Book 12 Chapter 54
1janamejaya uvāca
1dharmātmani mahāsattve satyasaṃdhe jitātmani
devavrate mahābhāge śaratalpagate 'cyute
2śayāne vīraśayane bhīṣme śaṃtanunandane
gāṅgeye puruṣavyāghre pāṇḍavaiḥ paryupasthite
3kāḥ kathāḥ samavartanta tasmin vīrasamāgame
hateṣu sarvasainyeṣu tan me śaṃsa mahāmune
4vaiśaṃpāyana uvāca
4śaratalpagate bhīṣme kauravāṇāṃ dhuraṃdhare
ājagmur ṛṣayaḥ siddhā nāradapramukhā nṛpa
5hataśiṣṭāś ca rājāno yudhiṣṭhirapurogamāḥ
dhṛtarāṣṭraś ca kṛṣṇaś ca bhīmārjunayamās tathā
6te 'bhigamya mahātmāno bharatānāṃ pitāmaham
anvaśocanta gāṅgeyam ādityaṃ patitaṃ yathā
7muhūrtam iva ca dhyātvā nārado devadarśanaḥ
uvāca pāṇḍavān sarvān hataśiṣṭāṃś ca pārthivān
8prāptakālaṃ ca ācakṣe bhīṣmo 'yam anuyujyatām
astam eti hi gāṅgeyo bhānumān iva bhārata
9ayaṃ prāṇān utsisṛkṣus taṃ sarve 'bhyetya pṛcchata
kṛtsnān hi vividhān dharmāṃś cāturvarṇyasya vetty ayam
10eṣa vṛddhaḥ purā lokān saṃprāpnoti tanutyajām
taṃ śīghram anuyuñjadhvaṃ saṃśayān manasi sthitān
11evam uktā nāradena bhīṣmam īyur narādhipāḥ
praṣṭuṃ cāśaknuvantas te vīkṣāṃ cakruḥ parasparam
12athovāca hṛṣīkeśaṃ pāṇḍuputro yudhiṣṭhiraḥ
nānyas tvad devakīputra śaktaḥ praṣṭuṃ pitāmaham
13pravyāhāraya durdharṣa tvam agre madhusūdana
tvaṃ hi nas tāta sarveṣāṃ sarvadharmavid uttamaḥ
14evam uktaḥ pāṇḍavena bhagavān keśavas tadā
abhigamya durādharṣaṃ pravyāhārayad acyutaḥ
15vāsudeva uvāca
15kaccit sukhena rajanī vyuṣṭā te rājasattama
vispaṣṭalakṣaṇā buddhiḥ kaccic copasthitā tava
16kaccij jñānāni sarvāṇi pratibhānti ca te 'nagha
na glāyate ca hṛdayaṃ na ca te vyākulaṃ manaḥ
17bhīṣma uvāca
17dāho mohaḥ śramaś caiva klamo glānis tathā rujā
tava prasādād govinda sadyo vyapagatānagha
18yac ca bhūtaṃ bhaviṣyac ca bhavac ca paramadyute
tat sarvam anupaśyāmi pāṇau phalam ivāhitam
19vedoktāś caiva ye dharmā vedāntanihitāś ca ye
tān sarvān saṃprapaśyāmi varadānāt tavācyuta
20śiṣṭaiś ca dharmo yaḥ proktaḥ sa ca me hṛdi vartate
deśajātikulānāṃ ca dharmajño 'smi janārdana
21caturṣv āśramadharmeṣu yo 'rthaḥ sa ca hṛdi sthitaḥ
rājadharmāṃś ca sakalān avagacchāmi keśava
22yatra yatra ca vaktavyaṃ tad vakṣyāmi janārdana
tava prasādād dhi śubhā mano me buddhir āviśat
23yuveva cāsmi saṃvṛttas tvadanudhyānabṛṃhitaḥ
vaktuṃ śreyaḥ samartho 'smi tvatprasādāj janārdana
24svayaṃ kimarthaṃ tu bhavāñ śreyo na prāha pāṇḍavam
kiṃ te vivakṣitaṃ cātra tad āśu vada mādhava
25vāsudeva uvāca
25yaśasaḥ śreyasaś caiva mūlaṃ māṃ viddhi kaurava
mattaḥ sarve 'bhinirvṛttā bhāvāḥ sadasadātmakāḥ
26śītāṃśuś candra ity ukte ko loke vismayiṣyati
tathaiva yaśasā pūrṇe mayi ko vismayiṣyati
27ādheyaṃ tu mayā bhūyo yaśas tava mahādyute
tato me vipulā buddhis tvayi bhīṣma samāhitā
28yāvad dhi pṛthivīpāla pṛthivī sthāsyate dhruvā
tāvat tavākṣayā kīrtir lokān anu cariṣyati
29yac ca tvaṃ vakṣyase bhīṣma pāṇḍavāyānupṛcchate
vedapravādā iva te sthāsyanti vasudhātale
30yaś caitena pramāṇena yokṣyaty ātmānam ātmanā
sa phalaṃ sarvapuṇyānāṃ pretya cānubhaviṣyati
31etasmāt kāraṇād bhīṣma matir divyā mayā hi te
dattā yaśo vipratheta kathaṃ bhūyas taveti ha
32yāvad dhi prathate loke puruṣasya yaśo bhuvi
tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam
33rājāno hataśiṣṭās tvāṃ rājann abhita āsate
dharmān anuyuyukṣantas tebhyaḥ prabrūhi bhārata
34bhavān hi vayasā vṛddhaḥ śrutācārasamanvitaḥ
kuśalo rājadharmāṇāṃ pūrveṣām aparāś ca ye
35janmaprabhṛti te kaś cid vṛjinaṃ na dadarśa ha
jñātāram anudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ
36tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam
ṛṣayaś ca hi devāś ca tvayā nityam upāsitāḥ
37tasmād vaktavyam eveha tvayā paśyāmy aśeṣataḥ
dharmāñ śuśrūṣamāṇebhyaḥ pṛṣṭena ca satā punaḥ
38vaktavyaṃ viduṣā ceti dharmam āhur manīṣiṇaḥ
apratibruvataḥ kaṣṭo doṣo hi bhavati prabho
39tasmāt putraiś ca pautraiś ca dharmān pṛṣṭaḥ sanātanān
vidvāñ jijñāsamānais tvaṃ prabrūhi bharatarṣabha