Book 12 Chapter 31
1vaiśaṃpāyana uvāca
1tato rājā pāṇḍusuto nāradaṃ pratyabhāṣata
bhagavañ śrotum icchāmi suvarṇaṣṭhīvisaṃbhavam
2evam uktaḥ sa ca munir dharmarājena nāradaḥ
ācacakṣe yathā vṛttaṃ suvarṇaṣṭhīvinaṃ prati
3evam etan mahārāja yathāyaṃ keśavo 'bravīt
kāryasyāsya tu yac cheṣaṃ tat te vakṣyāmi pṛcchataḥ
4ahaṃ ca parvataś caiva svasrīyo me mahāmuniḥ
vastukāmāv abhigatau sṛñjayaṃ jayatāṃ varam
5tatra saṃpūjitau tena vidhidṛṣṭena karmaṇā
sarvakāmaiḥ suvihitau nivasāvo 'sya veśmani
6vyatikrāntāsu varṣāsu samaye gamanasya ca
parvato mām uvācedaṃ kāle vacanam arthavat
7āvām asya narendrasya gṛhe paramapūjitau
uṣitau samaye brahmaṃś cintyatām atra sāṃpratam
8tato 'ham abruvaṃ rājan parvataṃ śubhadarśanam
sarvam etat tvayi vibho bhāgineyopapadyate
9vareṇa chandyatāṃ rājā labhatāṃ yad yad icchati
āvayos tapasā siddhiṃ prāpnotu yadi manyase
10tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam
parvato 'numataṃ vākyam uvāca munipuṃgavaḥ
11prītau svo nṛpa satkārais tava hy ārjavasaṃbhṛtaiḥ
āvābhyām abhyanujñāto varaṃ nṛvara cintaya
12devānām avihiṃsāyāṃ yad bhaven mānuṣakṣamam
tad gṛhāṇa mahārāja pūjārho nau mato bhavān
13sṛñjaya uvāca
13prītau bhavantau yadi me kṛtam etāvatā mama
eṣa eva paro lābho nirvṛtto me mahāphalaḥ
14nārada uvāca
14tam evaṃvādinaṃ bhūyaḥ parvataḥ pratyabhāṣata
vṛṇīṣva rājan saṃkalpo yas te hṛdi ciraṃ sthitaḥ
15sṛñjaya uvāca
15abhīpsāmi sutaṃ vīraṃ vīryavantaṃ dṛḍhavratam
āyuṣmantaṃ mahābhāgaṃ devarājasamadyutim
16parvata uvāca
16bhaviṣyaty eṣa te kāmo na tv āyuṣmān bhaviṣyati
devarājābhibhūtyarthaṃ saṃkalpo hy eṣa te hṛdi
17suvarṇaṣṭhīvanāc caiva svarṇaṣṭhīvī bhaviṣyati
rakṣyaś ca devarājāt sa devarājasamadyutiḥ
18nārada uvāca
18tac chrutvā sṛñjayo vākyaṃ parvatasya mahātmanaḥ
prasādayām āsa tadā naitad evaṃ bhaved iti
19āyuṣmān me bhavet putro bhavatas tapasā mune
na ca taṃ parvataḥ kiṃ cid uvācendravyapekṣayā
20tam ahaṃ nṛpatiṃ dīnam abruvaṃ punar eva tu
smartavyo 'haṃ mahārāja darśayiṣyāmi te smṛtaḥ
21ahaṃ te dayitaṃ putraṃ pretarājavaśaṃ gatam
punar dāsyāmi tad rūpaṃ mā śucaḥ pṛthivīpate
22evam uktvā tu nṛpatiṃ prayātau svo yathepsitam
sṛñjayaś ca yathākāmaṃ praviveśa svamandiram
23sṛñjayasyātha rājarṣeḥ kasmiṃś cit kālaparyaye
jajñe putro mahāvīryas tejasā prajvalann iva
24vavṛdhe sa yathākālaṃ sarasīva mahotpalam
babhūva kāñcanaṣṭhīvī yathārthaṃ nāma tasya tat
25tad adbhutatamaṃ loke paprathe kurusattama
bubudhe tac ca devendro varadānaṃ mahātmanoḥ
26tatas tv abhibhavād bhīto bṛhaspatimate sthitaḥ
kumārasyāntaraprekṣī babhūva balavṛtrahā
27codayām āsa vajraṃ sa divyāstraṃ mūrtisaṃsthitam
vyāghro bhūtvā jahīmaṃ tvaṃ rājaputram iti prabho
28vivṛddhaḥ kila vīryeṇa mām eṣo 'bhibhaviṣyati
sṛñjayasya suto vajra yathainaṃ parvato dadau
29evam uktas tu śakreṇa vajraḥ parapuraṃjayaḥ
kumārasyāntaraprekṣī nityam evānvapadyata
30sṛñjayo 'pi sutaṃ prāpya devarājasamadyutim
hṛṣṭaḥ sāntaḥpuro rājā vananityo 'bhavat tadā
31tato bhāgīrathītīre kadā cid vananirjhare
dhātrīdvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata
32pañcavarṣakadeśīyo bālo nāgendravikramaḥ
sahasotpatitaṃ vyāghram āsasāda mahābalaḥ
33tena caiva viniṣpiṣṭo vepamāno nṛpātmajaḥ
vyasuḥ papāta medinyāṃ tato dhātrī vicukruśe
34hatvā tu rājaputraṃ sa tatraivāntaradhīyata
śārdūlo devarājasya māyayāntarhitas tadā
35dhātryās tu ninadaṃ śrutvā rudatyāḥ paramārtavat
abhyadhāvata taṃ deśaṃ svayam eva mahīpatiḥ
36sa dadarśa gatāsuṃ taṃ śayānaṃ pītaśoṇitam
kumāraṃ vigatānandaṃ niśākaram iva cyutam
37sa tam utsaṅgam āropya paripīḍitavakṣasam
putraṃ rudhirasaṃsiktaṃ paryadevayad āturaḥ
38tatas tā mātaras tasya rudantyaḥ śokakarśitāḥ
abhyadhāvanta taṃ deśaṃ yatra rājā sa sṛñjayaḥ
39tataḥ sa rājā sasmāra mām antargatamānasaḥ
tac cāhaṃ cintitaṃ jñātvā gatavāṃs tasya darśanam
40sa mayaitāni vākyāni śrāvitaḥ śokalālasaḥ
yāni te yaduvīreṇa kathitāni mahīpate
41saṃjīvitaś cāpi mayā vāsavānumate tadā
bhavitavyaṃ tathā tac ca na tac chakyam ato 'nyathā
42ata ūrdhvaṃ kumāraḥ sa svarṇaṣṭhīvī mahāyaśāḥ
cittaṃ prasādayām āsa pitur mātuś ca vīryavān
43kārayām āsa rājyaṃ sa pitari svargate vibhuḥ
varṣāṇām ekaśatavat sahasraṃ bhīmavikramaḥ
44tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ
tarpayām āsa devāṃś ca pitṝṃś caiva mahādyutiḥ
45utpādya ca bahūn putrān kulasaṃtānakāriṇaḥ
kālena mahatā rājan kāladharmam upeyivān
46sa tvaṃ rājendra saṃjātaṃ śokam etan nivartaya
yathā tvāṃ keśavaḥ prāha vyāsaś ca sumahātapāḥ
47pitṛpaitāmahaṃ rājyam āsthāya duram udvaha
iṣṭvā puṇyair mahāyajñair iṣṭāṃl lokān avāpsyasi