Book 12 Chapter 26
1vaiśaṃpāyana uvāca
1dvaipāyanavacaḥ śrutvā kupite ca dhanaṃjaye
vyāsam āmantrya kaunteyaḥ pratyuvāca yudhiṣṭhiraḥ
2na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ
prīṇayanti mano me 'dya śoko māṃ nardayaty ayam
3śrutvā ca vīrahīnānām aputrāṇāṃ ca yoṣitām
paridevayamānānāṃ śāntiṃ nopalabhe mune
4ity uktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ
yudhiṣṭhiraṃ mahāprājñaṃ dharmajño vedapāragaḥ
5na karmaṇā labhyate cintayā vā; nāpy asya dātā puruṣasya kaś cit
paryāyayogād vihitaṃ vidhātrā; kālena sarvaṃ labhate manuṣyaḥ
6na buddhiśāstrādhyayanena śakyaṃ; prāptuṃ viśeṣair manujair akāle
mūrkho 'pi prāpnoti kadā cid arthān; kālo hi kāryaṃ prati nirviśeṣaḥ
7nābhūtikāle ca phalaṃ dadāti; śilpaṃ na mantrāś ca tathauṣadhāni
tāny eva kālena samāhitāni; sidhyanti cedhyanti ca bhūtikāle
8kālena śīghrāḥ pravivānti vātāḥ; kālena vṛṣṭir jaladān upaiti
kālena padmotpalavaj jalaṃ ca; kālena puṣyanti nagā vaneṣu
9kālena kṛṣṇāś ca sitāś ca rātryaḥ; kālena candraḥ paripūrṇabimbaḥ
nākālataḥ puṣpaphalaṃ nagānāṃ; nākālavegāḥ sarito vahanti
10nākālamattāḥ khagapannagāś ca; mṛgadvipāḥ śailamahāgrahāś ca
nākālataḥ strīṣu bhavanti garbhā; nāyānty akāle śiśiroṣṇavarṣāḥ
11nākālato mriyate jāyate vā; nākālato vyāharate ca bālaḥ
nākālato yauvanam abhyupaiti; nākālato rohati bījam uptam
12nākālato bhānur upaiti yogaṃ; nākālato 'staṃ girim abhyupaiti
nākālato vardhate hīyate ca; candraḥ samudraś ca mahormimālī
13atrāpy udāharantīmam itihāsaṃ purātanam
gītaṃ rājñā senajitā duḥkhārtena yudhiṣṭhira
14sarvān evaiṣa paryāyo martyān spṛśati dustaraḥ
kālena paripakvā hi mriyante sarvamānavāḥ
15ghnanti cānyān narā rājaṃs tān apy anye narās tathā
saṃjñaiṣā laukikī rājan na hinasti na hanyate
16hantīti manyate kaś cin na hantīty api cāpare
svabhāvatas tu niyatau bhūtānāṃ prabhavāpyayau
17naṣṭe dhane vā dāre vā putre pitari vā mṛte
aho kaṣṭam iti dhyāyañ śokasyāpacitiṃ caret
18sa kiṃ śocasi mūḍhaḥ sañ śocyaḥ kim anuśocasi
paśya duḥkheṣu duḥkhāni bhayeṣu ca bhayāny api
19ātmāpi cāyaṃ na mama sarvāpi pṛthivī mama
yathā mama tathānyeṣām iti paśyan na muhyati
20śokasthānasahasrāṇi harṣasthānaśatāni ca
divase divase mūḍham āviśanti na paṇḍitam
21evam etāni kālena priyadveṣyāṇi bhāgaśaḥ
jīveṣu parivartante duḥkhāni ca sukhāni ca
22duḥkham evāsti na sukhaṃ tasmāt tad upalabhyate
tṛṣṇārtiprabhavaṃ duḥkhaṃ duḥkhārtiprabhavaṃ sukham
23sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham
na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham
24sukham ante hi duḥkhānāṃ duḥkham ante sukhasya ca
tasmād etad dvayaṃ jahyād ya icchec chāśvataṃ sukham
25yan nimittaṃ bhavec chokas tāpo vā duḥkhamūrchitaḥ
āyāso vāpi yan mūlas tad ekāṅgam api tyajet
26sukhaṃ vā yadi vā duḥkhaṃ priyaṃ vā yadi vāpriyam
prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ
27īṣad apy aṅga dārāṇāṃ putrāṇāṃ vā carāpriyam
tato jñāsyasi kaḥ kasya kena vā katham eva vā
28ye ca mūḍhatamā loke ye ca buddheḥ paraṃ gatāḥ
ta eva sukham edhante madhyaḥ kleśena yujyate
29ity abravīn mahāprājño yudhiṣṭhira sa senajit
parāvarajño lokasya dharmavit sukhaduḥkhavit
30sukhī parasya yo duḥkhe na jātu sa sukhī bhavet
duḥkhānāṃ hi kṣayo nāsti jāyate hy aparāt param
31sukhaṃ ca duḥkhaṃ ca bhavābhavau ca; lābhālābhau maraṇaṃ jīvitaṃ ca
paryāyaśaḥ sarvam iha spṛśanti; tasmād dhīro naiva hṛṣyen na kupyet
32 dīkṣāṃ yajñe pālanaṃ yuddham āhur; yogaṃ rāṣṭre daṇḍanītyā ca samyak
vittatyāgaṃ dakṣiṇānāṃ ca yajñe; samyag jñānaṃ pāvanānīti vidyāt
33rakṣan rāṣṭraṃ buddhipūrvaṃ nayena; saṃtyaktātmā yajñaśīlo mahātmā
sarvāṃl lokān dharmamūrtyā caraṃś cāpy; ūrdhvaṃ dehān modate devaloke
34 jitvā saṃgrāmān pālayitvā ca rāṣṭraṃ; somaṃ pītvā vardhayitvā prajāś ca
yuktyā daṇḍaṃ dhārayitvā prajānāṃ; yuddhe kṣīṇo modate devaloke
35 samyag vedān prāpya śāstrāṇy adhītya; samyag rāṣṭraṃ pālayitvā ca rājā
cāturvarṇyaṃ sthāpayitvā svadharme; pūtātmā vai modate devaloke
36yasya vṛttaṃ namasyanti svargasthasyāpi mānavāḥ
paurajānapadāmātyāḥ sa rājā rājasattamaḥ