Book 12 Chapter 50
1vaiśaṃpāyana uvāca
1tato rāmasya tat karma śrutvā rājā yudhiṣṭhiraḥ
vismayaṃ paramaṃ gatvā pratyuvāca janārdanam
2aho rāmasya vārṣṇeya śakrasyeva mahātmanaḥ
vikramo yena vasudhā krodhān niḥkṣatriyā kṛtā
3gobhiḥ samudreṇa tathā golāṅgūlarkṣavānaraiḥ
guptā rāmabhayodvignāḥ kṣatriyāṇāṃ kulodvahāḥ
4aho dhanyo hi loko 'yaṃ sabhāgyāś ca narā bhuvi
yatra karmedṛśaṃ dharmyaṃ dvijena kṛtam acyuta
5tathā yāntau tadā tāta tāv acyutayudhiṣṭhirau
jagmatur yatra gāṅgeyaḥ śaratalpagataḥ prabhuḥ
6tatas te dadṛśur bhīṣmaṃ śaraprastaraśāyinam
svaraśmijālasaṃvītaṃ sāyaṃsūryam ivānalam
7upāsyamānaṃ munibhir devair iva śatakratum
deśe paramadharmiṣṭhe nadīmoghavatīm anu
8dūrād eva tam ālokya kṛṣṇo rājā ca dharmarāṭ
catvāraḥ pāṇḍavāś caiva te ca śāradvatādayaḥ
9avaskandyātha vāhebhyaḥ saṃyamya pracalaṃ manaḥ
ekīkṛtyendriyagrāmam upatasthur mahāmunīn
10abhivādya ca govindaḥ sātyakis te ca kauravāḥ
vyāsādīṃs tān ṛṣīn paścād gāṅgeyam upatasthire
11tapovṛddhiṃ tataḥ pṛṣṭvā gāṅgeyaṃ yadukauravāḥ
parivārya tataḥ sarve niṣeduḥ puruṣarṣabhāḥ
12tato niśamya gāṅgeyaṃ śāmyamānam ivānalam
kiṃ cid dīnamanā bhīṣmam iti hovāca keśavaḥ
13kaccij jñānāni te rājan prasannāni yathā purā
kaccid avyākulā caiva buddhis te vadatāṃ vara
14śarābhighātaduḥkhāt te kaccid gātraṃ na dūyate
mānasād api duḥkhād dhi śārīraṃ balavattaram
15varadānāt pituḥ kāmaṃ chandamṛtyur asi prabho
śaṃtanor dharmaśīlasya na tv etac chamakāraṇam
16susūkṣmo 'pīha dehe vai śalyo janayate rujam
kiṃ punaḥ śarasaṃghātaiś citasya tava bhārata
17kāmaṃ naitat tavākhyeyaṃ prāṇināṃ prabhavāpyayau
bhavān hy upadiśec chreyo devānām api bhārata
18yad dhi bhūtaṃ bhaviṣyac ca bhavac ca puruṣarṣabha
sarvaṃ taj jñānavṛddhasya tava pāṇāv ivāhitam
19saṃsāraś caiva bhūtānāṃ dharmasya ca phalodayaḥ
viditas te mahāprājña tvaṃ hi brahmamayo nidhiḥ
20tvāṃ hi rājye sthitaṃ sphīte samagrāṅgam arogiṇam
strīsahasraiḥ parivṛtaṃ paśyāmīhordhvaretasam
21ṛte śāṃtanavād bhīṣmāt triṣu lokeṣu pārthiva
satyasaṃdhān mahāvīryāc chūrād dharmaikatatparāt
22mṛtyum āvārya tarasā śaraprastaraśāyinaḥ
nisargaprabhavaṃ kiṃ cin na ca tātānuśuśruma
23satye tapasi dāne ca yajñādhikaraṇe tathā
dhanurvede ca vede ca nityaṃ caivānvavekṣaṇe
24anṛśaṃsaṃ śuciṃ dāntaṃ sarvabhūtahite ratam
mahārathaṃ tvatsadṛśaṃ na kaṃ cid anuśuśruma
25tvaṃ hi devān sagandharvān sasurāsurarākṣasān
śakta ekarathenaiva vijetuṃ nātra saṃśayaḥ
26tvaṃ hi bhīṣma mahābāho vasūnāṃ vāsavopamaḥ
nityaṃ vipraiḥ samākhyāto navamo 'navamo guṇaiḥ
27ahaṃ hi tvābhijānāmi yas tvaṃ puruṣasattama
tridaśeṣv api vikhyātaḥ svaśaktyā sumahābalaḥ
28manuṣyeṣu manuṣyendra na dṛṣṭo na ca me śrutaḥ
bhavato yo guṇais tulyaḥ pṛthivyāṃ puruṣaḥ kva cit
29tvaṃ hi sarvair guṇai rājan devān apy atiricyase
tapasā hi bhavāñ śaktaḥ sraṣṭuṃ lokāṃś carācarān
30tad asya tapyamānasya jñātīnāṃ saṃkṣayeṇa vai
jyeṣṭhasya pāṇḍuputrasya śokaṃ bhīṣma vyapānuda
31ye hi dharmāḥ samākhyātāś cāturvarṇyasya bhārata
cāturāśramyasaṃsṛṣṭās te sarve viditās tava
32cāturvedye ca ye proktāś cāturhotre ca bhārata
sāṃkhye yoge ca niyatā ye ca dharmāḥ sanātanāḥ
33cāturvarṇyena yaś caiko dharmo na sma virudhyate
sevyamānaḥ sa caivādyo gāṅgeya viditas tava
34itihāsapurāṇaṃ ca kārtsnyena viditaṃ tava
dharmaśāstraṃ ca sakalaṃ nityaṃ manasi te sthitam
35ye ca ke cana loke 'sminn arthāḥ saṃśayakārakāḥ
teṣāṃ chettā nāsti loke tvad anyaḥ puruṣarṣabha
36sa pāṇḍaveyasya manaḥsamutthitaṃ; narendra śokaṃ vyapakarṣa medhayā
bhavadvidhā hy uttamabuddhivistarā; vimuhyamānasya janasya śāntaye