Book 12 Chapter 64
1bhīṣma uvāca
1cāturāśramyadharmāś ca jātidharmāś ca pāṇḍava
lokapālottarāś caiva kṣātre dharme vyavasthitāḥ
2sarvāṇy etāni dharmāṇi kṣātre bharatasattama
nirāśiṣo jīvaloke kṣātre dharme vyavasthitāḥ
3apratyakṣaṃ bahudvāraṃ dharmam āśramavāsinām
prarūpayanti tadbhāvam āgamair eva śāśvatam
4apare vacanaiḥ puṇyair vādino lokaniścayam
aniścayajñā dharmāṇām adṛṣṭānte pare ratāḥ
5pratyakṣasukhabhūyiṣṭham ātmasākṣikam acchalam
sarvalokahitaṃ dharmaṃ kṣatriyeṣu pratiṣṭhitam
6dharmāśramavyavasināṃ brāhmaṇānāṃ yudhiṣṭhira
yathā trayāṇāṃ varṇānāṃ saṃkhyātopaśrutiḥ purā
rājadharmeṣv anupamā lokyā sucaritair iha
7udāhṛtaṃ te rājendra yathā viṣṇuṃ mahaujasam
sarvabhūteśvaraṃ devaṃ prabhuṃ nārāyaṇaṃ purā
jagmuḥ subahavaḥ śūrā rājāno daṇḍanītaye
8ekaikam ātmanaḥ karma tulayitvāśrame purā
rājānaḥ paryupātiṣṭhan dṛṣṭāntavacane sthitāḥ
9sādhyā devā vasavaś cāśvinau ca; rudrāś ca viśve marutāṃ gaṇāś ca
sṛṣṭāḥ purā ādidevena devā; kṣātre dharme vartayante ca siddhāḥ
10atra te vartayiṣyāmi dharmam arthaviniścayam
nirmaryāde vartamāne dānavaikāyane kṛte
babhūva rājā rājendra māndhātā nāma vīryavān
11purā vasumatīpālo yajñaṃ cakre didṛkṣayā
anādimadhyanidhanaṃ devaṃ nārāyaṇaṃ prati
12sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ
jagrāha śirasā pādau yajñe viṣṇor mahātmanaḥ
13darśayām āsa taṃ viṣṇū rūpam āsthāya vāsavam
sa pārthivair vṛtaḥ sadbhir arcayām āsa taṃ prabhum
14tasya pārthivasaṃghasya tasya caiva mahātmanaḥ
saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute
15indra uvāca
15kim iṣyate dharmabhṛtāṃ variṣṭha; yad draṣṭukāmo 'si tam aprameyam
anantamāyāmitasattvavīryaṃ; nārāyaṇaṃ hy ādidevaṃ purāṇam
16nāsau devo viśvarūpo mayāpi; śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt
ye 'nye kāmās tava rājan hṛdisthā; dāsyāmi tāṃs tvaṃ hi martyeṣu rājā
17satye sthito dharmaparo jitendriyaḥ; śūro dṛḍhaṃ prītirataḥ surāṇām
buddhyā bhaktyā cottamaśraddhayā ca; tatas te 'haṃ dadmi varaṃ yatheṣṭam
18māndhātovāca
18asaṃśayaṃ bhagavann ādidevaṃ; drakṣyāmy ahaṃ śirasāhaṃ prasādya
tyaktvā bhogān dharmakāmo hy araṇyam; icche gantuṃ satpathaṃ lokajuṣṭam
19 kṣātrād dharmād vipulād aprameyāl; lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaś ca
dharmo yo 'sāv ādidevāt pravṛtto; lokajyeṣṭhas taṃ na jānāmi kartum
20indra uvāca
20asainiko 'dharmaparaś carethāḥ; parāṃ gatiṃ lapsyase cāpramattaḥ
kṣātro dharmo hy ādidevāt pravṛttaḥ; paścād anye śeṣabhūtāś ca dharmāḥ
21 śeṣāḥ sṛṣṭā hy antavanto hy anantāḥ; suprasthānāḥ kṣatradharmāviśiṣṭāḥ
asmin dharme sarvadharmāḥ praviṣṭās; tasmād dharmaṃ śreṣṭham imaṃ vadanti
22karmaṇā vai purā devā ṛṣayaś cāmitaujasaḥ
trātāḥ sarve pramathyārīn kṣatradharmeṇa viṣṇunā
23yadi hy asau bhagavān nāhaniṣyad; ripūn sarvān vasumān aprameyaḥ
na brāhmaṇā na ca lokādikartā; na saddharmā nādidharmā bhaveyuḥ
24imām urvīṃ na jayed vikrameṇa; devaśreṣṭho 'sau purā ced ameyaḥ
cāturvarṇyaṃ cāturāśramyadharmāḥ; sarve na syur brahmaṇo vai vināśāt
25 dṛṣṭā dharmāḥ śatadhā śāśvatena; kṣātreṇa dharmeṇa punaḥ pravṛttāḥ
yuge yuge hy ādidharmāḥ pravṛttā; lokajyeṣṭhaṃ kṣatradharmaṃ vadanti
26ātmatyāgaḥ sarvabhūtānukampā; lokajñānaṃ mokṣaṇaṃ pālanaṃ ca
viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ; kṣātre dharme vidyate pārthivānām
27nirmaryādāḥ kāmamanyupravṛttā; bhītā rājño nādhigacchanti pāpam
śiṣṭāś cānye sarvadharmopapannāḥ; sādhvācārāḥ sādhu dharmaṃ caranti
28putravat paripālyāni liṅgadharmeṇa pārthivaiḥ
loke bhūtāni sarvāṇi vicaranti na saṃśayaḥ
29sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam
śaśvad akṣaraparyantam akṣaraṃ sarvatomukham