Book 12 Chapter 32
1vaiśaṃpāyana uvāca
1tūṣṇīṃbhūtaṃ tu rājānaṃ śocamānaṃ yudhiṣṭhiram
tapasvī dharmatattvajñaḥ kṛṣṇadvaipāyano 'bravīt
2prajānāṃ pālanaṃ dharmo rājñāṃ rājīvalocana
dharmaḥ pramāṇaṃ lokasya nityaṃ dharmānuvartanam
3anutiṣṭhasva vai rājan pitṛpaitāmahaṃ padam
brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ
4tat pramāṇaṃ pramāṇānāṃ śāśvataṃ bharatarṣabha
tasya dharmasya kṛtsnasya kṣatriyaḥ parirakṣitā
5tathā yaḥ pratihanty asya śāsanaṃ viṣaye naraḥ
sa bāhubhyāṃ vinigrāhyo lokayātrāvighātakaḥ
6pramāṇam apramāṇaṃ yaḥ kuryān mohavaśaṃ gataḥ
bhṛtyo vā yadi vā putras tapasvī vāpi kaś cana
pāpān sarvair upāyais tān niyacched ghātayeta vā
7ato 'nyathā vartamāno rājā prāpnoti kilbiṣam
dharmaṃ vinaśyamānaṃ hi yo na rakṣet sa dharmahā
8te tvayā dharmahantāro nihatāḥ sapadānugāḥ
svadharme vartamānas tvaṃ kiṃ nu śocasi pāṇḍava
rājā hi hanyād dadyāc ca prajā rakṣec ca dharmataḥ
9yudhiṣṭhira uvāca
9na te 'bhiśaṅke vacanaṃ yad bravīṣi tapodhana
aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara
10mayā hy avadhyā bahavo ghātitā rājyakāraṇāt
tāny akāryāṇi me brahman dahanti ca tapanti ca
11vyāsa uvāca
11īśvaro vā bhavet kartā puruṣo vāpi bhārata
haṭho vā vartate loke karmajaṃ vā phalaṃ smṛtam
12īśvareṇa niyuktā hi sādhv asādhu ca pārthiva
kurvanti puruṣāḥ karma phalam īśvaragāmi tat
13yathā hi puruṣaś chindyād vṛkṣaṃ paraśunā vane
chettur eva bhavet pāpaṃ paraśor na kathaṃ cana
14atha vā tad upādānāt prāpnuyuḥ karmaṇaḥ phalam
daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tan na vidyate
15na caitad iṣṭaṃ kaunteya yad anyena phalaṃ kṛtam
prāpnuyād iti tasmāc ca īśvare tan niveśaya
16atha vā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ
na paraṃ vidyate tasmād evam anyac chubhaṃ kuru
17na hi kaś cit kva cid rājan diṣṭāt pratinivartate
daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tan na vidyate
18yadi vā manyase rājan haṭhe lokaṃ pratiṣṭhitam
evam apy aśubhaṃ karma na bhūtaṃ na bhaviṣyati
19athābhipattir lokasya kartavyā śubhapāpayoḥ
abhipannatamaṃ loke rājñām udyatadaṇḍanam
20athāpi loke karmāṇi samāvartanta bhārata
śubhāśubhaphalaṃ ceme prāpnuvantīti me matiḥ
21evaṃ satyaṃ śubhādeśaṃ karmaṇas tat phalaṃ dhruvam
tyaja tad rājaśārdūla maivaṃ śoke manaḥ kṛthāḥ
22svadharme vartamānasya sāpavāde 'pi bhārata
evam ātmaparityāgas tava rājan na śobhanaḥ
23vihitānīha kaunteya prāyaścittāni karmiṇām
śarīravāṃs tāni kuryād aśarīraḥ parābhavet
24tad rājañ jīvamānas tvaṃ prāyaścittaṃ cariṣyasi
prāyaścittam akṛtvā tu pretya taptāsi bhārata