Book 12 Chapter 18
1vaiśaṃpāyana uvāca
1tūṣṇīṃbhūtaṃ tu rājānaṃ punar evārjuno 'bravīt
saṃtaptaḥ śokaduḥkhābhyāṃ rājño vākśalyapīḍitaḥ
2kathayanti purāvṛttam itihāsam imaṃ janāḥ
videharājñaḥ saṃvādaṃ bhāryayā saha bhārata
3utsṛjya rājyaṃ bhaikṣārthaṃ kṛtabuddhiṃ janeśvaram
videharājaṃ mahiṣī duḥkhitā pratyabhāṣata
4dhanāny apatyaṃ mitrāṇi ratnāni vividhāni ca
panthānaṃ pāvanaṃ hitvā janako mauṇḍyam āsthitaḥ
5taṃ dadarśa priyā bhāryā bhaikṣyavṛttim akiṃcanam
dhānāmuṣṭim upāsīnaṃ nirīhaṃ gatamatsaram
6tam uvāca samāgamya bhartāram akutobhayam
kruddhā manasvinī bhāryā vivikte hetumad vacaḥ
7katham utsṛjya rājyaṃ svaṃ dhanadhānyasamācitam
kāpālīṃ vṛttim āsthāya dhānāmuṣṭir vane 'caraḥ
8pratijñā te 'nyathā rājan viceṣṭā cānyathā tava
yad rājyaṃ mahad utsṛjya svalpe tuṣyasi pārthiva
9naitenātithayo rājan devarṣipitaras tathā
śakyam adya tvayā bhartuṃ moghas te 'yaṃ pariśramaḥ
10devatātithibhiś caiva pitṛbhiś caiva pārthiva
sarvair etaiḥ parityaktaḥ parivrajasi niṣkriyaḥ
11yas tvaṃ traividyavṛddhānāṃ brāhmaṇānāṃ sahasraśaḥ
bhartā bhūtvā ca lokasya so 'dyānyair bhṛtim icchasi
12śriyaṃ hitvā pradīptāṃ tvaṃ śvavat saṃprati vīkṣyase
aputrā jananī te 'dya kausalyā cāpatis tvayā
13aśītir dharmakāmās tvāṃ kṣatriyāḥ paryupāsate
tvadāśām abhikāṅkṣantyaḥ kṛpaṇāḥ phalahetukāḥ
14tāś ca tvaṃ viphalāḥ kurvan kāṃl lokān nu gamiṣyasi
rājan saṃśayite mokṣe paratantreṣu dehiṣu
15naiva te 'sti paro loko nāparaḥ pāpakarmaṇaḥ
dharmyān dārān parityajya yas tvam icchasi jīvitum
16srajo gandhān alaṃkārān vāsāṃsi vividhāni ca
kimartham abhisaṃtyajya parivrajasi niṣkriyaḥ
17nipānaṃ sarvabhūtānāṃ bhūtvā tvaṃ pāvanaṃ mahat
āḍhyo vanaspatir bhūtvā so 'dyānyān paryupāsase
18khādanti hastinaṃ nyāse kravyādā bahavo 'py uta
bahavaḥ kṛmayaś caiva kiṃ punas tvām anarthakam
19ya imāṃ kuṇḍikāṃ bhindyāt triviṣṭabdhaṃ ca te haret
vāsaś cāpaharet tasmin kathaṃ te mānasaṃ bhavet
20yas tv ayaṃ sarvam utsṛjya dhānāmuṣṭiparigrahaḥ
yadānena samaṃ sarvaṃ kim idaṃ mama dīyate
dhānāmuṣṭir ihārthaś cet pratijñā te vinaśyati
21kā vāhaṃ tava ko me tvaṃ ko 'dya te mayy anugrahaḥ
praśādhi pṛthivīṃ rājan yatra te 'nugraho bhavet
prāsādaṃ śayanaṃ yānaṃ vāsāṃsy ābharaṇāni ca
22śriyā nirāśair adhanais tyaktamitrair akiṃcanaiḥ
saukhikaiḥ saṃbhṛtān arthān yaḥ saṃtyajasi kiṃ nu tat
23yo 'tyantaṃ pratigṛhṇīyād yaś ca dadyāt sadaiva hi
tayos tvam antaraṃ viddhi śreyāṃs tābhyāṃ ka ucyate
24sadaiva yācamāneṣu satsu dambhavivarjiṣu
eteṣu dakṣiṇā dattā dāvāgnāv iva durhutam
25jātavedā yathā rājann ādagdhvaivopaśāmyati
sadaiva yācamāno vai tathā śāmyati na dvijaḥ
26satāṃ ca vedā annaṃ ca loke 'smin prakṛtir dhruvā
na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ
27annād gṛhasthā loke 'smin bhikṣavas tata eva ca
annāt prāṇaḥ prabhavati annadaḥ prāṇado bhavet
28gṛhasthebhyo 'bhinirvṛttā gṛhasthān eva saṃśritāḥ
prabhavaṃ ca pratiṣṭhāṃ ca dāntā nindanta āsate
29tyāgān na bhikṣukaṃ vidyān na mauṇḍyān na ca yācanāt
ṛjus tu yo 'rthaṃ tyajati taṃ sukhaṃ viddhi bhikṣukam
30asaktaḥ saktavad gacchan niḥsaṅgo muktabandhanaḥ
samaḥ śatrau ca mitre ca sa vai mukto mahīpate
31parivrajanti dānārthaṃ muṇḍāḥ kāṣāyavāsasaḥ
sitā bahuvidhaiḥ pāśaiḥ saṃcinvanto vṛthāmiṣam
32trayīṃ ca nāma vārtāṃ ca tyaktvā putrāṃs tyajanti ye
triviṣṭabdhaṃ ca vāsaś ca pratigṛhṇanty abuddhayaḥ
33aniṣkaṣāye kāṣāyam īhārtham iti viddhi tat
dharmadhvajānāṃ muṇḍānāṃ vṛttyartham iti me matiḥ
34kāṣāyair ajinaiś cīrair nagnān muṇḍāñ jaṭādharān
bibhrat sādhūn mahārāja jaya lokāñ jitendriyaḥ
35agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān
dadāty aharahaḥ pūrvaṃ ko nu dharmataras tataḥ
36tattvajño janako rājā loke 'sminn iti gīyate
so 'py āsīn mohasaṃpanno mā mohavaśam anvagāḥ
37evaṃ dharmam anukrāntaṃ sadā dānaparair naraiḥ
ānṛśaṃsyaguṇopetaiḥ kāmakrodhavivarjitāḥ
38pālayantaḥ prajāś caiva dānam uttamam āsthitāḥ
iṣṭāṃl lokān avāpsyāmo brahmaṇyāḥ satyavādinaḥ