Book 12 Chapter 19
1yudhiṣṭhira uvāca
1vedāhaṃ tāta śāstrāṇi aparāṇi parāṇi ca
ubhayaṃ vedavacanaṃ kuru karma tyajeti ca
2ākulāni ca śāstrāṇi hetubhiś citritāni ca
niścayaś caiva yanmātro vedāhaṃ taṃ yathāvidhi
3tvaṃ tu kevalam astrajño vīravratam anuṣṭhitaḥ
śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃ cana
4śāstrārthasūkṣmadarśī yo dharmaniścayakovidaḥ
tenāpy evaṃ na vācyo 'haṃ yadi dharmaṃ prapaśyasi
5bhrātṛsauhṛdam āsthāya yad uktaṃ vacanaṃ tvayā
nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna
6yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca
na tvayā sadṛśaḥ kaś cit triṣu lokeṣu vidyate
7dharmasūkṣmaṃ tu yad vākyaṃ tatra duṣprataraṃ tvayā
dhanaṃjaya na me buddhim abhiśaṅkitum arhasi
8yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitās tvayā
samāsavistaravidāṃ na teṣāṃ vetsi niścayam
9tapas tyāgo vidhir iti niścayas tāta dhīmatām
paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ
10na tv etan manyase pārtha na jyāyo 'sti dhanād iti
atra te vartayiṣyāmi yathā naitat pradhānataḥ
11tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ
ṛṣayas tapasā yuktā yeṣāṃ lokāḥ sanātanāḥ
12ajātaśmaśravo dhīrās tathānye vanavāsinaḥ
anantā adhanā eva svādhyāyena divaṃ gatāḥ
13uttareṇa tu panthānam āryā viṣayanigrahāt
abuddhijaṃ tamas tyaktvā lokāṃs tyāgavatāṃ gatāḥ
14dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi
ete kriyāvatāṃ lokā ye śmaśānāni bhejire
15anirdeśyā gatiḥ sā tu yāṃ prapaśyanti mokṣiṇaḥ
tasmāt tyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum
16anusṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ
apīha syād apīha syāt sārāsāradidṛkṣayā
17vedavādān atikramya śāstrāṇy āraṇyakāni ca
vipāṭya kadalīskandhaṃ sāraṃ dadṛśire na te
18athaikāntavyudāsena śarīre pañcabhautike
icchādveṣasamāyuktam ātmānaṃ prāhur iṅgitaiḥ
19agrāhyaś cakṣuṣā so 'pi anirdeśyaṃ ca tad girā
karmahetupuraskāraṃ bhūteṣu parivartate
20kalyāṇagocaraṃ kṛtvā manas tṛṣṇāṃ nigṛhya ca
karmasaṃtatim utsṛjya syān nirālambanaḥ sukhī
21asminn evaṃ sūkṣmagamye mārge sadbhir niṣevite
katham artham anarthāḍhyam arjuna tvaṃ praśaṃsasi
22pūrvaśāstravido hy evaṃ janāḥ paśyanti bhārata
kriyāsu niratā nityaṃ dāne yajñe ca karmaṇi
23bhavanti sudurāvartā hetumanto 'pi paṇḍitāḥ
dṛḍhapūrvaśrutā mūḍhā naitad astīti vādinaḥ
24amṛtasyāvamantāro vaktāro janasaṃsadi
caranti vasudhāṃ kṛtsnāṃ vāvadūkā bahuśrutāḥ
25yān vayaṃ nābhijānīmaḥ kas tāñ jñātum ihārhati
evaṃ prājñān sataś cāpi mahataḥ śāstravittamān
26tapasā mahad āpnoti buddhyā vai vindate mahat
tyāgena sukham āpnoti sadā kaunteya dharmavit