Book 12 Chapter 38
1yudhiṣṭhira uvāca
1śrotum icchāmi bhagavan vistareṇa mahāmune
rājadharmān dvijaśreṣṭha cāturvarṇyasya cākhilān
2āpatsu ca yathā nītir vidhātavyā mahīkṣitā
dharmyam ālambya panthānaṃ vijayeyaṃ kathaṃ mahīm
3prāyaścittakathā hy eṣā bhakṣyābhakṣyavivardhitā
kautūhalānupravaṇā harṣaṃ janayatīva me
4dharmacaryā ca rājyaṃ ca nityam eva virudhyate
yena muhyati me cetaś cintayānasya nityaśaḥ
5vaiśaṃpāyana uvāca
5tam uvāca mahātejā vyāso vedavidāṃ varaḥ
nāradaṃ samabhiprekṣya sarvaṃ jānan purātanam
6śrotum icchasi ced dharmān akhilena yudhiṣṭhira
praihi bhīṣmaṃ mahābāho vṛddhaṃ kurupitāmaham
7sa te sarvarahasyeṣu saṃśayān manasi sthitān
chettā bhāgīrathīputraḥ sarvajñaḥ sarvadharmavit
8janayām āsa yaṃ devī divyā tripathagā nadī
sākṣād dadarśa yo devān sarvāñ śakrapurogamān
9bṛhaspatipurogāṃś ca devarṣīn asakṛt prabhuḥ
toṣayitvopacāreṇa rājanītim adhītavān
10uśanā veda yac chāstraṃ devāsuragurur dvijaḥ
tac ca sarvaṃ savaiyākhyaṃ prāptavān kurusattamaḥ
11bhārgavāc cyavanāc cāpi vedān aṅgopabṛṃhitān
pratipede mahābuddhir vasiṣṭhāc ca yatavratāt
12pitāmahasutaṃ jyeṣṭhaṃ kumāraṃ dīptatejasam
adhyātmagatitattvajñam upāśikṣata yaḥ purā
13mārkaṇḍeyamukhāt kṛtsnaṃ yatidharmam avāptavān
rāmād astrāṇi śakrāc ca prāptavān bharatarṣabha
14mṛtyur ātmecchayā yasya jātasya manujeṣv api
tathānapatyasya sataḥ puṇyalokā divi śrutāḥ
15yasya brahmarṣayaḥ puṇyā nityam āsan sabhāsadaḥ
yasya nāviditaṃ kiṃ cij jñānajñeyeṣu vidyate
16sa te vakṣyati dharmajñaḥ sūkṣmadharmārthatattvavit
tam abhyehi purā prāṇān sa vimuñcati dharmavit
17evam uktas tu kaunteyo dīrghaprajño mahādyutiḥ
uvāca vadatāṃ śreṣṭhaṃ vyāsaṃ satyavatīsutam
18vaiśasaṃ sumahat kṛtvā jñātīnāṃ lomaharṣaṇam
āgaskṛt sarvalokasya pṛthivīnāśakārakaḥ
19ghātayitvā tam evājau chalenājihmayodhinam
upasaṃpraṣṭum arhāmi tam ahaṃ kena hetunā
20tatas taṃ nṛpatiśreṣṭhaṃ cāturvarṇyahitepsayā
punar āha mahābāhur yaduśreṣṭho mahādyutiḥ
21nedānīm atinirbandhaṃ śoke kartum ihārhasi
yad āha bhagavān vyāsas tat kuruṣva nṛpottama
22brāhmaṇās tvāṃ mahābāho bhrātaraś ca mahaujasaḥ
parjanyam iva gharmārtā āśaṃsānā upāsate
23hataśiṣṭāś ca rājānaḥ kṛtsnaṃ caiva samāgatam
cāturvarṇyaṃ mahārāja rāṣṭraṃ te kurujāṅgalam
24priyārtham api caiteṣāṃ brāhmaṇānāṃ mahātmanām
niyogād asya ca guror vyāsasyāmitatejasaḥ
25suhṛdāṃ cāsmad ādīnāṃ draupadyāś ca paraṃtapa
kuru priyam amitraghna lokasya ca hitaṃ kuru
26evam uktas tu kṛṣṇena rājā rājīvalocanaḥ
hitārthaṃ sarvalokasya samuttasthau mahātapāḥ
27so 'nunīto naravyāghro viṣṭaraśravasā svayam
dvaipāyanena ca tathā devasthānena jiṣṇunā
28etaiś cānyaiś ca bahubhir anunīto yudhiṣṭhiraḥ
vyajahān mānasaṃ duḥkhaṃ saṃtāpaṃ ca mahāmanāḥ
29śrutavākyaḥ śrutanidhiḥ śrutaśravyaviśāradaḥ
vyavasya manasaḥ śāntim agacchat pāṇḍunandanaḥ
30sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ
dhṛtarāṣṭraṃ puraskṛtya svapuraṃ praviveśa ha
31pravivikṣuḥ sa dharmajñaḥ kuntīputro yudhiṣṭhiraḥ
arcayām āsa devāṃś ca brāhmaṇāṃś ca sahasraśaḥ
32tato rathaṃ navaṃ śubhraṃ kambalājinasaṃvṛtam
yuktaṃ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ
33mantrair abhyarcitaḥ puṇyaiḥ stūyamāno maharṣibhiḥ
āruroha yathā devaḥ somo 'mṛtamayaṃ ratham
34jagrāha raśmīn kaunteyo bhīmo bhīmaparākramaḥ
arjunaḥ pāṇḍuraṃ chatraṃ dhārayām āsa bhānumat
35dhriyamāṇaṃ tu tac chatraṃ pāṇḍuraṃ tasya mūrdhani
śuśubhe tārakārājasitam abhram ivāmbare
36cāmaravyajane cāsya vīrau jagṛhatus tadā
candraraśmiprabhe śubhre mādrīputrāv alaṃkṛte
37te pañca ratham āsthāya bhrātaraḥ samalaṃkṛtāḥ
bhūtānīva samastāni rājan dadṛśire tadā
38āsthāya tu rathaṃ śubhraṃ yuktam aśvair mahājavaiḥ
anvayāt pṛṣṭhato rājan yuyutsuḥ pāṇḍavāgrajam
39rathaṃ hemamayaṃ śubhraṃ sainyasugrīvayojitam
saha sātyakinā kṛṣṇaḥ samāsthāyānvayāt kurūn
40narayānena tu jyeṣṭhaḥ pitā pārthasya bhārata
agrato dharmarājasya gāndhārīsahito yayau
41kurustriyaś ca tāḥ sarvāḥ kuntī kṛṣṇā ca draupadī
yānair uccāvacair jagmur vidureṇa puraskṛtāḥ
42tato rathāś ca bahulā nāgāś ca samalaṃkṛtāḥ
pādātāś ca hayāś caiva pṛṣṭhataḥ samanuvrajan
43tato vaitālikaiḥ sūtair māgadhaiś ca subhāṣitaiḥ
stūyamāno yayau rājā nagaraṃ nāgasāhvayam
44tat prayāṇaṃ mahābāhor babhūvāpratimaṃ bhuvi
ākulākulam utsṛṣṭaṃ hṛṣṭapuṣṭajanānvitam
45abhiyāne tu pārthasya narair nagaravāsibhiḥ
nagaraṃ rājamārgaś ca yathāvat samalaṃkṛtam
46pāṇḍureṇa ca mālyena patākābhiś ca vedibhiḥ
saṃvṛto rājamārgaś ca dhūpanaiś ca sudhūpitaḥ
47atha cūrṇaiś ca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ
mālyadāmabhir āsaktai rājaveśmābhisaṃvṛtam
48kumbhāś ca nagaradvāri vāripūrṇā dṛḍhā navāḥ
kanyāḥ sumanasaś chāgāḥ sthāpitās tatra tatra ha
49tathā svalaṃkṛtadvāraṃ nagaraṃ pāṇḍunandanaḥ
stūyamānaḥ śubhair vākyaiḥ praviveśa suhṛdvṛtaḥ