Book 12 Chapter 46
1yudhiṣṭhira uvāca
1kim idaṃ paramāścaryaṃ dhyāyasy amitavikrama
kaccil lokatrayasyāsya svasti lokaparāyaṇa
2caturthaṃ dhyānamārgaṃ tvam ālambya puruṣottama
apakrānto yato deva tena me vismitaṃ manaḥ
3nigṛhīto hi vāyus te pañcakarmā śarīragaḥ
indriyāṇi ca sarvāṇi manasi sthāpitāni te
4indriyāṇi manaś caiva buddhau saṃveśitāni te
sarvaś caiva gaṇo deva kṣetrajñe te niveśitaḥ
5neṅganti tava romāṇi sthirā buddhis tathā manaḥ
sthāṇukuḍyaśilābhūto nirīhaś cāsi mādhava
6yathā dīpo nivātastho niriṅgo jvalate 'cyuta
tathāsi bhagavan deva niścalo dṛḍhaniścayaḥ
7yadi śrotum ihārhāmi na rahasyaṃ ca te yadi
chindhi me saṃśayaṃ deva prapannāyābhiyācate
8tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi
anādinidhanaś cādyas tvam eva puruṣottama
9tvatprapannāya bhaktāya śirasā praṇatāya ca
dhyānasyāsya yathātattvaṃ brūhi dharmabhṛtāṃ vara
10vaiśaṃpāyana uvāca
10tataḥ svagocare nyasya mano buddhīndriyāṇi ca
smitapūrvam uvācedaṃ bhagavān vāsavānujaḥ
11śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ
māṃ dhyāti puruṣavyāghras tato me tadgataṃ manaḥ
12yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ
na sahed devarājo 'pi tam asmi manasā gataḥ
13yenābhidrutya tarasā samastaṃ rājamaṇḍalam
ūḍhās tisraḥ purā kanyās tam asmi manasā gataḥ
14trayoviṃśatirātraṃ yo yodhayām āsa bhārgavam
na ca rāmeṇa nistīrṇas tam asmi manasā gataḥ
15yaṃ gaṅgā garbhavidhinā dhārayām āsa pārthivam
vasiṣṭhaśiṣyaṃ taṃ tāta manasāsmi gato nṛpa
16divyāstrāṇi mahātejā yo dhārayati buddhimān
sāṅgāṃś ca caturo vedāṃs tam asmi manasā gataḥ
17rāmasya dayitaṃ śiṣyaṃ jāmadagnyasya pāṇḍava
ādhāraṃ sarvavidyānāṃ tam asmi manasā gataḥ
18ekīkṛtyendriyagrāmaṃ manaḥ saṃyamya medhayā
śaraṇaṃ mām upāgacchat tato me tadgataṃ manaḥ
19sa hi bhūtaṃ ca bhavyaṃ ca bhavac ca puruṣarṣabha
vetti dharmabhṛtāṃ śreṣṭhas tato me tadgataṃ manaḥ
20tasmin hi puruṣavyāghre karmabhiḥ svair divaṃ gate
bhaviṣyati mahī pārtha naṣṭacandreva śarvarī
21tad yudhiṣṭhira gāṅgeyaṃ bhīṣmaṃ bhīmaparākramam
abhigamyopasaṃgṛhya pṛccha yat te manogatam
22cāturvedyaṃ cāturhotraṃ cāturāśramyam eva ca
cāturvarṇyasya dharmaṃ ca pṛcchainaṃ pṛthivīpate
23tasminn astamite bhīṣme kauravāṇāṃ dhuraṃdhare
jñānāny alpībhaviṣyanti tasmāt tvāṃ codayāmy aham
24tac chrutvā vāsudevasya tathyaṃ vacanam uttamam
sāśrukaṇṭhaḥ sa dharmajño janārdanam uvāca ha
25yad bhavān āha bhīṣmasya prabhāvaṃ prati mādhava
tathā tan nātra saṃdeho vidyate mama mānada
26mahābhāgyaṃ hi bhīṣmasya prabhāvaś ca mahātmanaḥ
śrutaṃ mayā kathayatāṃ brāhmaṇānāṃ mahātmanām
27bhavāṃś ca kartā lokānāṃ yad bravīty arisūdana
tathā tad anabhidhyeyaṃ vākyaṃ yādavanandana
28yatas tv anugrahakṛtā buddhis te mayi mādhava
tvām agrataḥ puraskṛtya bhīṣmaṃ paśyāmahe vayam
29āvṛtte bhagavaty arke sa hi lokān gamiṣyati
tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ
30tava hy ādyasya devasya kṣarasyaivākṣarasya ca
darśanaṃ tasya lābhaḥ syāt tvaṃ hi brahmamayo nidhiḥ
31śrutvaitad dharmarājasya vacanaṃ madhusūdanaḥ
pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti
32sātyakis tūpaniṣkramya keśavasya samīpataḥ
dārukaṃ prāha kṛṣṇasya yujyatāṃ ratha ity uta
33sa sātyaker āśu vaco niśamya; rathottamaṃ kāñcanabhūṣitāṅgam
masāragalvarkamayair vibhaṅgair; vibhūṣitaṃ hemapinaddhacakram
34divākarāṃśuprabham āśugāminaṃ; vicitranānāmaṇiratnabhūṣitam
navoditaṃ sūryam iva pratāpinaṃ; vicitratārkṣyadhvajinaṃ patākinam
35sugrīvasainyapramukhair varāśvair; manojavaiḥ kāñcanabhūṣitāṅgaiḥ
suyuktam āvedayad acyutāya; kṛtāñjalir dāruko rājasiṃha