Book 12 Chapter 35
1yudhiṣṭhira uvāca
1kāni kṛtveha karmāṇi prāyaścittīyate naraḥ
kiṃ kṛtvā caiva mucyeta tan me brūhi pitāmaha
2vyāsa uvāca
2akurvan vihitaṃ karma pratiṣiddhāni cācaran
prāyaścittīyate hy evaṃ naro mithyā ca vartayan
3sūryeṇābhyudito yaś ca brahmacārī bhavaty uta
tathā sūryābhinirmuktaḥ kunakhī śyāvadann api
4parivittiḥ parivettā brahmojjho yaś ca kutsakaḥ
didhiṣūpatis tathā yaḥ syād agredidhiṣur eva ca
5avakīrṇī bhaved yaś ca dvijātivadhakas tathā
atīrthe brahmaṇas tyāgī tīrthe cāpratipādakaḥ
6grāmayājī ca kaunteya rājñaś ca parivikrayī
śūdrastrīvadhako yaś ca pūrvaḥ pūrvas tu garhitaḥ
7vṛthāpaśusamālambhī vanadāhasya kārakaḥ
anṛtenopacartā ca pratiroddhā guros tathā
8yaś cāgnīn apavidhyeta tathaiva brahmavikrayī
etāny enāṃsi sarvāṇi vyutkrāntasamayaś ca yaḥ
9akāryāṇy api vakṣyāmi yāni tāni nibodha me
lokavedaviruddhāni tāny ekāgramanāḥ śṛṇu
10svadharmasya parityāgaḥ paradharmasya ca kriyā
ayājyayājanaṃ caiva tathābhakṣyasya bhakṣaṇam
11śaraṇāgatasaṃtyāgo bhṛtyasyābharaṇaṃ tathā
rasānāṃ vikrayaś cāpi tiryagyonivadhas tathā
12ādhānādīni karmāṇi śaktimān na karoti yaḥ
aprayacchaṃś ca sarvāṇi nityaṃ deyāni bhārata
13dakṣiṇānām adānaṃ ca brāhmaṇasvābhimarśanam
sarvāṇy etāny akāryāṇi prāhur dharmavido janāḥ
14pitrā vibhajate putro yaś ca syād gurutalpagaḥ
aprajāyann adharmeṇa bhavaty ādharmiko janaḥ
15uktāny etāni karmāṇi vistareṇetareṇa ca
yāni kurvann akurvaṃś ca prāyaścittīyate janaḥ
16etāny eva tu karmāṇi kriyamāṇāni mānavān
yeṣu yeṣu nimitteṣu na limpanty atha tac chṛṇu
17pragṛhya śastram āyāntam api vedāntagaṃ raṇe
jighāṃsantaṃ nihatyājau na tena brahmahā bhavet
18api cāpy atra kaunteya mantro vedeṣu paṭhyate
vedapramāṇavihitaṃ taṃ dharmaṃ prabravīmi te
19apetaṃ brāhmaṇaṃ vṛttād yo hanyād ātatāyinam
na tena brahmahā sa syān manyus taṃ manyum ṛcchati
20prāṇātyaye tathājñānād ācaran madirām api
acodito dharmaparaḥ punaḥ saṃskāram arhati
21etat te sarvam ākhyātaṃ kaunteyābhakṣyabhakṣaṇam
prāyaścittavidhānena sarvam etena śudhyati
22gurutalpaṃ hi gurvarthe na dūṣayati mānavam
uddālakaḥ śvetaketuṃ janayām āsa śiṣyataḥ
23steyaṃ kurvaṃs tu gurvartham āpatsu na nibadhyate
bahuśaḥ kāmakāreṇa na ced yaḥ saṃpravartate
24anyatra brāhmaṇasvebhya ādadāno na duṣyati
svayam aprāśitā yaś ca na sa pāpena lipyate
25prāṇatrāṇe 'nṛtaṃ vācyam ātmano vā parasya vā
gurvarthe strīṣu caiva syād vivāhakaraṇeṣu ca
26nāvartate vrataṃ svapne śukramokṣe kathaṃ cana
ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate
27pārivittyaṃ ca patite nāsti pravrajite tathā
bhikṣite pāradāryaṃ ca na tad dharmasya dūṣakam
28vṛthāpaśusamālambhaṃ naiva kuryān na kārayet
anugrahaḥ paśūṇāṃ hi saṃskāro vidhicoditaḥ
29anarhe brāhmaṇe dattam ajñānāt tan na dūṣakam
sakāraṇaṃ tathā tīrthe 'tīrthe vā pratipādanam
30striyas tathāpacāriṇyo niṣkṛtiḥ syād adūṣikā
api sā pūyate tena na tu bhartā praduṣyate
31tattvaṃ jñātvā tu somasya vikrayaḥ syād adūṣakaḥ
asamarthasya bhṛtyasya visargaḥ syād adoṣavān
vanadāho gavām arthe kriyamāṇo na dūṣakaḥ
32uktāny etāni karmāṇi yāni kurvan na duṣyati
prāyaścittāni vakṣyāmi vistareṇaiva bhārata