Book 12 Chapter 16
1vaiśaṃpāyana uvāca
1arjunasya vacaḥ śrutvā bhīmaseno 'tyamarṣaṇaḥ
dhairyam āsthāya tejasvī jyeṣṭhaṃ bhrātaram abravīt
2rājan viditadharmo 'si na te 'sty aviditaṃ bhuvi
upaśikṣāma te vṛttaṃ sadaiva na ca śaknumaḥ
3na vakṣyāmi na vakṣyāmīty evaṃ me manasi sthitam
atiduḥkhāt tu vakṣyāmi tan nibodha janādhipa
4bhavatas tu pramohena sarvaṃ saṃśayitaṃ kṛtam
viklavatvaṃ ca naḥ prāptam abalatvaṃ tathaiva ca
5kathaṃ hi rājā lokasya sarvaśāstraviśāradaḥ
moham āpadyate dainyād yathā kupuruṣas tathā
6āgatiś ca gatiś caiva lokasya viditā tava
āyatyāṃ ca tadātve ca na te 'sty aviditaṃ prabho
7evaṃ gate mahārāja rājyaṃ prati janādhipa
hetum atra pravakṣyāmi tad ihaikamanāḥ śṛṇu
8dvividho jāyate vyādhiḥ śārīro mānasas tathā
parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate
9śārīrāj jāyate vyādhir mānaso nātra saṃśayaḥ
mānasāj jāyate vyādhiḥ śārīra iti niścayaḥ
10śārīramānase duḥkhe yo 'tīte anuśocati
duḥkhena labhate duḥkhaṃ dvāv anarthau prapadyate
11śītoṣṇe caiva vāyuś ca trayaḥ śārīrajā guṇāḥ
teṣāṃ guṇānāṃ sāmyaṃ ca tad āhuḥ svasthalakṣaṇam
12teṣām anyatamotseke vidhānam upadiṣyate
uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate
13sattvaṃ rajas tamaś caiva mānasāḥ syus trayo guṇāḥ
harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate
14kaś cit sukhe vartamāno duḥkhasya smartum icchati
kaś cid duḥkhe vartamānaḥ sukhasya smartum icchati
15sa tvaṃ na duḥkhī duḥkhasya na sukhī ca sukhasya ca
na duḥkhī sukhajātasya na sukhī duḥkhajasya vā
16smartum arhasi kauravya diṣṭaṃ tu balavattaram
atha vā te svabhāvo 'yaṃ yena pārthiva kṛṣyase
17dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām
miṣatāṃ pāṇḍuputrāṇāṃ na tasya smartum arhasi
18pravrājanaṃ ca nagarād ajinaiś ca nivāsanam
mahāraṇyanivāsaś ca na tasya smartum arhasi
19jaṭāsurāt parikleśaṃ citrasenena cāhavam
saindhavāc ca parikleśaṃ kathaṃ vismṛtavān asi
punar ajñātacaryāyāṃ kīcakena padā vadham
20yac ca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama
manasaikena te yuddham idaṃ ghoram upasthitam
21yatra nāsti śaraiḥ kāryaṃ na mitrair na ca bandhubhiḥ
ātmanaikena yoddhavyaṃ tat te yuddham upasthitam
22tasminn anirjite yuddhe prāṇān yadi ha mokṣyase
anyaṃ dehaṃ samāsthāya punas tenaiva yotsyase
23tasmād adyaiva gantavyaṃ yuddhasya bharatarṣabha
etaj jitvā mahārāja kṛtakṛtyo bhaviṣyasi
24etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim
pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam
25diṣṭyā duryodhanaḥ pāpo nihataḥ sānugo yudhi
draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ
26yajasva vājimedhena vidhivad dakṣiṇāvatā
vayaṃ te kiṃkarāḥ pārtha vāsudevaś ca vīryavān