Book 12 Chapter 14
1vaiśaṃpāyana uvāca
1avyāharati kaunteye dharmarāje yudhiṣṭhire
bhrātṝṇāṃ bruvatāṃ tāṃs tān vividhān vedaniścayān
2mahābhijanasaṃpannā śrīmaty āyatalocanā
abhyabhāṣata rājendraṃ draupadī yoṣitāṃ varā
3āsīnam ṛṣabhaṃ rājñāṃ bhrātṛbhiḥ parivāritam
siṃhaśārdūlasadṛśair vāraṇair iva yūthapam
4abhimānavatī nityaṃ viśeṣeṇa yudhiṣṭhire
lālitā satataṃ rājñā dharmajñā dharmadarśinī
5āmantrya vipulaśroṇī sāmnā paramavalgunā
bhartāram abhisaṃprekṣya tato vacanam abravīt
6ime te bhrātaraḥ pārtha śuṣyanta stokakā iva
vāvāśyamānās tiṣṭhanti na cainān abhinandase
7nandayaitān mahārāja mattān iva mahādvipān
upapannena vākyena satataṃ duḥkhabhāginaḥ
8kathaṃ dvaitavane rājan pūrvam uktvā tathā vacaḥ
bhrātṝn etān sma sahitāñ śītavātātapārditān
9vayaṃ duryodhanaṃ hatvā mṛdhe bhokṣyāma medinīm
saṃpūrṇāṃ sarvakāmānām āhave vijayaiṣiṇaḥ
10virathāṃś ca rathān kṛtvā nihatya ca mahāgajān
saṃstīrya ca rathair bhūmiṃ sasādibhir ariṃdamāḥ
11yajatāṃ vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ
vanavāsakṛtaṃ duḥkhaṃ bhaviṣyati sukhāya naḥ
12ity etān evam uktvā tvaṃ svayaṃ dharmabhṛtāṃ vara
katham adya punar vīra vinihaṃsi manāṃsy uta
13na klībo vasudhāṃ bhuṅkte na klībo dhanam aśnute
na klībasya gṛhe putrā matsyāḥ paṅka ivāsate
14nādaṇḍaḥ kṣatriyo bhāti nādaṇḍo bhūtim aśnute
nādaṇḍasya prajā rājñaḥ sukham edhanti bhārata
15mitratā sarvabhūteṣu dānam adhyayanaṃ tapaḥ
brāhmaṇasyaiṣa dharmaḥ syān na rājño rājasattama
16asatāṃ pratiṣedhaś ca satāṃ ca paripālanam
eṣa rājñāṃ paro dharmaḥ samare cāpalāyanam
17yasmin kṣamā ca krodhaś ca dānādāne bhayābhaye
nigrahānugrahau cobhau sa vai dharmavid ucyate
18na śrutena na dānena na sāntvena na cejyayā
tvayeyaṃ pṛthivī labdhā notkocena tathāpy uta
19yat tad balam amitrāṇāṃ tathā vīrasamudyatam
hastyaśvarathasaṃpannaṃ tribhir aṅgair mahattaram
20rakṣitaṃ droṇakarṇābhyām aśvatthāmnā kṛpeṇa ca
tat tvayā nihataṃ vīra tasmād bhuṅkṣva vasuṃdharām
21jambūdvīpo mahārāja nānājanapadāyutaḥ
tvayā puruṣaśārdūla daṇḍena mṛditaḥ prabho
22jambūdvīpena sadṛśaḥ krauñcadvīpo narādhipa
apareṇa mahāmeror daṇḍena mṛditas tvayā
23krauñcadvīpena sadṛśaḥ śākadvīpo narādhipa
pūrveṇa tu mahāmeror daṇḍena mṛditas tvayā
24uttareṇa mahāmeroḥ śākadvīpena saṃmitaḥ
bhadrāśvaḥ puruṣavyāghra daṇḍena mṛditas tvayā
25dvīpāś ca sāntaradvīpā nānājanapadālayāḥ
vigāhya sāgaraṃ vīra daṇḍena mṛditās tvayā
26etāny apratimāni tvaṃ kṛtvā karmāṇi bhārata
na prīyase mahārāja pūjyamāno dvijātibhiḥ
27sa tvaṃ bhrātṝn imān dṛṣṭvā pratinandasva bhārata
ṛṣabhān iva saṃmattān gajendrān ūrjitān iva
28amarapratimāḥ sarve śatrusāhāḥ paraṃtapāḥ
eko 'pi hi sukhāyaiṣāṃ kṣamaḥ syād iti me matiḥ
29kiṃ punaḥ puruṣavyāghrāḥ patayo me nararṣabhāḥ
samastānīndriyāṇīva śarīrasya viceṣṭane
30anṛtaṃ mābravīc chvaśrūḥ sarvajñā sarvadarśinī
yudhiṣṭhiras tvāṃ pāñcāli sukhe dhāsyaty anuttame
31hatvā rājasahasrāṇi bahūny āśuparākramaḥ
tad vyarthaṃ saṃprapaśyāmi mohāt tava janādhipa
32yeṣām unmattako jyeṣṭhaḥ sarve tasyopacāriṇaḥ
tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ
33yadi hi syur anunmattā bhrātaras te janādhipa
baddhvā tvāṃ nāstikaiḥ sārdhaṃ praśāseyur vasuṃdharām
34kurute mūḍham evaṃ hi yaḥ śreyo nādhigacchati
dhūpair añjanayogaiś ca nasyakarmabhir eva ca
bheṣajaiḥ sa cikitsyaḥ syād ya unmārgeṇa gacchati
35sāhaṃ sarvādhamā loke strīṇāṃ bharatasattama
tathā vinikṛtāmitrair yāham icchāmi jīvitum
36eteṣāṃ yatamānānām utpadyante tu saṃpadaḥ
tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam
37yathāstāṃ saṃmatau rājñāṃ pṛthivyāṃ rājasattamau
māndhātā cāmbarīṣaś ca tathā rājan virājase
38praśādhi pṛthivīṃ devīṃ prajā dharmeṇa pālayan
saparvatavanadvīpāṃ mā rājan vimanā bhava
39yajasva vividhair yajñair juhvann agnīn prayaccha ca
purāṇi bhogān vāsāṃsi dvijātibhyo nṛpottama