Book 12 Chapter 55
1vaiśaṃpāyana uvāca
1athābravīn mahātejā vākyaṃ kauravanandanaḥ
hanta dharmān pravakṣyāmi dṛḍhe vāṅmanasī mama
tava prasādād govinda bhūtātmā hy asi śāśvataḥ
2yudhiṣṭhiras tu māṃ rājā dharmān samanupṛcchatu
evaṃ prīto bhaviṣyāmi dharmān vakṣyāmi cānagha
3yasmin rājarṣabhe jāte dharmātmani mahātmani
ahṛṣyann ṛṣayaḥ sarve sa māṃ pṛcchatu pāṇḍavaḥ
4sarveṣāṃ dīptayaśasāṃ kurūṇāṃ dharmacāriṇām
yasya nāsti samaḥ kaś cit sa māṃ pṛcchatu pāṇḍavaḥ
5dhṛtir damo brahmacaryaṃ kṣamā dharmaś ca nityadā
yasminn ojaś ca tejaś ca sa māṃ pṛcchatu pāṇḍavaḥ
6satyaṃ dānaṃ tapaḥ śaucaṃ śāntir dākṣyam asaṃbhramaḥ
yasminn etāni sarvāṇi sa māṃ pṛcchatu pāṇḍavaḥ
7yo na kāmān na saṃrambhān na bhayān nārthakāraṇāt
kuryād adharmaṃ dharmātmā sa māṃ pṛcchatu pāṇḍavaḥ
8saṃbandhino 'tithīn bhṛtyān saṃśritopāśritāṃś ca yaḥ
saṃmānayati satkṛtya sa māṃ pṛcchatu pāṇḍavaḥ
9satyanityaḥ kṣamānityo jñānanityo 'tithipriyaḥ
yo dadāti satāṃ nityaṃ sa māṃ pṛcchatu pāṇḍavaḥ
10ijyādhyayananityaś ca dharme ca nirataḥ sadā
śāntaḥ śrutarahasyaś ca sa māṃ pṛcchatu pāṇḍavaḥ
11vāsudeva uvāca
11lajjayā parayopeto dharmātmā sa yudhiṣṭhiraḥ
abhiśāpabhayād bhīto bhavantaṃ nopasarpati
12lokasya kadanaṃ kṛtvā lokanātho viśāṃ pate
abhiśāpabhayād bhīto bhavantaṃ nopasarpati
13pūjyān mānyāṃś ca bhaktāṃś ca gurūn saṃbandhibāndhavān
arghyārhān iṣubhir hatvā bhavantaṃ nopasarpati
14bhīṣma uvāca
14brāhmaṇānāṃ yathā dharmo dānam adhyayanaṃ tapaḥ
kṣatriyāṇāṃ tathā kṛṣṇa samare dehapātanam
15pitṝn pitāmahān putrān gurūn saṃbandhibāndhavān
mithyāpravṛttān yaḥ saṃkhye nihanyād dharma eva saḥ
16samayatyāgino lubdhān gurūn api ca keśava
nihanti samare pāpān kṣatriyo yaḥ sa dharmavit
17āhūtena raṇe nityaṃ yoddhavyaṃ kṣatrabandhunā
dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manur abravīt
18vaiśaṃpāyana uvāca
18evam uktas tu bhīṣmeṇa dharmarājo yudhiṣṭhiraḥ
vinītavad upāgamya tasthau saṃdarśane 'grataḥ
19athāsya pādau jagrāha bhīṣmaś cābhinananda tam
mūrdhni cainam upāghrāya niṣīdety abravīt tadā
20tam uvācātha gāṅgeya ṛṣabhaḥ sarvadhanvinām
pṛccha māṃ tāta visrabdhaṃ mā bhais tvaṃ kurusattama