Book 12 Chapter 49
1vāsudeva uvāca
1śṛṇu kaunteya rāmasya mayā yāvat pariśrutam
maharṣīṇāṃ kathayatāṃ kāraṇaṃ tasya janma ca
2yathā ca jāmadagnyena koṭiśaḥ kṣatriyā hatāḥ
udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ
3jahnor ajahnus tanayo ballavas tasya cātmajaḥ
kuśiko nāma dharmajñas tasya putro mahīpatiḥ
4ugraṃ tapaḥ samātiṣṭhat sahasrākṣasamo bhuvi
putraṃ labheyam ajitaṃ trilokeśvaram ity uta
5tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ
samarthaḥ putrajanane svayam evaitya bhārata
6putratvam agamad rājaṃs tasya lokeśvareśvaraḥ
gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ
7tasya kanyābhavad rājan nāmnā satyavatī prabho
tāṃ gādhiḥ kaviputrāya sorcīkāya dadau prabhuḥ
8tataḥ prītas tu kaunteya bhārgavaḥ kurunandana
putrārthe śrapayām āsa caruṃ gādhes tathaiva ca
9āhūya cāha tāṃ bhāryām ṛcīko bhārgavas tadā
upayojyaś carur ayaṃ tvayā mātrāpy ayaṃ tava
10tasyā janiṣyate putro dīptimān kṣatriyarṣabhaḥ
ajayyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ
11tavāpi putraṃ kalyāṇi dhṛtimantaṃ taponvitam
śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati
12ity evam uktvā tāṃ bhāryām ṛcīko bhṛgunandanaḥ
tapasy abhirato dhīmāñ jagāmāraṇyam eva ha
13etasminn eva kāle tu tīrthayātrāparo nṛpaḥ
gādhiḥ sadāraḥ saṃprāpta ṛcīkasyāśramaṃ prati
14carudvayaṃ gṛhītvā tu rājan satyavatī tadā
bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat
15mātā tu tasyāḥ kaunteya duhitre svaṃ caruṃ dadau
tasyāś carum athājñātam ātmasaṃsthaṃ cakāra ha
16atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā
dhārayām āsa dīptena vapuṣā ghoradarśanam
17tām ṛcīkas tadā dṛṣṭvā dhyānayogena vai tataḥ
abravīd rājaśārdūla svāṃ bhāryāṃ varavarṇinīm
18mātrāsi vyaṃsitā bhadre caruvyatyāsahetunā
janiṣyate hi te putraḥ krūrakarmā mahābalaḥ
19janiṣyate hi te bhrātā brahmabhūtas tapodhanaḥ
viśvaṃ hi brahma tapasā mayā tatra samarpitam
20saivam uktā mahābhāgā bhartrā satyavatī tadā
papāta śirasā tasmai vepantī cābravīd idam
21nārho 'si bhagavann adya vaktum evaṃvidhaṃ vacaḥ
brāhmaṇāpasadaṃ putraṃ prāpsyasīti mahāmune
22ṛcīka uvāca
22naiṣa saṃkalpitaḥ kāmo mayā bhadre tathā tvayi
ugrakarmā bhavet putraś carur mātā ca kāraṇam
23satyavaty uvāca
23icchaṃl lokān api mune sṛjethāḥ kiṃ punar mama
śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara
24ṛcīka uvāca
24noktapūrvaṃ mayā bhadre svaireṣv apy anṛtaṃ vacaḥ
kim utāgniṃ samādhāya mantravac carusādhane
25satyavaty uvāca
25kāmam evaṃ bhavet pautro mameha tava caiva ha
śamātmakam ṛjuṃ putraṃ labheyaṃ japatāṃ vara
26ṛcīka uvāca
26putre nāsti viśeṣo me pautre vā varavarṇini
yathā tvayoktaṃ tu vacas tathā bhadre bhaviṣyati
27vāsudeva uvāca
27tataḥ satyavatī putraṃ janayām āsa bhārgavam
tapasy abhirataṃ śāntaṃ jamadagniṃ śamātmakam
28viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ
prāpa brahmarṣisamitaṃ viśvena brahmaṇā yutam
29ārcīko janayām āsa jamadagniḥ sudāruṇam
sarvavidyāntagaṃ śreṣṭhaṃ dhanurvede ca pāragam
rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam
30etasminn eva kāle tu kṛtavīryātmajo balī
arjuno nāma tejasvī kṣatriyo haihayānvayaḥ
31dadāha pṛthivīṃ sarvāṃ saptadvīpāṃ sapattanām
svabāhvastrabalenājau dharmeṇa parameṇa ca
32tṛṣitena sa kauravya bhikṣitaś citrabhānunā
sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye
33grāmān purāṇi ghoṣāṃś ca pattanāni ca vīryavān
jajvāla tasya bāṇais tu citrabhānur didhakṣayā
34sa tasya puruṣendrasya prabhāvena mahātapāḥ
dadāha kārtavīryasya śailān atha vanāni ca
35sa śūnyam āśramāraṇyaṃ varuṇasyātmajasya tat
dadāha pavaneneddhaś citrabhānuḥ sahaihayaḥ
36āpavas taṃ tato roṣāc chaśāpārjunam acyuta
dagdhe 'śrame mahārāja kārtavīryeṇa vīryavān
37tvayā na varjitaṃ mohād yasmād vanam idaṃ mama
dagdhaṃ tasmād raṇe rāmo bāhūṃs te chetsyate 'rjuna
38arjunas tu mahārāja balī nityaṃ śamātmakaḥ
brahmaṇyaś ca śaraṇyaś ca dātā śūraś ca bhārata
39tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe
nimittam avaliptā vai nṛśaṃsāś caiva nityadā
40jamadagnidhenvās te vatsam āninyur bharatarṣabha
ajñātaṃ kārtavīryasya haihayendrasya dhīmataḥ
41tato 'rjunasya bāhūṃs tu chittvā vai pauruṣānvitaḥ
taṃ ruvantaṃ tato vatsaṃ jāmadagnyaḥ svam āśramam
pratyānayata rājendra teṣām antaḥpurāt prabhuḥ
42arjunasya sutās te tu saṃbhūyābuddhayas tadā
gatvāśramam asaṃbuddhaṃ jamadagner mahātmanaḥ
43apātayanta bhallāgraiḥ śiraḥ kāyān narādhipa
samitkuśārthaṃ rāmasya nirgatasya mahātmanaḥ
44tataḥ pitṛvadhāmarṣād rāmaḥ paramamanyumān
niḥkṣatriyāṃ pratiśrutya mahīṃ śastram agṛhṇata
45tataḥ sa bhṛguśārdūlaḥ kārtavīryasya vīryavān
vikramya nijaghānāśu putrān pautrāṃś ca sarvaśaḥ
46sa haihayasahasrāṇi hatvā paramamanyumān
cakāra bhārgavo rājan mahīṃ śoṇitakardamām
47sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm
kṛpayā parayāviṣṭo vanam eva jagāma ha
48tato varṣasahasreṣu samatīteṣu keṣu cit
kṣobhaṃ saṃprāptavāṃs tīvraṃ prakṛtyā kopanaḥ prabhuḥ
49viśvāmitrasya pautras tu raibhyaputro mahātapāḥ
parāvasur mahārāja kṣiptvāha janasaṃsadi
50ye te yayātipatane yajñe santaḥ samāgatāḥ
pratardanaprabhṛtayo rāma kiṃ kṣatriyā na te
51mithyāpratijño rāma tvaṃ katthase janasaṃsadi
bhayāt kṣatriyavīrāṇāṃ parvataṃ samupāśritaḥ
52sa punaḥ kṣatriyaśataiḥ pṛthivīm anusaṃtatām
parāvasos tadā śrutvā śastraṃ jagrāha bhārgavaḥ
53tato ye kṣatriyā rājañ śataśas tena jīvitāḥ
te vivṛddhā mahāvīryāḥ pṛthivīpatayo 'bhavan
54sa punas tāñ jaghānāśu bālān api narādhipa
garbhasthais tu mahī vyāptā punar evābhavat tadā
55jātaṃ jātaṃ sa garbhaṃ tu punar eva jaghāna ha
arakṣaṃś ca sutān kāṃś cit tadā kṣatriyayoṣitaḥ
56triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ
dakṣiṇām aśvamedhānte kaśyapāyādadat tataḥ
57kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ
srukpragrahavatā rājañ śrīmān vākyam athābravīt
58gaccha pāraṃ samudrasya dakṣiṇasya mahāmune
na te madviṣaye rāma vastavyam iha karhi cit
59tataḥ śūrpārakaṃ deśaṃ sāgaras tasya nirmame
saṃtrāsāj jāmadagnyasya so 'parāntaṃ mahītalam
60kaśyapas tu mahārāja pratigṛhya mahīm imām
kṛtvā brāhmaṇasaṃsthāṃ vai praviveśa mahāvanam
61tataḥ śūdrāś ca vaiśyāś ca yathāsvairapracāriṇaḥ
avartanta dvijāgryāṇāṃ dāreṣu bharatarṣabha
62arājake jīvaloke durbalā balavattaraiḥ
bādhyante na ca vitteṣu prabhutvam iha kasya cit
63tataḥ kālena pṛthivī praviveśa rasātalam
arakṣyamāṇā vidhivat kṣatriyair dharmarakṣibhiḥ
64ūruṇā dhārayām āsa kaśyapaḥ pṛthivīṃ tataḥ
nimajjantīṃ tadā rājaṃs tenorvīti mahī smṛtā
65rakṣiṇaś ca samuddiśya prāyācat pṛthivī tadā
prasādya kaśyapaṃ devī kṣatriyān bāhuśālinaḥ
66santi brahman mayā guptā nṛṣu kṣatriyapuṃgavāḥ
haihayānāṃ kule jātās te saṃrakṣantu māṃ mune
67asti pauravadāyādo viḍūrathasutaḥ prabho
ṛkṣaiḥ saṃvardhito vipra ṛkṣavaty eva parvate
68tathānukampamānena yajvanāthāmitaujasā
parāśareṇa dāyādaḥ saudāsasyābhirakṣitaḥ
69sarvakarmāṇi kurute tasyarṣeḥ śūdravad dhi saḥ
sarvakarmety abhikhyātaḥ sa māṃ rakṣatu pārthivaḥ
70śibeḥ putro mahātejā gopatir nāma nāmataḥ
vane saṃrakṣito gobhiḥ so 'bhirakṣatu māṃ mune
71pratardanasya putras tu vatso nāma mahāyaśāḥ
vatsaiḥ saṃvardhito goṣṭhe sa māṃ rakṣatu pārthivaḥ
72dadhivāhanapautras tu putro divirathasya ha
aṅgaḥ sa gautamenāpi gaṅgākūle 'bhirakṣitaḥ
73bṛhadratho mahābāhur bhuvi bhūtipuraskṛtaḥ
golāṅgūlair mahābhāgo gṛdhrakūṭe 'bhirakṣitaḥ
74maruttasyānvavāye tu kṣatriyās turvasos trayaḥ
marutpatisamā vīrye samudreṇābhirakṣitāḥ
75ete kṣatriyadāyādās tatra tatra pariśrutāḥ
samyaṅ mām abhirakṣantu tataḥ sthāsyāmi niścalā
76eteṣāṃ pitaraś caiva tathaiva ca pitāmahāḥ
madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā
77teṣām apacitiś caiva mayā kāryā na saṃśayaḥ
na hy ahaṃ kāmaye nityam avikrāntena rakṣaṇam
78tataḥ pṛthivyā nirdiṣṭāṃs tān samānīya kaśyapaḥ
abhyaṣiñcan mahīpālān kṣatriyān vīryasaṃmatān
79teṣāṃ putrāś ca pautrāś ca yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ
evam etat purā vṛttaṃ yan māṃ pṛcchasi pāṇḍava
80vaiśaṃpāyana uvāca
80evaṃ bruvann eva yadupravīro; yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham
rathena tenāśu yayau yathārko; viśan prabhābhir bhagavāṃs trilokam