Book 12 Chapter 51
1vaiśaṃpāyana uvāca
1śrutvā tu vacanaṃ bhīṣmo vāsudevasya dhīmataḥ
kiṃ cid unnāmya vadanaṃ prāñjalir vākyam abravīt
2namas te bhagavan viṣṇo lokānāṃ nidhanodbhava
tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ
3viśvakarman namas te 'stu viśvātman viśvasaṃbhava
apavargo 'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ
4namas te triṣu lokeṣu namas te paratas triṣu
yogeśvara namas te 'stu tvaṃ hi sarvaparāyaṇam
5matsaṃśritaṃ yad āttha tvaṃ vacaḥ puruṣasattama
tena paśyāmi te divyān bhāvān hi triṣu vartmasu
6tac ca paśyāmi tattvena yat te rūpaṃ sanātanam
sapta mārgā niruddhās te vāyor amitatejasaḥ
7divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā
diśo bhujau raviś cakṣur vīrye śakraḥ pratiṣṭhitaḥ
8atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam
vapur hy anumimīmas te meghasyeva savidyutaḥ
9tvatprapannāya bhaktāya gatim iṣṭāṃ jigīṣave
yac chreyaḥ puṇḍarīkākṣa tad dhyāyasva surottama
10vāsudeva uvāca
10yataḥ khalu parā bhaktir mayi te puruṣarṣabha
tato vapur mayā divyaṃ tava rājan pradarśitam
11na hy abhaktāya rājendra bhaktāyānṛjave na ca
darśayāmy aham ātmānaṃ na cādāntāya bhārata
12bhavāṃs tu mama bhaktaś ca nityaṃ cārjavam āsthitaḥ
dame tapasi satye ca dāne ca nirataḥ śuciḥ
13arhas tvaṃ bhīṣma māṃ draṣṭuṃ tapasā svena pārthiva
tava hy upasthitā lokā yebhyo nāvartate punaḥ
14pañcāśataṃ ṣaṭ ca kurupravīra; śeṣaṃ dinānāṃ tava jīvitasya
tataḥ śubhaiḥ karmaphalodayais tvaṃ; sameṣyase bhīṣma vimucya deham
15ete hi devā vasavo vimānāny; āsthāya sarve jvalitāgnikalpāḥ
antarhitās tvāṃ pratipālayanti; kāṣṭhāṃ prapadyantam udak pataṃgam
16vyāvṛttamātre bhagavaty udīcīṃ; sūrye diśaṃ kālavaśāt prapanne
gantāsi lokān puruṣapravīra; nāvartate yān upalabhya vidvān
17amuṃ ca lokaṃ tvayi bhīṣma yāte; jñānāni naṅkṣyanty akhilena vīra
ataḥ sma sarve tvayi saṃnikarṣaṃ; samāgatā dharmavivecanāya
18tajjñātiśokopahataśrutāya; satyābhisaṃdhāya yudhiṣṭhirāya
prabrūhi dharmārthasamādhiyuktam; arthyaṃ vaco 'syāpanudāsya śokam