Book 12 Chapter 43
1vaiśaṃpāyana uvāca
1abhiṣikto mahāprājño rājyaṃ prāpya yudhiṣṭhiraḥ
dāśārhaṃ puṇḍarīkākṣam uvāca prāñjaliḥ śuciḥ
2tava kṛṣṇa prasādena nayena ca balena ca
buddhyā ca yaduśārdūla tathā vikramaṇena ca
3punaḥ prāptam idaṃ rājyaṃ pitṛpaitāmahaṃ mayā
namas te puṇḍarīkākṣa punaḥ punar ariṃdama
4tvām ekam āhuḥ puruṣaṃ tvām āhuḥ sātvatāṃ patim
nāmabhis tvāṃ bahuvidhaiḥ stuvanti paramarṣayaḥ
5viśvakarman namas te 'stu viśvātman viśvasaṃbhava
viṣṇo jiṣṇo hare kṛṣṇa vaikuṇṭha puruṣottama
6adityāḥ saptarātraṃ tu purāṇe garbhatāṃ gataḥ
pṛśnigarbhas tvam evaikas triyugaṃ tvāṃ vadanty api
7śuciśravā hṛṣīkeśo ghṛtārcir haṃsa ucyase
tricakṣuḥ śambhur ekas tvaṃ vibhur dāmodaro 'pi ca
8varāho 'gnir bṛhadbhānur vṛṣaṇas tārkṣyalakṣaṇaḥ
anīkasāhaḥ puruṣaḥ śipiviṣṭa urukramaḥ
9vāciṣṭha ugraḥ senānīḥ satyo vājasanir guhaḥ
acyutaś cyāvano 'rīṇāṃ saṃkṛtir vikṛtir vṛṣaḥ
10kṛtavartmā tvam evādrir vṛṣagarbho vṛṣākapiḥ
sindhukṣid ūrmis trikakut tridhāmā trivṛd acyutaḥ
11samrāḍ virāṭ svarāṭ caiva surarāḍ dharmado bhavaḥ
vibhur bhūr abhibhūḥ kṛṣṇaḥ kṛṣṇavartmā tvam eva ca
12sviṣṭakṛd bhiṣagāvartaḥ kapilas tvaṃ ca vāmanaḥ
yajño dhruvaḥ pataṃgaś ca jayatsenas tvam ucyase
13śikhaṇḍī nahuṣo babhrur divaspṛk tvaṃ punarvasuḥ
subabhrur ukṣo rukmas tvaṃ suṣeṇo dundubhis tathā
14gabhastinemiḥ śrīpadmaṃ puṣkaraṃ puṣpadhāraṇaḥ
ṛbhur vibhuḥ sarvasūkṣmas tvaṃ sāvitraṃ ca paṭhyase
15ambhonidhis tvaṃ brahmā tvaṃ pavitraṃ dhāma dhanva ca
hiraṇyagarbhaṃ tvām āhuḥ svadhā svāhā ca keśava
16yonis tvam asya pralayaś ca kṛṣṇa; tvam evedaṃ sṛjasi viśvam agre
viśvaṃ cedaṃ tvadvaśe viśvayone; namo 'stu te śārṅgacakrāsipāṇe
17evaṃ stuto dharmarājena kṛṣṇaḥ; sabhāmadhye prītimān puṣkarākṣaḥ
tam abhyanandad bhārataṃ puṣkalābhir; vāgbhir jyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ