Book 12 Chapter 44
1vaiśaṃpāyana uvāca
1tato visarjayām āsa sarvāḥ prakṛtayo nṛpaḥ
viviśuś cābhyanujñātā yathāsvāni gṛhāṇi ca
2tato yudhiṣṭhiro rājā bhīmaṃ bhīmaparākramam
sāntvayann abravīd dhīmān arjunaṃ yamajau tathā
3śatrubhir vividhaiḥ śastraiḥ kṛttadehā mahāraṇe
śrāntā bhavantaḥ subhṛśaṃ tāpitāḥ śokamanyubhiḥ
4araṇye duḥkhavasatīr matkṛte puruṣottamāḥ
bhavadbhir anubhūtāś ca yathā kupuruṣais tathā
5yathāsukhaṃ yathājoṣaṃ jayo 'yam anubhūyatām
viśrāntāṃl labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ
6tato duryodhanagṛhaṃ prāsādair upaśobhitam
bahuratnasamākīrṇaṃ dāsīdāsasamākulam
7dhṛtarāṣṭrābhyanujñātaṃ bhrātrā dattaṃ vṛkodaraḥ
pratipede mahābāhur mandaraṃ maghavān iva
8yathā duryodhanagṛhaṃ tathā duḥśāsanasya ca
prāsādamālāsaṃyuktaṃ hematoraṇabhūṣitam
9dāsīdāsasusaṃpūrṇaṃ prabhūtadhanadhānyavat
pratipede mahābāhur arjuno rājaśāsanāt
10durmarṣaṇasya bhavanaṃ duḥśāsanagṛhād varam
kuberabhavanaprakhyaṃ maṇihemavibhūṣitam
11nakulāya varārhāya karśitāya mahāvane
dadau prīto mahārāja dharmarājo yudhiṣṭhiraḥ
12durmukhasya ca veśmāgryaṃ śrīmat kanakabhūṣitam
pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam
13pradadau sahadevāya satataṃ priyakāriṇe
mumude tac ca labdhvā sa kailāsaṃ dhanado yathā
14yuyutsur viduraś caiva saṃjayaś ca mahādyutiḥ
sudharmā caiva dhaumyaś ca yathāsvaṃ jagmur ālayān
15saha sātyakinā śaurir arjunasya niveśanam
viveśa puruṣavyāghro vyāghro giriguhām iva
16tatra bhakṣānnapānais te samupetāḥ sukhoṣitāḥ
sukhaprabuddhā rājānam upatasthur yudhiṣṭhiram