Book 12 Chapter 20
1vaiśaṃpāyana uvāca
1tasmin vākyāntare vaktā devasthāno mahātapāḥ
abhinītataraṃ vākyam ity uvāca yudhiṣṭhiram
2yad vacaḥ phalgunenoktaṃ na jyāyo 'sti dhanād iti
atra te vartayiṣyāmi tad ekāgramanāḥ śṛṇu
3ajātaśatro dharmeṇa kṛtsnā te vasudhā jitā
tāṃ jitvā na vṛthā rājaṃs tvaṃ parityaktum arhasi
4catuṣpadī hi niḥśreṇī karmaṇy eṣā pratiṣṭhitā
tāṃ krameṇa mahābāho yathāvaj jaya pārthiva
5tasmāt pārtha mahāyajñair yajasva bahudakṣiṇaiḥ
svādhyāyayajñā ṛṣayo jñānayajñās tathāpare
6karmaniṣṭhāṃs tu budhyethās taponiṣṭhāṃś ca bhārata
vaikhānasānāṃ rājendra vacanaṃ śrūyate yathā
7īhate dhanahetor yas tasyānīhā garīyasī
bhūyān doṣaḥ pravardheta yas taṃ dhanam apāśrayet
8kṛcchrāc ca dravyasaṃhāraṃ kurvanti dhanakāraṇāt
dhanena tṛṣito 'buddhyā bhrūṇahatyāṃ na budhyate
9anarhate yad dadāti na dadāti yad arhate
anarhārhāparijñānād dānadharmo 'pi duṣkaraḥ
10 yajñāya sṛṣṭāni dhanāni dhātrā; yaṣṭādiṣṭaḥ puruṣo rakṣitā ca
tasmāt sarvaṃ yajña evopayojyaṃ; dhanaṃ tato 'nantara eva kāmaḥ
11yajñair indro vividhair annavadbhir; devān sarvān abhyayān mahaujāḥ
tenendratvaṃ prāpya vibhrājate 'sau; tasmād yajñe sarvam evopayojyam
12mahādevaḥ sarvamedhe mahātmā; hutvātmānaṃ devadevo vibhūtaḥ
viśvāṃl lokān vyāpya viṣṭabhya kīrtyā; virocate dyutimān kṛttivāsāḥ
13āvikṣitaḥ pārthivo vai maruttaḥ; svṛddhyā martyo yo 'jayad devarājam
yajñe yasya śrīḥ svayaṃ saṃniviṣṭā; yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt
14hariścandraḥ pārthivendraḥ śrutas te; yajñair iṣṭvā puṇyakṛd vītaśokaḥ
ṛddhyā śakraṃ yo 'jayan mānuṣaḥ saṃs; tasmād yajñe sarvam evopayojyam