Book 12 Chapter 39
1vaiśaṃpāyana uvāca
1praveśane tu pārthānāṃ janasya puravāsinaḥ
didṛkṣūṇāṃ sahasrāṇi samājagmur bahūny atha
2sa rājamārgaḥ śuśubhe samalaṃkṛtacatvaraḥ
yathā candrodaye rājan vardhamāno mahodadhiḥ
3gṛhāṇi rājamārge tu ratnavanti bṛhanti ca
prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata
4tāḥ śanair iva savrīḍaṃ praśaśaṃsur yudhiṣṭhiram
bhīmasenārjunau caiva mādrīputrau ca pāṇḍavau
5dhanyā tvam asi pāñcāli yā tvaṃ puruṣasattamān
upatiṣṭhasi kalyāṇi maharṣīn iva gautamī
6tava karmāṇy amoghāni vratacaryā ca bhāmini
iti kṛṣṇāṃ mahārāja praśaśaṃsus tadā striyaḥ
7praśaṃsāvacanais tāsāṃ mithaḥśabdaiś ca bhārata
prītijaiś ca tadā śabdaiḥ puram āsīt samākulam
8tam atītya yathāyuktaṃ rājamārgaṃ yudhiṣṭhiraḥ
alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha
9tataḥ prakṛtayaḥ sarvāḥ paurajānapadās tathā
ūcuḥ kathāḥ karṇasukhāḥ samupetya tatas tataḥ
10diṣṭyā jayasi rājendra śatrūñ śatrunisūdana
diṣṭyā rājyaṃ punaḥ prāptaṃ dharmeṇa ca balena ca
11bhava nas tvaṃ mahārāja rājeha śaradāṃ śatam
prajāḥ pālaya dharmeṇa yathendras tridivaṃ nṛpa
12evaṃ rājakuladvāri maṅgalair abhipūjitaḥ
āśīrvādān dvijair uktān pratigṛhya samantataḥ
13praviśya bhavanaṃ rājā devarājagṛhopamam
śrutvā vijayasaṃyuktaṃ rathāt paścād avātarat
14praviśyābhyantaraṃ śrīmān daivatāny abhigamya ca
pūjayām āsa ratnaiś ca gandhair mālyaiś ca sarvaśaḥ
15niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ
dadarśa brāhmaṇāṃś caiva so 'bhirūpān upasthitān
16sa saṃvṛtas tadā viprair āśīrvādavivakṣubhiḥ
śuśubhe vimalaś candras tārāgaṇavṛto yathā
17tān sa saṃpūjayām āsa kaunteyo vidhivad dvijān
dhaumyaṃ guruṃ puraskṛtya jyeṣṭhaṃ pitaram eva ca
18sumanomodakai ratnair hiraṇyena ca bhūriṇā
gobhir vastraiś ca rājendra vividhaiś ca kim icchakaiḥ
19tataḥ puṇyāhaghoṣo 'bhūd divaṃ stabdhveva bhārata
suhṛdāṃ harṣajananaḥ puṇyaḥ śrutisukhāvahaḥ
20haṃsavan neduṣāṃ rājan dvijānāṃ tatra bhāratī
śuśruve vedaviduṣāṃ puṣkalārthapadākṣarā
21tato dundubhinirghoṣaḥ śaṅkhānāṃ ca manoramaḥ
jayaṃ pravadatāṃ tatra svanaḥ prādurabhūn nṛpa
22niḥśabde ca sthite tatra tato viprajane punaḥ
rājānaṃ brāhmaṇacchadmā cārvāko rākṣaso 'bravīt
23tatra duryodhanasakhā bhikṣurūpeṇa saṃvṛtaḥ
sāṃkhyaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasaḥ
24vṛtaḥ sarvais tadā viprair āśīrvādavivakṣubhiḥ
paraṃsahasrai rājendra taponiyamasaṃsthitaiḥ
25sa duṣṭaḥ pāpam āśaṃsan pāṇḍavānāṃ mahātmanām
anāmantryaiva tān viprāṃs tam uvāca mahīpatim
26ime prāhur dvijāḥ sarve samāropya vaco mayi
dhig bhavantaṃ kunṛpatiṃ jñātighātinam astu vai
27kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam
ghātayitvā gurūṃś caiva mṛtaṃ śreyo na jīvitam
28iti te vai dvijāḥ śrutvā tasya ghorasya rakṣasaḥ
vivyathuś cukruśuś caiva tasya vākyapradharṣitāḥ
29tatas te brāhmaṇāḥ sarve sa ca rājā yudhiṣṭhiraḥ
vrīḍitāḥ paramodvignās tūṣṇīm āsan viśāṃ pate
30yudhiṣṭhira uvāca
30prasīdantu bhavanto me praṇatasyābhiyācataḥ
pratyāpannaṃ vyasaninaṃ na māṃ dhikkartum arhatha
31vaiśaṃpāyana uvāca
31tato rājan brāhmaṇās te sarva eva viśāṃ pate
ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva
32jajñuś caiva mahātmānas tatas taṃ jñānacakṣuṣā
brāhmaṇā vedavidvāṃsas tapobhir vimalīkṛtāḥ
33brāhmaṇā ūcuḥ
33eṣa duryodhanasakhā cārvāko nāma rākṣasaḥ
parivrājakarūpeṇa hitaṃ tasya cikīrṣati
34na vayaṃ brūma dharmātman vyetu te bhayam īdṛśam
upatiṣṭhatu kalyāṇaṃ bhavantaṃ bhrātṛbhiḥ saha
35vaiśaṃpāyana uvāca
35tatas te brāhmaṇāḥ sarve huṃkāraiḥ krodhamūrchitāḥ
nirbhartsayantaḥ śucayo nijaghnuḥ pāparākṣasam
36sa papāta vinirdagdhas tejasā brahmavādinām
mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva
37pūjitāś ca yayur viprā rājānam abhinandya tam
rājā ca harṣam āpede pāṇḍavaḥ sasuhṛjjanaḥ
38vāsudeva uvāca
38brāhmaṇās tāta loke 'sminn arcanīyāḥ sadā mama
ete bhūmicarā devā vāgviṣāḥ suprasādakāḥ
39purā kṛtayuge tāta cārvāko nāma rākṣasaḥ
tapas tepe mahābāho badaryāṃ bahuvatsaram
40chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ
abhayaṃ sarvabhūtebhyo varayām āsa bhārata
41dvijāvamānād anyatra prādād varam anuttamam
abhayaṃ sarvabhūtebhyas tatas tasmai jagatprabhuḥ
42sa tu labdhavaraḥ pāpo devān amitavikramaḥ
rākṣasas tāpayām āsa tīvrakarmā mahābalaḥ
43tato devāḥ sametyātha brahmāṇam idam abruvan
vadhāya rakṣasas tasya balaviprakṛtās tadā
44tān uvācāvyayo devo vihitaṃ tatra vai mayā
yathāsya bhavitā mṛtyur acireṇaiva bhārata
45rājā duryodhano nāma sakhāsya bhavitā nṛpa
tasya snehāvabaddho 'sau brāhmaṇān avamaṃsyate
46tatrainaṃ ruṣitā viprā viprakārapradharṣitāḥ
dhakṣyanti vāgbalāḥ pāpaṃ tato nāśaṃ gamiṣyati
47sa eṣa nihataḥ śete brahmadaṇḍena rākṣasaḥ
cārvāko nṛpatiśreṣṭha mā śuco bharatarṣabha
48hatās te kṣatradharmeṇa jñātayas tava pārthiva
svargatāś ca mahātmāno vīrāḥ kṣatriyapuṃgavāḥ
49sa tvam ātiṣṭha kalyāṇaṃ mā te bhūd glānir acyuta
śatrūñ jahi prajā rakṣa dvijāṃś ca pratipālaya