Book 12 Chapter 11
1arjuna uvāca
1atraivodāharantīmam itihāsaṃ purātanam
tāpasaiḥ saha saṃvādaṃ śakrasya bharatarṣabha
2ke cid gṛhān parityajya vanam abhyagaman dvijāḥ
ajātaśmaśravo mandāḥ kule jātāḥ pravavrajuḥ
3dharmo 'yam iti manvānā brahmacarye vyavasthitāḥ
tyaktvā gṛhān pitṝṃś caiva tān indro 'nvakṛpāyata
4tān ābabhāṣe bhagavān pakṣī bhūtvā hiraṇmayaḥ
suduṣkaraṃ manuṣyaiś ca yat kṛtaṃ vighasāśibhiḥ
5puṇyaṃ ca bata karmaiṣāṃ praśastaṃ caiva jīvitam
saṃsiddhās te gatiṃ mukhyāṃ prāptā dharmaparāyaṇāḥ
6ṛṣaya ūcuḥ
6aho batāyaṃ śakunir vighasāśān praśaṃsati
asmān nūnam ayaṃ śāsti vayaṃ ca vighasāśinaḥ
7śakunir uvāca
7nāhaṃ yuṣmān praśaṃsāmi paṅkadigdhān rajasvalān
ucchiṣṭabhojino mandān anye vai vighasāśinaḥ
8ṛṣaya ūcuḥ
8idaṃ śreyaḥ param iti vayam evābhyupāsmahe
śakune brūhi yac chreyo bhṛśaṃ vai śraddadhāma te
9śakunir uvāca
9yadi māṃ nābhiśaṅkadhvaṃ vibhajyātmānam ātmanā
tato 'haṃ vaḥ pravakṣyāmi yāthātathyaṃ hitaṃ vacaḥ
10ṛṣaya ūcuḥ
10śṛṇumas te vacas tāta panthāno viditās tava
niyoge caiva dharmātman sthātum icchāma śādhi naḥ
11śakunir uvāca
11catuṣpadāṃ gauḥ pravarā lohānāṃ kāñcanaṃ varam
śabdānāṃ pravaro mantro brāhmaṇo dvipadāṃ varaḥ
12mantro 'yaṃ jātakarmādi brāhmaṇasya vidhīyate
jīvato yo yathākālaṃ śmaśānanidhanād iti
13karmāṇi vaidikāny asya svargyaḥ panthās tv anuttamaḥ
atha sarvāṇi karmāṇi mantrasiddhāni cakṣate
14āmnāyadṛḍhavādīni tathā siddhir iheṣyate
māsārdhamāsā ṛtava ādityaśaśitārakam
15īhante sarvabhūtāni tad ṛtaṃ karmasaṅginām
siddhikṣetram idaṃ puṇyam ayam evāśramo mahān
16atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ
mūḍhānām arthahīnānāṃ teṣām enas tu vidyate
17devavaṃśān pitṛvaṃśān brahmavaṃśāṃś ca śāśvatān
saṃtyajya mūḍhā vartante tato yānty aśrutīpatham
18etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam
tasmāt tad adhyavasatas tapasvi tapa ucyate
19devavaṃśān pitṛvaṃśān brahmavaṃśāṃś ca śāśvatān
saṃvibhajya guroś caryāṃ tad vai duṣkaram ucyate
20devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ
tasmād gārhasthyam udvoḍhuṃ duṣkaraṃ prabravīmi vaḥ
21tapaḥ śreṣṭhaṃ prajānāṃ hi mūlam etan na saṃśayaḥ
kuṭumbavidhinānena yasmin sarvaṃ pratiṣṭhitam
22etad vidus tapo viprā dvaṃdvātītā vimatsarāḥ
tasmād vanaṃ madhyamaṃ ca lokeṣu tapa ucyate
23durādharṣaṃ padaṃ caiva gacchanti vighasāśinaḥ
sāyaṃprātar vibhajyānnaṃ svakuṭumbe yathāvidhi
24dattvātithibhyo devebhyaḥ pitṛbhyaḥ svajanasya ca
avaśiṣṭāni ye 'śnanti tān āhur vighasāśinaḥ
25tasmāt svadharmam āsthāya suvratāḥ satyavādinaḥ
lokasya guravo bhūtvā te bhavanty anupaskṛtāḥ
26tridivaṃ prāpya śakrasya svargaloke vimatsarāḥ
vasanti śāśvatīr varṣā janā duṣkarakāriṇaḥ
27tatas te tad vacaḥ śrutvā tasya dharmārthasaṃhitam
utsṛjya nāstikagatiṃ gārhasthyaṃ dharmam āśritāḥ
28tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam
praśādhi pṛthivīṃ kṛtsnāṃ hatāmitrāṃ narottama