Book 12 Chapter 41
1vaiśaṃpāyana uvāca
1prakṛtīnāṃ tu tad vākyaṃ deśakālopasaṃhitam
śrutvā yudhiṣṭhiro rājāthottaraṃ pratyabhāṣata
2dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ
tathyān vāpy atha vātathyān guṇān āhuḥ samāgatāḥ
3anugrāhyā vayaṃ nūnaṃ bhavatām iti me matiḥ
yatraivaṃ guṇasaṃpannān asmān brūtha vimatsarāḥ
4dhṛtarāṣṭro mahārājaḥ pitā no daivataṃ param
sāśane 'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ
5etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat
asya śuśrūṣaṇaṃ kāryaṃ mayā nityam atandriṇā
6yadi cāham anugrāhyo bhavatāṃ suhṛdāṃ tataḥ
dhṛtarāṣṭre yathāpūrvaṃ vṛttiṃ vartitum arhatha
7eṣa nātho hi jagato bhavatāṃ ca mayā saha
asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca
etan manasi kartavyaṃ bhavadbhir vacanaṃ mama
8anugamya ca rājānaṃ yatheṣṭaṃ gamyatām iti
paurajānapadān sarvān visṛjya kurunandanaḥ
yauvarājyena kauravyo bhīmasenam ayojayat
9mantre ca niścaye caiva ṣāḍguṇyasya ca cintane
viduraṃ buddhisaṃpannaṃ prītimān vai samādiśat
10kṛtākṛtaparijñāne tathāyavyayacintane
saṃjayaṃ yojayām āsa ṛddham ṛddhair guṇair yutam
11balasya parimāṇe ca bhaktavetanayos tathā
nakulaṃ vyādiśad rājā karmiṇām anvavekṣaṇe
12paracakroparodhe ca dṛptānāṃ cāvamardane
yudhiṣṭhiro mahārājaḥ phalgunaṃ vyādideśa ha
13dvijānāṃ vedakāryeṣu kāryeṣv anyeṣu caiva hi
dhaumyaṃ purodhasāṃ śreṣṭhaṃ vyādideśa paraṃtapaḥ
14sahadevaṃ samīpasthaṃ nityam eva samādiśat
tena gopyo hi nṛpatiḥ sarvāvastho viśāṃ pate
15yān yān amanyad yogyāṃś ca yeṣu yeṣv iha karmasu
tāṃs tāṃs teṣv eva yuyuje prīyamāṇo mahīpatiḥ
16viduraṃ saṃjayaṃ caiva yuyutsuṃ ca mahāmatim
abravīt paravīraghno dharmātmā dharmavatsalaḥ
17utthāyotthāya yat kāryam asya rājñaḥ pitur mama
sarvaṃ bhavadbhiḥ kartavyam apramattair yathātatham
18paurajānapadānāṃ ca yāni kāryāṇi nityaśaḥ
rājānaṃ samanujñāpya tāni kāryāṇi dharmataḥ