Book 12 Chapter 15
1vaiśaṃpāyana uvāca
1yājñasenyā vacaḥ śrutvā punar evārjuno 'bravīt
anumānya mahābāhuṃ jyeṣṭhaṃ bhrātaram īśvaram
2daṇḍaḥ śāsti prajāḥ sarvā daṇḍa evābhirakṣati
daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ
3dharmaṃ saṃrakṣate daṇḍas tathaivārthaṃ narādhipa
kāmaṃ saṃrakṣate daṇḍas trivargo daṇḍa ucyate
4daṇḍena rakṣyate dhānyaṃ dhanaṃ daṇḍena rakṣyate
etad vidvann upādatsva svabhāvaṃ paśya laukikam
5rājadaṇḍabhayād eke pāpāḥ pāpaṃ na kurvate
yamadaṇḍabhayād eke paralokabhayād api
6parasparabhayād eke pāpāḥ pāpaṃ na kurvate
evaṃ sāṃsiddhike loke sarvaṃ daṇḍe pratiṣṭhitam
7daṇḍasyaiva bhayād eke na khādanti parasparam
andhe tamasi majjeyur yadi daṇḍo na pālayet
8yasmād adāntān damayaty aśiṣṭān daṇḍayaty api
damanād daṇḍanāc caiva tasmād daṇḍaṃ vidur budhāḥ
9vāci daṇḍo brāhmaṇānāṃ kṣatriyāṇāṃ bhujārpaṇam
dānadaṇḍaḥ smṛto vaiśyo nirdaṇḍaḥ śūdra ucyate
10asaṃmohāya martyānām arthasaṃrakṣaṇāya ca
maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate
11yatra śyāmo lohitākṣo daṇḍaś carati sūnṛtaḥ
prajās tatra na muhyanti netā cet sādhu paśyati
12brahmacārī gṛhasthaś ca vānaprastho 'tha bhikṣukaḥ
daṇḍasyaiva bhayād ete manuṣyā vartmani sthitāḥ
13nābhīto yajate rājan nābhīto dātum icchati
nābhītaḥ puruṣaḥ kaś cit samaye sthātum icchati
14nācchittvā paramarmāṇi nākṛtvā karma dāruṇam
nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam
15nāghnataḥ kīrtir astīha na vittaṃ na punaḥ prajāḥ
indro vṛtravadhenaiva mahendraḥ samapadyata
16ya eva devā hantāras tāṃl loko 'rcayate bhṛśam
hantā rudras tathā skandaḥ śakro 'gnir varuṇo yamaḥ
17hantā kālas tathā vāyur mṛtyur vaiśravaṇo raviḥ
vasavo marutaḥ sādhyā viśvedevāś ca bhārata
18etān devān namasyanti pratāpapraṇatā janāḥ
na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathaṃ cana
19madhyasthān sarvabhūteṣu dāntāñ śamaparāyaṇān
yajante mānavāḥ ke cit praśāntāḥ sarvakarmasu
20na hi paśyāmi jīvantaṃ loke kaṃ cid ahiṃsayā
sattvaiḥ sattvāni jīvanti durbalair balavattarāḥ
21nakulo mūṣakān atti biḍālo nakulaṃ tathā
biḍālam atti śvā rājañ śvānaṃ vyālamṛgas tathā
22tān atti puruṣaḥ sarvān paśya dharmo yathāgataḥ
prāṇasyānnam idaṃ sarvaṃ jaṅgamaṃ sthāvaraṃ ca yat
23vidhānaṃ devavihitaṃ tatra vidvān na muhyati
yathā sṛṣṭo 'si rājendra tathā bhavitum arhasi
24vinītakrodhaharṣā hi mandā vanam upāśritāḥ
vinā vadhaṃ na kurvanti tāpasāḥ prāṇayāpanam
25udake bahavaḥ prāṇāḥ pṛthivyāṃ ca phaleṣu ca
na ca kaś cin na tān hanti kim anyat prāṇayāpanāt
26sūkṣmayonīni bhūtāni tarkagamyāni kāni cit
pakṣmaṇo 'pi nipātena yeṣāṃ syāt skandhaparyayaḥ
27grāmān niṣkramya munayo vigatakrodhamatsarāḥ
vane kuṭumbadharmāṇo dṛśyante parimohitāḥ
28bhūmiṃ bhittvauṣadhīś chittvā vṛkṣādīn aṇḍajān paśūn
manuṣyās tanvate yajñāṃs te svargaṃ prāpnuvanti ca
29daṇḍanītyāṃ praṇītāyāṃ sarve sidhyanty upakramāḥ
kaunteya sarvabhūtānāṃ tatra me nāsti saṃśayaḥ
30daṇḍaś cen na bhavel loke vyanaśiṣyann imāḥ prajāḥ
śūle matsyān ivāpakṣyan durbalān balavattarāḥ
31 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ; daṇḍaḥ prajā rakṣati sādhu nītaḥ
paśyāgnayaś ca pratiśāmyanty abhītāḥ; saṃtarjitā daṇḍabhayāj jvalanti
32andhaṃ tama ivedaṃ syān na prajñāyeta kiṃ cana
daṇḍaś cen na bhavel loke vibhajan sādhvasādhunī
33ye 'pi saṃbhinnamaryādā nāstikā vedanindakāḥ
te 'pi bhogāya kalpante daṇḍenopanipīḍitāḥ
34sarvo daṇḍajito loko durlabho hi śucir naraḥ
daṇḍasya hi bhayād bhīto bhogāyeha prakalpate
35cāturvarṇyāpramohāya sunītanayanāya ca
daṇḍo vidhātrā vihito dharmārthāv abhirakṣitum
36yadi daṇḍān na bibhyeyur vayāṃsi śvāpadāni ca
adyuḥ paśūn manuṣyāṃś ca yajñārthāni havīṃṣi ca
37na brahmacāry adhīyīta kalyāṇī gaur na duhyate
na kanyodvahanaṃ gacched yadi daṇḍo na pālayet
38viśvalopaḥ pravarteta bhidyeran sarvasetavaḥ
mamatvaṃ na prajānīyur yadi daṇḍo na pālayet
39na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ
vidhivad dakṣiṇāvanti yadi daṇḍo na pālayet
40careyur nāśrame dharmaṃ yathoktaṃ vidhim āśritāḥ
na vidyāṃ prāpnuyāt kaś cid yadi daṇḍo na pālayet
41na coṣṭrā na balīvardā nāśvāśvataragardabhāḥ
yuktā vaheyur yānāni yadi daṇḍo na pālayet
42na preṣyā vacanaṃ kuryur na bālo jātu karhi cit
tiṣṭhet pitṛmate dharme yadi daṇḍo na pālayet
43daṇḍe sthitāḥ prajāḥ sarvā bhayaṃ daṇḍaṃ vidur budhāḥ
daṇḍe svargo manuṣyāṇāṃ loko 'yaṃ ca pratiṣṭhitaḥ
44na tatra kūṭaṃ pāpaṃ vā vañcanā vāpi dṛṣyate
yatra daṇḍaḥ suvihitaś caraty arivināśanaḥ
45haviḥ śvā prapibed dhṛṣṭo daṇḍaś cen nodyato bhavet
haret kākaḥ puroḍāśaṃ yadi daṇḍo na pālayet
46yad idaṃ dharmato rājyaṃ vihitaṃ yady adharmataḥ
kāryas tatra na śoko vai bhuṅkṣva bhogān yajasva ca
47sukhena dharmaṃ śrīmantaś caranti śucivāsasaḥ
saṃvasantaḥ priyair dārair bhuñjānāś cānnam uttamam
48arthe sarve samārambhāḥ samāyattā na saṃśayaḥ
sa ca daṇḍe samāyattaḥ paśya daṇḍasya gauravam
49lokayātrārtham eveha dharmapravacanaṃ kṛtam
ahiṃsā sādhuhiṃseti śreyān dharmaparigrahaḥ
50nātyantaguṇavān kaś cin na cāpy atyantanirguṇaḥ
ubhayaṃ sarvakāryeṣu dṛśyate sādhv asādhu ca
51paśūnāṃ vṛṣaṇaṃ chittvā tato bhindanti nastakān
kṛṣanti bahavo bhārān badhnanti damayanti ca
52evaṃ paryākule loke vipathe jarjarīkṛte
tais tair nyāyair mahārāja purāṇaṃ dharmam ācara
53yaja dehi prajā rakṣa dharmaṃ samanupālaya
amitrāñ jahi kaunteya mitrāṇi paripālaya
54mā ca te nighnataḥ śatrūn manyur bhavatu bhārata
na tatra kilbiṣaṃ kiṃ cit kartur bhavati bhārata
55ātatāyī hi yo hanyād ātatāyinam āgatam
na tena bhrūṇahā sa syān manyus taṃ manyum ṛcchati
56avadhyaḥ sarvabhūtānām antarātmā na saṃśayaḥ
avadhye cātmani kathaṃ vadhyo bhavati kena cit
57yathā hi puruṣaḥ śālāṃ punaḥ saṃpraviśen navām
evaṃ jīvaḥ śarīrāṇi tāni tāni prapadyate
58dehān purāṇān utsṛjya navān saṃpratipadyate
evaṃ mṛtyumukhaṃ prāhur ye janās tattvadarśinaḥ