Book 12 Chapter 12
1vaiśaṃpāyana uvāca
1arjunasya vacaḥ śrutvā nakulo vākyam abravīt
rājānam abhisaṃprekṣya sarvadharmabhṛtāṃ varam
2anurudhya mahāprājño bhrātuś cittam ariṃdamaḥ
vyūḍhorasko mahābāhus tāmrāsyo mitabhāṣitā
3viśākhayūpe devānāṃ sarveṣām agnayaś citāḥ
tasmād viddhi mahārāja devān karmapathi sthitān
4anāstikān āstikānāṃ prāṇadāḥ pitaraś ca ye
te 'pi karmaiva kurvanti vidhiṃ paśyasva pārthiva
vedavādāpaviddhāṃs tu tān viddhi bhṛśanāstikān
5na hi vedoktam utsṛjya vipraḥ sarveṣu karmasu
devayānena nākasya pṛṣṭham āpnoti bhārata
6atyāśramān ayaṃ sarvān ity āhur vedaniścayāḥ
brāhmaṇāḥ śrutisaṃpannās tān nibodha janādhipa
7vittāni dharmalabdhāni kratumukhyeṣv avāsṛjan
kṛtātmasu mahārāja sa vai tyāgī smṛto naraḥ
8anavekṣya sukhādānaṃ tathaivordhvaṃ pratiṣṭhitaḥ
ātmatyāgī mahārāja sa tyāgī tāmasaḥ prabho
9aniketaḥ paripatan vṛkṣamūlāśrayo muniḥ
apācakaḥ sadā yogī sa tyāgī pārtha bhikṣukaḥ
10krodhaharṣāv anādṛtya paiśunyaṃ ca viśāṃ pate
vipro vedān adhīte yaḥ sa tyāgī gurupūjakaḥ
11āśramāṃs tulayā sarvān dhṛtān āhur manīṣiṇaḥ
ekatas te trayo rājan gṛhasthāśrama ekataḥ
12samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata
ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ
13iti yaḥ kurute bhāvaṃ sa tyāgī bharatarṣabha
na yaḥ parityajya gṛhān vanam eti vimūḍhavat
14yadā kāmān samīkṣeta dharmavaitaṃsiko 'nṛjuḥ
athainaṃ mṛtyupāśena kaṇṭhe badhnāti mṛtyurāṭ
15abhimānakṛtaṃ karma naitat phalavad ucyate
tyāgayuktaṃ mahārāja sarvam eva mahāphalam
16śamo damas tapo dānaṃ satyaṃ śaucam athārjavam
yajño dhṛtiś ca dharmaś ca nityam ārṣo vidhiḥ smṛtaḥ
17pitṛdevātithikṛte samārambho 'tra śasyate
atraiva hi mahārāja trivargaḥ kevalaṃ phalam
18etasmin vartamānasya vidhau vipraniṣevite
tyāginaḥ prasṛtasyeha nocchittir vidyate kva cit
19asṛjad dhi prajā rājan prajāpatir akalmaṣaḥ
māṃ yakṣyantīti śāntātmā yajñair vividhadakṣiṇaiḥ
20vīrudhaś caiva vṛkṣāṃś ca yajñārthaṃ ca tathauṣadhīḥ
paśūṃś caiva tathā medhyān yajñārthāni havīṃṣi ca
21gṛhasthāśramiṇas tac ca yajñakarma virodhakam
tasmād gārhasthyam eveha duṣkaraṃ durlabhaṃ tathā
22tat saṃprāpya gṛhasthā ye paśudhānyasamanvitāḥ
na yajante mahārāja śāśvataṃ teṣu kilbiṣam
23svādhyāyayajñā ṛṣayo jñānayajñās tathāpare
athāpare mahāyajñān manasaiva vitanvate
24evaṃ dānasamādhānaṃ mārgam ātiṣṭhato nṛpa
dvijāter brahmabhūtasya spṛhayanti divaukasaḥ
25sa ratnāni vicitrāṇi saṃbhṛtāni tatas tataḥ
makheṣv anabhisaṃtyajya nāstikyam abhijalpasi
kuṭumbam āsthite tyāgaṃ na paśyāmi narādhipa
26rājasūyāśvamedheṣu sarvamedheṣu vā punaḥ
ya cānye kratavas tāta brāhmaṇair abhipūjitāḥ
tair yajasva mahārāja śakro devapatir yathā
27rājñaḥ pramādadoṣeṇa dasyubhiḥ parimuṣyatām
aśaraṇyaḥ prajānāṃ yaḥ sa rājā kalir ucyate
28aśvān gāś caiva dāsīś ca kareṇūś ca svalaṃkṛtāḥ
grāmāñ janapadāṃś caiva kṣetrāṇi ca gṛhāṇi ca
29apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ
vayaṃ te rājakalayo bhaviṣyāmo viśāṃ pate
30adātāro 'śaraṇyāś ca rājakilbiṣabhāginaḥ
duḥkhānām eva bhoktāro na sukhānāṃ kadā cana
31aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām
tīrtheṣv anabhisaṃtyajya pravrajiṣyasi ced atha
32chinnābhram iva gantāsi vilayaṃ māruteritam
lokayor ubhayor bhraṣṭo hy antarāle vyavasthitaḥ
33antar bahiś ca yat kiṃ cin manovyāsaṅgakārakam
parityajya bhavet tyāgī na yo hitvā pratiṣṭhate
34etasmin vartamānasya vidhau vipraniṣevite
brāhmaṇasya mahārāja nocchittir vidyate kva cit
35nihatya śatrūṃs tarasā samṛddhān; śakro yathā daityabalāni saṃkhye
kaḥ pārtha śocen nirataḥ svadharme; pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe
36kṣātreṇa dharmeṇa parākrameṇa; jitvā mahīṃ mantravidbhyaḥ pradāya
nākasya pṛṣṭhe 'si narendra gantā; na śocitavyaṃ bhavatādya pārtha