Book 12 Chapter 53
1vaiśaṃpāyana uvāca
1tataḥ praviśya bhavanaṃ prasupto madhusūdanaḥ
yāmamātrāvaśeṣāyāṃ yāminyāṃ pratyabudhyata
2sa dhyānapatham āśritya sarvajñānāni mādhavaḥ
avalokya tataḥ paścād dadhyau brahma sanātanam
3tataḥ śrutipurāṇajñāḥ śikṣitā raktakaṇṭhinaḥ
astuvan viśvakarmāṇaṃ vāsudevaṃ prajāpatim
4paṭhanti pāṇisvanikās tathā gāyanti gāyanāḥ
śaṅkhānakamṛdaṅgāṃś ca pravādyanta sahasraśaḥ
5vīṇāpaṇavaveṇūnāṃ svanaś cātimanoramaḥ
prahāsa iva vistīrṇaḥ śuśruve tasya veśmanaḥ
6tathā yudhiṣṭhirasyāpi rājño maṅgalasaṃhitāḥ
uccerur madhurā vāco gītavāditrasaṃhitāḥ
7tata utthāya dāśārhaḥ snātaḥ prāñjalir acyutaḥ
japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān
8tataḥ sahasraṃ viprāṇāṃ caturvedavidāṃ tathā
gavāṃ sahasreṇaikaikaṃ vācayām āsa mādhavaḥ
9maṅgalālambhanaṃ kṛtvā ātmānam avalokya ca
ādarśe vimale kṛṣṇas tataḥ sātyakim abravīt
10gaccha śaineya jānīhi gatvā rājaniveśanam
api sajjo mahātejā bhīṣmaṃ draṣṭuṃ yuthiṣṭhiraḥ
11tataḥ kṛṣṇasya vacanāt sātyakis tvarito yayau
upagamya ca rājānaṃ yudhiṣṭhiram uvāca ha
12yukto rathavaro rājan vāsudevasya dhīmataḥ
samīpam āpageyasya prayāsyati janārdanaḥ
13bhavatpratīkṣaḥ kṛṣṇo 'sau dharmarāja mahādyute
yad atrānantaraṃ kṛtyaṃ tad bhavān kartum arhati
14yudhiṣṭhira uvāca
14yujyatāṃ me rathavaraḥ phalgunāpratimadyute
na sainikaiś ca yātavyaṃ yāsyāmo vayam eva hi
15na ca pīḍayitavyo me bhīṣmo dharmabhṛtāṃ varaḥ
ataḥ puraḥsarāś cāpi nivartantu dhanaṃjaya
16adyaprabhṛti gāṅgeyaḥ paraṃ guhyaṃ pravakṣyati
tato necchāmi kaunteya pṛthagjanasamāgamam
17vaiśaṃpāyana uvāca
17tad vākyam ākarṇya tathā kuntīputro dhanaṃjayaḥ
yuktaṃ rathavaraṃ tasmā ācacakṣe nararṣabha
18tato yudhiṣṭhiro rājā yamau bhīmārjunāv api
bhūtānīva samastāni yayuḥ kṛṣṇaniveśanam
19āgacchatsv atha kṛṣṇo 'pi pāṇḍaveṣu mahātmasu
śaineyasahito dhīmān ratham evānvapadyata
20rathasthāḥ saṃvidaṃ kṛtvā sukhāṃ pṛṣṭvā ca śarvarīm
meghaghoṣai rathavaraiḥ prayayus te mahārathāḥ
21meghapuṣpaṃ balāhaṃ ca sainyaṃ sugrīvam eva ca
dārukaś codayām āsa vāsudevasya vājinaḥ
22te hayā vāsudevasya dārukeṇa pracoditāḥ
gāṃ khurāgrais tathā rājaṃl likhantaḥ prayayus tadā
23te grasanta ivākāśaṃ vegavanto mahābalāḥ
kṣetraṃ dharmasya kṛtsnasya kurukṣetram avātaran
24tato yayur yatra bhīṣmaḥ śaratalpagataḥ prabhuḥ
āste brahmarṣibhiḥ sārdhaṃ brahmā devagaṇair yathā
25tato 'vatīrya govindo rathāt sa ca yudhiṣṭhiraḥ
bhīmo gāṇḍīvadhanvā ca yamau sātyakir eva ca
ṛṣīn abhyarcayām āsuḥ karān udyamya dakṣiṇān
26sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ
abhyājagāma gāṅgeyaṃ brahmāṇam iva vāsavaḥ
27śaratalpe śayānaṃ tam ādityaṃ patitaṃ yathā
dadarśa sa mahābāhur bhayād āgatasādhvasaḥ