Book 12 Chapter 27
1yudhiṣṭhira uvāca
1abhimanyau hate bāle draupadyās tanayeṣu ca
dhṛṣṭadyumne virāṭe ca drupade ca mahīpatau
2vasuṣeṇe ca dharmajñe dhṛṣṭaketau ca pārthive
tathānyeṣu narendreṣu nānādeśyeṣu saṃyuge
3na vimuñcati māṃ śoko jñātighātinam āturam
rājyakāmukam aty ugraṃ svavaṃśocchedakārakam
4yasyāṅke krīḍamānena mayā vai parivartitam
sa mayā rājyalubdhena gāṅgeyo vinipātitaḥ
5yadā hy enaṃ vighūrṇantam apaśyaṃ pārthasāyakaiḥ
kampamānaṃ yathā vajraiḥ prekṣamāṇaṃ śikhaṇḍinam
6jīrṇaṃ siṃham iva prāṃśuṃ narasiṃhaṃ pitāmaham
kīryamāṇaṃ śarais tīkṣṇair dṛṣṭvā me vyathitaṃ manaḥ
7prāṅmukhaṃ sīdamānaṃ ca rathād apacyutaṃ śaraiḥ
ghūrṇamānaṃ yathā śailaṃ tadā me kaśmalo 'bhavat
8yaḥ sa bāṇadhanuṣpāṇir yodhayām āsa bhārgavam
bahūny ahāni kauravyaḥ kurukṣetre mahāmṛdhe
9sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ
kanyārtham āhvayad vīro rathenaikena saṃyuge
10yena cogrāyudho rājā cakravartī durāsadaḥ
dagdhaḥ śastrapratāpena sa mayā yudhi ghātitaḥ
11svayaṃ mṛtyuṃ rakṣamāṇaḥ pāñcālyaṃ yaḥ śikhaṇḍinam
na bāṇaiḥ pātayām āsa so 'rjunena nipātitaḥ
12yadainaṃ patitaṃ bhūmāv apaśyaṃ rudhirokṣitam
tadaivāviśad aty ugro jvaro me munisattama
yena saṃvardhitā bālā yena sma parirakṣitāḥ
13sa mayā rājyalubdhena pāpena gurughātinā
alpakālasya rājyasya kṛte mūḍhena ghātitaḥ
14ācāryaś ca maheṣvāsaḥ sarvapārthivapūjitaḥ
abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati
15tan me dahati gātrāṇi yan māṃ gurur abhāṣata
satyavākyo hi rājaṃs tvaṃ yadi jīvati me sutaḥ
satyaṃ mā marśayan vipro mayi tat paripṛṣṭavān
16kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā
subhṛśaṃ rājyalubdhena pāpena gurughātinā
17satyakañcukam āsthāya mayokto gurur āhave
aśvatthāmā hata iti kuñjare vinipātite
kān nu lokān gamiṣyāmi kṛtvā tat karma dāruṇam
18aghātayaṃ ca yat karṇaṃ samareṣv apalāyinam
jyeṣṭhaṃ bhrātaram aty ugraṃ ko mattaḥ pāpakṛttamaḥ
19abhimanyuṃ ca yad bālaṃ jātaṃ siṃham ivādriṣu
prāveśayam ahaṃ lubdho vāhinīṃ droṇapālitām
20tadāprabhṛti bībhatsuṃ na śaknomi nirīkṣitum
kṛṣṇaṃ ca puṇḍarīkākṣaṃ kilbiṣī bhrūṇahā yathā
21draupadīṃ cāpy aduḥkhārhāṃ pañcaputravinākṛtām
śocāmi pṛthivīṃ hīnāṃ pañcabhiḥ parvatair iva
22so 'ham āgaskaraḥ pāpaḥ pṛthivīnāśakārakaḥ
āsīna evam evedaṃ śoṣayiṣye kalevaram
23prāyopaviṣṭaṃ jānīdhvam adya māṃ gurughātinam
jātiṣv anyāsv api yathā na bhaveyaṃ kulāntakṛt
24na bhokṣye na ca pānīyam upayokṣye kathaṃ cana
śoṣayiṣye priyān prāṇān ihastho 'haṃ tapodhana
25yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ
sarve mām anujānīta tyakṣyāmīdaṃ kalevaram
26vaiśaṃpāyana uvāca
26tam evaṃvādinaṃ pārthaṃ bandhuśokena vihvalam
maivam ity abravīd vyāso nigṛhya munisattamaḥ
27ativelaṃ mahārāja na śokaṃ kartum arhasi
punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho
28saṃyogā viprayogāś ca jātānāṃ prāṇināṃ dhruvam
budbudā iva toyeṣu bhavanti na bhavanti ca
29sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam
30sukhaṃ duḥkhāntam ālasyaṃ dākṣyaṃ duḥkhaṃ sukhodayam
bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasanty uta
31nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ
na ca prajñālam arthebhyo na sukhebhyo 'py alaṃ dhanam
32yathā sṛṣṭo 'si kaunteya dhātrā karmasu tat kuru
ata eva hi siddhis te neśas tvam ātmanā nṛpa