Book 12 Chapter 60
1vaiśaṃpāyana uvāca
1tataḥ punaḥ sa gāṅgeyam abhivādya pitāmaham
prāñjalir niyato bhūtvā paryapṛcchad yudhiṣṭhiraḥ
2ke dharmāḥ sarvavarṇānāṃ cāturvarṇyasya ke pṛthak
caturṇām āśramāṇāṃ ca rājadharmāś ca ke matāḥ
3kena svid vardhate rāṣṭraṃ rājā kena vivardhate
kena paurāś ca bhṛtyāś ca vardhante bharatarṣabha
4kośaṃ daṇḍaṃ ca durgaṃ ca sahāyān mantriṇas tathā
ṛtvikpurohitācāryān kīdṛśān varjayen nṛpaḥ
5keṣu viśvasitavyaṃ syād rājñāṃ kasyāṃ cid āpadi
kuto vātmā dṛḍho rakṣyas tan me brūhi pitāmaha
6bhīṣma uvāca
6namo dharmāya mahate namaḥ kṛṣṇāya vedhase
brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān
7akrodhaḥ satyavacanaṃ saṃvibhāgaḥ kṣamā tathā
prajanaḥ sveṣu dāreṣu śaucam adroha eva ca
8ārjavaṃ bhṛtyabharaṇaṃ navaite sārvavarṇikāḥ
brāhmaṇasya tu yo dharmas taṃ te vakṣyāmi kevalam
9damam eva mahārāja dharmam āhuḥ purātanam
svādhyāyo 'dhyāpanaṃ caiva tatra karma samāpyate
10taṃ ced vittam upāgacched vartamānaṃ svakarmaṇi
akurvāṇaṃ vikarmāṇi śāntaṃ prajñānatarpitam
11kurvītāpatyasaṃtānam atho dadyād yajeta ca
saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhir itīṣyate
12pariniṣṭhitakāryas tu svādhyāyenaiva brāhmaṇaḥ
kuryād anyan na vā kuryān maitro brāhmaṇa ucyate
13kṣatriyasyāpi yo dharmas taṃ te vakṣyāmi bhārata
dadyād rājā na yāceta yajeta na tu yājayet
14nādhyāpayed adhīyīta prajāś ca paripālayet
nityodyukto dasyuvadhe raṇe kuryāt parākramam
15ye ca kratubhir ījānāḥ śrutavantaś ca bhūmipāḥ
ya evāhavajetāras ta eṣāṃ lokajittamāḥ
16avikṣatena dehena samarād yo nivartate
kṣatriyo nāsya tat karma praśaṃsanti purāvidaḥ
17vadhaṃ hi kṣatrabandhūnāṃ dharmam āhuḥ pradhānataḥ
nāsya kṛtyatamaṃ kiṃ cid anyad dasyunibarhaṇāt
18dānam adhyayanaṃ yajño yogaḥ kṣemo vidhīyate
tasmād rājñā viśeṣeṇa yoddhavyaṃ dharmam īpsatā
19sveṣu dharmeṣv avasthāpya prajāḥ sarvā mahīpatiḥ
dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet
20pariniṣṭhitakāryaḥ syān nṛpatiḥ paripālanāt
kuryād anyan na vā kuryād aindro rājanya ucyate
21vaiśyasyāpīha yo dharmas taṃ te vakṣyāmi bhārata
dānam adhyayanaṃ yajñaḥ śaucena dhanasaṃcayaḥ
22pitṛvat pālayed vaiśyo yuktaḥ sarvapaśūn iha
vikarma tad bhaved anyat karma yad yat samācaret
rakṣayā sa hi teṣāṃ vai mahat sukham avāpnuyāt
23prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn
brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ
24tasya vṛttiṃ pravakṣyāmi yac ca tasyopajīvanam
ṣaṇṇām ekāṃ pibed dhenuṃ śatāc ca mithunaṃ haret
25laye ca saptamo bhāgas tathā śṛṅge kalā khure
sasyasya sarvabījānām eṣā sāṃvatsarī bhṛtiḥ
26na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti
vaiśye cecchati nānyena rakṣitavyāḥ kathaṃ cana
27śūdrasyāpi hi yo dharmas taṃ te vakṣyāmi bhārata
prajāpatir hi varṇānāṃ dāsaṃ śūdram akalpayat
28tasmāc chūdrasya varṇānāṃ paricaryā vidhīyate
teṣāṃ śuśrūṣaṇāc caiva mahat sukham avāpnuyāt
29śūdra etān paricaret trīn varṇān anasūyakaḥ
saṃcayāṃś ca na kurvīta jātu śūdraḥ kathaṃ cana
30pāpīyān hi dhanaṃ labdhvā vaśe kuryād garīyasaḥ
rājñā vā samanujñātaḥ kāmaṃ kurvīta dhārmikaḥ
31tasya vṛttiṃ pravakṣyāmi yac ca tasyopajīvanam
avaśyabharaṇīyo hi varṇānāṃ śūdra ucyate
32chatraṃ veṣṭanam auśīram upānad vyajanāni ca
yātayāmāni deyāni śūdrāya paricāriṇe
33adhāryāṇi viśīrṇāni vasanāni dvijātibhiḥ
śūdrāyaiva vidheyāni tasya dharmadhanaṃ hi tat
34yaś ca kaś cid dvijātīnāṃ śūdraḥ śuśrūṣur āvrajet
kalpyāṃ tasya tu tenāhur vṛttiṃ dharmavido janāḥ
deyaḥ piṇḍo 'napetāya bhartavyau vṛddhadurbalau
35śūdreṇa ca na hātavyo bhartā kasyāṃ cid āpadi
atirekeṇa bhartavyo bhartā dravyaparikṣaye
na hi svam asti śūdrasya bhartṛhāryadhano hy asau
36uktas trayāṇāṃ varṇānāṃ yajñas trayyaiva bhārata
svāhākāranamaskārau mantraḥ śūdre vidhīyate
37tābhyāṃ śūdraḥ pākayajñair yajeta vratavān svayam
pūrṇapātramayīm āhuḥ pākayajñasya dakṣiṇām
38śūdraḥ paijavano nāma sahasrāṇāṃ śataṃ dadau
aindrāgnena vidhānena dakṣiṇām iti naḥ śrutam
39ato hi sarvavarṇānāṃ śraddhāyajño vidhīyate
daivataṃ hi mahac chraddhā pavitraṃ yajatāṃ ca yat
40daivataṃ paramaṃ viprāḥ svena svena parasparam
ayajann iha satrais te tais taiḥ kāmaiḥ sanātanaiḥ
41saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ
devānām api ye devā yad brūyus te paraṃ hi tat
tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā
42ṛgyajuḥsāmavit pūjyo nityaṃ syād devavad dvijaḥ
anṛgyajur asāmā tu prājāpatya upadravaḥ
43yajño manīṣayā tāta sarvavarṇeṣu bhārata
nāsya yajñahano devā īhante netare janāḥ
tasmāt sarveṣu varṇeṣu śraddhāyajño vidhīyate
44svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ; parān varṇān ayajann evam āsīt
ārocitā naḥ sumahān sa dharmaḥ; sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ
45tasmād varṇā ṛjavo jātidharmāḥ; saṃsṛjyante tasya vipāka eṣaḥ
ekaṃ sāma yajur ekam ṛg ekā; vipraś caiko 'niścayas teṣu dṛṣṭaḥ
46atra gāthā yajñagītāḥ kīrtayanti purāvidaḥ
vaikhānasānāṃ rājendra munīnāṃ yaṣṭum icchatām
47udite 'nudite vāpi śraddadhāno jitendriyaḥ
vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat
48yat skannam asya tat pūrvaṃ yad askannaṃ tad uttaram
bahūni yajñarūpāṇi nānākarmaphalāni ca
49tāni yaḥ saṃvijānāti jñānaniścayaniścitaḥ
dvijātiḥ śraddhayopetaḥ sa yaṣṭuṃ puruṣo 'rhati
50steno vā yadi vā pāpo yadi vā pāpakṛttamaḥ
yaṣṭum icchati yajñaṃ yaḥ sādhum eva vadanti tam
51ṛṣayas taṃ praśaṃsanti sādhu caitad asaṃśayam
sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ
na hi yajñasamaṃ kiṃ cit triṣu lokeṣu vidyate
52tasmād yaṣṭavyam ity āhuḥ puruṣeṇānasūyatā
śraddhāpavitram āśritya yathāśakti prayacchatā