārāja dharmo lokasya lakṣyate
prajā rājabhayād eva na khādanti parasparam
9rājā hy evākhilaṃ lokaṃ samudīrṇaṃ samutsukam
prasādayati dharmeṇa prasādya ca virājate
10yathā hy anudaye rājan bhūtāni śaśisūryayoḥ
andhe tamasi majjeyur apaśyantaḥ parasparam
11yathā hy anudake matsyā nirākrande vihaṃgamāḥ
vihareyur yathākāmam abhisṛtya punaḥ punaḥ
12vimathyātikrameraṃś ca viṣahyāpi parasparam
abhāvam acireṇaiva gaccheyur nātra saṃśayaḥ
13evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ
andhe tamasi majjeyur agopāḥ paśavo yathā
14hareyur balavanto hi durbalānāṃ parigrahān
hanyur vyāyacchamānāṃś ca yadi rājā na pālayet
15yānaṃ vastram alaṃkārān ratnāni vividhāni ca
hareyuḥ sahasā pāpā yadi rājā na pālayet
16mamedam iti loke 'smin na bhavet saṃparigrahaḥ
viśvalopaḥ pravarteta yadi rājā na pālayet
17mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum
kliśnīyur api hiṃsyur vā yadi rājā na pālayet
18pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu
adharmaḥ pragṛhītaḥ syād yadi rājā na pālayet
19vadhabandhaparikleśo nityam arthavatāṃ bhavet
mamatvaṃ ca na vindeyur yadi rājā na pālayet
20antaś cākāśam eva syāl loko 'yaṃ dasyusād bhavet
patec ca narakaṃ ghoraṃ yadi rājā na pālayet
21na yonipoṣo varteta na kṛṣir na vaṇikpathaḥ
majjed dharmas trayī na syād yadi rājā na pālayet
22na yajñāḥ saṃpravarteran vidhivat svāptadakṣiṇāḥ
na vivāhāḥ samājā vā yadi rājā na pālayet
23na vṛṣāḥ saṃpravarteran na mathyeraṃś ca gargarāḥ
ghoṣāḥ praṇāśaṃ gaccheyur yadi rājā na pālayet
24trastam udvignahṛdayaṃ hāhābhūtam acetanam
kṣaṇena vinaśet sarvaṃ yadi rājā na pālayet
25na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ
vidhivad dakṣiṇāvanti yadi rājā na pālayet
26brāhmaṇāś caturo vedān nādhīyeraṃs tapasvinaḥ
vidyāsnātās tapaḥsnātā yadi rājā na pālayet
27hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ
bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet
28na labhed dharmasaṃśleṣaṃ hataviprahato janaḥ
kartā svecchendriyo gacched yadi rājā na pālayet
29anayāḥ saṃpravarteran bhaved vai varṇasaṃkaraḥ
durbhikṣam āviśed rāṣṭraṃ yadi rājā na pālayet
30vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate
manuṣyā rakṣitā rājñā samantād akutobhayāḥ
31nākruṣṭaṃ sahate kaś cit kuto hastasya laṅghanam
yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ
32striyaś cāpuruṣā mārgaṃ sarvālaṃkārabhūṣitāḥ
nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ
33dharmam eva prapadyante na hiṃsanti parasparam
anugṛhṇanti cānyonyaṃ yadā rakṣati bhūmipaḥ
34yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ
yuktāś cādhīyate śāstraṃ yadā rakṣati bhūmipaḥ
35vārtāmūlo hy ayaṃ lokas trayyā vai dhāryate sadā
tat sarvaṃ vartate samyag yadā rakṣati bhūmipaḥ
36yadā rājā dhuraṃ śreṣṭhām ādāya vahati prajāḥ
mahatā balayogena tadā lokaḥ prasīdati
37yasyābhāve ca bhūtānām abhāvaḥ syāt samantataḥ
bhāve ca bhāvo nityaḥ syāt kas taṃ na pratipūjayet
38tasya yo vahate bhāraṃ sarvalokasukhāvaham
tiṣṭhet priyahite rājña ubhau lokau hi yo jayet
39yas tasya puruṣaḥ pāpaṃ manasāpy anucintayet
asaṃśayam iha kliṣṭaḥ pretyāpi narakaṃ patet
40na hi jātv avamantavyo manuṣya iti bhūmipaḥ
mahatī devatā hy eṣā nararūpeṇa tiṣṭhati
41kurute pañca rūpāṇi kālayuktāni yaḥ sadā
bhavaty agnis tathādityo mṛtyur vaiśravaṇo yamaḥ
42yadā hy āsīd ataḥ pāpān dahaty ugreṇa tejasā
mithyopacarito rājā tadā bhavati pāvakaḥ
43yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ
kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskaraḥ
44aśucīṃś ca yadā kruddhaḥ kṣiṇoti śataśo narān
saputrapautrān sāmātyāṃs tadā bhavati so 'ntakaḥ
45yadā tv adhārmikān sarvāṃs tīkṣṇair daṇḍair niyacchati
dhārmikāṃś cānugṛhṇāti bhavaty atha yamas tadā
46yadā tu dhanadhārābhis tarpayaty upakāriṇaḥ
ācchinatti ca ratnāni vividhāny apakāriṇām
47śriyaṃ dadāti kasmai cit kasmāc cid apakarṣati
tadā vaiśravaṇo rājaṃl loke bhavati bhūmipaḥ
48nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭakarmaṇā
dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā
49na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt
putro bhrātā vayasyo vā yady apy ātmasamo bhavet
50kuryāt kṛṣṇagatiḥ śeṣaṃ jvalito 'nilasārathiḥ
na tu rājñābhipannasya śeṣaṃ kva cana vidyate
51tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet
mṛtyor iva jugupseta rājasvaharaṇān naraḥ
52naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan
ātmasvam iva saṃrakṣed rājasvam iha buddhimān
53mahāntaṃ narakaṃ ghoram apratiṣṭham acetasaḥ
patanti cirarātrāya rājavittāpahāriṇaḥ
54rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ
ya evaṃ stūyate śabdaiḥ kas taṃ nārcitum icchati
55tasmād bubhūṣur niyato jitātmā saṃyatendriyaḥ
medhāvī smṛtimān dakṣaḥ saṃśrayeta mahīpatim
56kṛtajñaṃ prājñam akṣudraṃ dṛḍhabhaktiṃ jitendriyam
dharmanityaṃ sthitaṃ sthityāṃ mantriṇaṃ pūjayen nṛpaḥ
57dṛḍhabhaktiṃ kṛtaprajñaṃ dharmajñaṃ saṃyatendriyam
śūram akṣudrakarmāṇaṃ niṣiddhajanam āśrayet
58rājā pragalbhaṃ puruṣaṃ karoti; rājā kṛśaṃ bṛṃhayate manuṣyam
rājābhipannasya kutaḥ sukhāni; rājābhyupetaṃ sukhinaṃ karoti
59rājā prajānāṃ hṛdayaṃ garīyo; gatiḥ pratiṣṭhā sukham uttamaṃ ca
yam āśritā lokam imaṃ paraṃ ca; jayanti samyak puruṣā narendram
60narādhipaś cāpy anuśiṣya medinīṃ; damena satyena ca sauhṛdena
mahadbhir iṣṭvā kratubhir mahāyaśās; triviṣṭape sthānam upaiti satkṛtam
61sa evam ukto guruṇā kausalyo rājasattamaḥ
prayatnāt kṛtavān vīraḥ prajānāṃ paripālanam