Book 12 Chapter 21
1devasthāna uvāca
1atraivodāharantīmam itihāsaṃ purātanam
indreṇa samaye pṛṣṭo yad uvāca bṛhaspatiḥ
2saṃtoṣo vai svargatamaḥ saṃtoṣaḥ paramaṃ sukham
tuṣṭer na kiṃ cit parataḥ susamyak paritiṣṭhati
3yadā saṃharate kāmān kūrmo 'ṅgānīva sarvaśaḥ
tadātmajyotir ātmaiva svātmanaiva prasīdati
4na bibheti yadā cāyaṃ yadā cāsmān na bibhyati
kāmadveṣau ca jayati tadātmānaṃ prapaśyati
5yadāsau sarvabhūtānāṃ na krudhyati na duṣyati
karmaṇā manasā vācā brahma saṃpadyate tadā
6evaṃ kaunteya bhūtāni taṃ taṃ dharmaṃ tathā tathā
tadā tadā prapaśyanti tasmād budhyasva bhārata
7anye śamaṃ praśaṃsanti vyāyāmam apare tathā
naikaṃ na cāparaṃ ke cid ubhayaṃ ca tathāpare
8yajñam eke praśaṃsanti saṃnyāsam apare janāḥ
dānam eke praśaṃsanti ke cid eva pratigraham
ke cit sarvaṃ parityajya tūṣṇīṃ dhyāyanta āsate
9rājyam eke praśaṃsanti sarveṣāṃ paripālanam
hatvā bhittvā ca chittvā ca ke cid ekāntaśīlinaḥ
10etat sarvaṃ samālokya budhānām eṣa niścayaḥ
adroheṇaiva bhūtānāṃ yo dharmaḥ sa satāṃ mataḥ
11adrohaḥ satyavacanaṃ saṃvibhāgo dhṛtiḥ kṣamā
prajanaḥ sveṣu dāreṣu mārdavaṃ hrīr acāpalam
12dhanaṃ dharmapradhāneṣṭaṃ manuḥ svāyaṃbhuvo 'bravīt
tasmād evaṃ prayatnena kaunteya paripālaya
13yo hi rājye sthitaḥ śaśvad vaśī tulyapriyāpriyaḥ
kṣatriyo yajñaśiṣṭāśī rājaśāstrārthatattvavit
14asādhunigraharataḥ sādhūnāṃ pragrahe rataḥ
dharme vartmani saṃsthāpya prajā varteta dharmavit
15putrasaṃkrāmitaśrīs tu vane vanyena vartayan
vidhinā śrāmaṇenaiva kuryāt kālam atandritaḥ
16ya evaṃ vartate rājā rājadharmaviniścitaḥ
tasyāyaṃ ca paraś caiva lokaḥ syāt saphalo nṛpa
nirvāṇaṃ tu suduṣpāraṃ bahuvighnaṃ ca me matam
17evaṃ dharmam anukrāntāḥ satyadānatapaḥparāḥ
ānṛśaṃsyaguṇair yuktāḥ kāmakrodhavivarjitāḥ
18prajānāṃ pālane yuktā damam uttamam āsthitāḥ
gobrāhmaṇārthaṃ yuddhena saṃprāptā gatim uttamām
19evaṃ rudrāḥ savasavas tathādityāḥ paraṃtapa
sādhyā rājarṣisaṃghāś ca dharmam etaṃ samāśritāḥ
apramattās tataḥ svargaṃ prāptāḥ puṇyaiḥ svakarmabhiḥ