Book 12 Chapter 36
1vyāsa uvāca
1tapasā karmabhiś caiva pradānena ca bhārata
punāti pāpaṃ puruṣaḥ pūtaś cen na pravartate
2ekakālaṃ tu bhuñjānaś caran bhaikṣaṃ svakarmakṛt
kapālapāṇiḥ khaṭvāṅgī brahmacārī sadotthitaḥ
3anasūyur adhaḥśāyī karma loke prakāśayan
pūrṇair dvādaśabhir varṣair brahmahā vipramucyate
4ṣaḍbhir varṣaiḥ kṛcchrabhojī brahmahā pūyate naraḥ
māse māse samaśnaṃs tu tribhir varṣaiḥ pramucyate
5saṃvatsareṇa māsāśī pūyate nātra saṃśayaḥ
tathaivoparaman rājan svalpenāpi pramucyate
6kratunā cāśvamedhena pūyate nātra saṃśayaḥ
ya cāsyāvabhṛthe snānti ke cid evaṃvidhā narāḥ
7te sarve pūtapāpmāno bhavantīti parā śrutiḥ
brāhmaṇārthe hato yuddhe mucyate brahmahatyayā
8gavāṃ śatasahasraṃ tu pātrebhyaḥ pratipādayan
brahmahā vipramucyeta sarvapāpebhya eva ca
9kapilānāṃ sahasrāṇi yo dadyāt pañcaviṃśatim
dogdhrīṇāṃ sa ca pāpebhyaḥ sarvebhyo vipramucyate
10gosahasraṃ savatsānāṃ dogdhrīṇāṃ prāṇasaṃśaye
sādhubhyo vai daridrebhyo dattvā mucyeta kilbiṣāt
11śataṃ tai yas tu kāmbojān brāhmaṇebhyaḥ prayacchati
niyatebhyo mahīpāla sa ca pāpāt pramucyate
12manorathaṃ tu yo dadyād ekasmā api bhārata
na kīrtayeta dattvā yaḥ sa ca pāpāt pramucyate
13surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ
sa pāvayaty athātmānam iha loke paratra ca
14meruprapātaṃ prapatañ jvalanaṃ vā samāviśan
mahāprasthānam ātiṣṭhan mucyate sarvakilbiṣaiḥ
15bṛhaspatisaveneṣṭvā surāpo brāhmaṇaḥ punaḥ
samitiṃ brāhmaṇair gacched iti vai brāhmaṇī śrutiḥ
16bhūmipradānaṃ kuryād yaḥ surāṃ pītvā vimatsaraḥ
punar na ca pibed rājan saṃskṛtaḥ śudhyate naraḥ
17gurutalpī śilāṃ taptām āyasīm adhisaṃviśet
pāṇāv ādhāya vā śephaṃ pravrajed ūrdhvadarśanaḥ
18śarīrasya vimokṣeṇa mucyate karmaṇo 'śubhāt
karmabhyo vipramucyante yattāḥ saṃvatsaraṃ striyaḥ
19mahāvrataṃ cared yas tu dadyāt sarvasvam eva tu
gurvarthe vā hato yuddhe sa mucyet karmaṇo 'śubhāt
20anṛtenopacartā ca pratiroddhā guros tathā
upahṛtya priyaṃ tasmai tasmāt pāpāt pramucyate
21avakīrṇinimittaṃ tu brahmahatyāvrataṃ caret
kharacarmavāsāḥ ṣaṇmāsaṃ tathā mucyeta kilbiṣāt
22paradārāpahārī ca parasyāpaharan vasu
saṃvatsaraṃ vratī bhūtvā tathā mucyeta kilbiṣāt
23steyaṃ tu yasyāpaharet tasmai dadyāt samaṃ vasu
vividhenābhyupāyena tena mucyeta kilbiṣāt
24kṛcchrād dvādaśarātreṇa svabhyastena daśāvaram
parivettā bhavet pūtaḥ parivittiś ca bhārata
25niveśyaṃ tu bhavet tena sadā tārayitā pitṝn
na tu striyā bhaved doṣo na tu sā tena lipyate
26bhajane hy ṛtunā śuddhaṃ cāturmāsyaṃ vidhīyate
striyas tena viśudhyanti iti dharmavido viduḥ
27striyas tv āśaṅkitāḥ pāpair nopagamyā hi jānatā
rajasā tā viśudhyante bhasmanā bhājanaṃ yathā
28catuṣpāt sakalo dharmo brāhmaṇānāṃ vidhīyate
pādāvakṛṣṭo rājanye tathā dharmo vidhīyate
29tathā vaiśye ca śūdre ca pādaḥ pādo vidhīyate
vidyād evaṃvidhenaiṣāṃ gurulāghavaniścayam
30tiryagyonivadhaṃ kṛtvā drumāṃś chittvetarān bahūn
trirātraṃ vāyubhakṣaḥ syāt karma ca prathayen naraḥ
31agamyāgamane rājan prāyaścittaṃ vidhīyate
ārdravastreṇa ṣaṇmāsaṃ vihāryaṃ bhasmaśāyinā
32eṣa eva tu sarveṣām akāryāṇāṃ vidhir bhavet
brāhmaṇoktena vidhinā dṛṣṭāntāgamahetubhiḥ
33sāvitrīm apy adhīyānaḥ śucau deśe mitāśanaḥ
ahiṃsro 'mandako 'jalpan mucyate sarvakilbiṣaiḥ
34ahaḥsu satataṃ tiṣṭhed abhyākāśaṃ niśi svapet
trir ahnas trir niśāyāś ca savāsā jalam āviśet
35strīśūdrapatitāṃś cāpi nābhibhāṣed vratānvitaḥ
pāpāny ajñānataḥ kṛtvā mucyed evaṃvrato dvijaḥ
36śubhāśubhaphalaṃ pretya labhate bhūtasākṣikaḥ
atiricyet tayor yat tu tat kartā labhate phalam
37tasmād dānena tapasā karmaṇā ca śubhaṃ phalam
vardhayed aśubhaṃ kṛtvā yathā syād atirekavān
38kuryāc chubhāni karmāṇi nimitte pāpakarmaṇām
dadyān nityaṃ ca vittāni tathā mucyeta kilbiṣāt
39anurūpaṃ hi pāpasya prāyaścittam udāhṛtam
mahāpātakavarjaṃ tu prāyaścittaṃ vidhīyate
40bhakṣyābhakṣyeṣu sarveṣu vācyāvācye tathaiva ca
ajñānajñānayo rājan vihitāny anujānate
41jānatā tu kṛtaṃ pāpaṃ guru sarvaṃ bhavaty uta
ajñānāt skhalite doṣe prāyaścittaṃ vidhīyate
42śakyate vidhinā pāpaṃ yathoktena vyapohitum
āstike śraddadhāne tu vidhir eṣa vidhīyate
43nāstikāśraddadhāneṣu puruṣeṣu kadā cana
dambhadoṣapradhāneṣu vidhir eṣa na dṛśyate
44śiṣṭācāraś ca śiṣṭaś ca dharmo dharmabhṛtāṃ vara
sevitavyo naravyāghra pretya ceha sukhārthinā
45sa rājan mokṣyase pāpāt tena pūrveṇa hetunā
trāṇārthaṃ vā vadhenaiṣām atha vā nṛpakarmaṇā
46atha vā te ghṛṇā kā cit prāyaścittaṃ cariṣyasi
mā tv evānāryajuṣṭena karmaṇā nidhanaṃ gamaḥ