Book 12 Chapter 7
1vaiśaṃpāyana uvāca
1yudhiṣṭhiras tu dharmātmā śokavyākulacetanaḥ
śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham
2āviṣṭo duḥkhaśokābhyāṃ niḥśvasaṃś ca punaḥ punaḥ
dṛṣṭvārjunam uvācedaṃ vacanaṃ śokakarśitaḥ
3yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam
jñātīn niṣpuruṣān kṛtvā nemāṃ prāpsyāma durgatim
4amitrā naḥ samṛddhārthā vṛttārthāḥ kuravaḥ kila
ātmānam ātmanā hatvā kiṃ dharmaphalam āpnumaḥ
5dhig astu kṣātram ācāraṃ dhig astu balam aurasam
dhig astv amarṣaṃ yenemām āpadaṃ gamitā vayam
6sādhu kṣamā damaḥ śaucam avairodhyam amatsaraḥ
ahiṃsā satyavacanaṃ nityāni vanacāriṇām
7vayaṃ tu lobhān mohāc ca stambhaṃ mānaṃ ca saṃśritāḥ
imām avasthām āpannā rājyaleśabubhukṣayā
8trailokyasyāpi rājyena nāsmān kaś cit praharṣayet
bāndhavān nihatān dṛṣṭvā pṛthivyām āmiṣaiṣiṇaḥ
9te vayaṃ pṛthivīhetor avadhyān pṛthivīsamān
saṃparityajya jīvāmo hīnārthā hatabāndhavāḥ
10āmiṣe gṛdhyamānānām aśunāṃ naḥ śunām iva
āmiṣaṃ caiva no naṣṭam āmiṣasya ca bhojinaḥ
11na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ
na gavāśvena sarveṇa te tyājyā ya ime hatāḥ
12saṃyuktāḥ kāmamanyubhyāṃ krodhāmarṣasamanvitāḥ
mṛtyuyānaṃ samāruhya gatā vaivasvatakṣayam
13bahu kalyāṇam icchanta īhante pitaraḥ sutān
tapasā brahmacaryeṇa vandanena titikṣayā
14upavāsais tathejyābhir vratakautukamaṅgalaiḥ
labhante mātaro garbhāṃs tān māsān daśa bibhrati
15yadi svasti prajāyante jātā jīvanti vā yadi
saṃbhāvitā jātabalās te dadyur yadi naḥ sukham
iha cāmutra caiveti kṛpaṇāḥ phalahetukāḥ
16tāsām ayaṃ samārambho nivṛttaḥ kevalo 'phalaḥ
yad āsāṃ nihatāḥ putrā yuvāno mṛṣṭakuṇḍalāḥ
17abhuktvā pārthivān bhogān ṛṇāny anavadāya ca
pitṛbhyo devatābhyaś ca gatā vaivasvatakṣayam
18yadaiṣām aṅga pitarau jātau kāmamayāv iva
saṃjātabalarūpeṣu tadaiva nihatā nṛpāḥ
19saṃyuktāḥ kāmamanyubhyāṃ krodhaharṣāsamañjasāḥ
na te janmaphalaṃ kiṃ cid bhoktāro jātu karhi cit
20pāñcālānāṃ kurūṇāṃ ca hatā eva hi ye 'hatāḥ
te vayaṃ tv adhamāṃl lokān prapadyema svakarmabhiḥ
21vayam evāsya lokasya vināśe kāraṇaṃ smṛtāḥ
dhṛtarāṣṭrasya putreṇa nikṛtyā pratyapatsmahi
22sadaiva nikṛtiprajño dveṣṭā māyopajīvanaḥ
mithyāvṛttaḥ sa satatam asmāsv anapakāriṣu
23aṃśakāmā vayaṃ te ca na cāsmābhir na tair jitam
na tair bhukteyam avanir na nāryo gītavāditam
24nāmātyasamitau kathyaṃ na ca śrutavatāṃ śrutam
na ratnāni parārdhyāni na bhūr na draviṇāgamaḥ
25ṛddhim asmāsu tāṃ dṛṣṭvā vivarṇo hariṇaḥ kṛśaḥ
dhṛtarāṣṭrasya nṛpateḥ saubalena niveditaḥ
26taṃ pitā putragṛddhitvād anumene 'naye sthitam
anavekṣyaiva pitaraṃ gāṅgeyaṃ viduraṃ tathā
asaṃśayaṃ dhṛtarāṣṭro yathaivāhaṃ tathā gataḥ
27aniyamyāśuciṃ lubdhaṃ putraṃ kāmavaśānugam
patito yaśaso dīptād ghātayitvā sahodarān
28imau vṛddhau ca śokāgnau prakṣipya sa suyodhanaḥ
asmatpradveṣasaṃyuktaḥ pāpabuddhiḥ sadaiva hi
29ko hi bandhuḥ kulīnaḥ saṃs tathā brūyāt suhṛjjane
yathāsāv uktavān kṣudro yuyutsur vṛṣṇisaṃnidhau
30ātmano hi vayaṃ doṣād vinaṣṭāḥ śāśvatīḥ samāḥ
pradahanto diśaḥ sarvās tejasā bhāskarā iva
31so 'smākaṃ vairapuruṣo durmantripragrahaṃ gataḥ
duryodhanakṛte hy etat kulaṃ no vinipātitam
avadhyānāṃ vadhaṃ kṛtvā loke prāptāḥ sma vācyatām
32kulasyāsyāntakaraṇaṃ durmatiṃ pāpakāriṇam
rājā rāṣṭreśvaraṃ kṛtvā dhṛtarāṣṭro 'dya śocati
33hatāḥ śūrāḥ kṛtaṃ pāpaṃ viṣayaḥ svo vināśitaḥ
hatvā no vigato manyuḥ śoko māṃ rundhayaty ayam
34dhanaṃjaya kṛtaṃ pāpaṃ kalyāṇenopahanyate
tyāgavāṃś ca punaḥ pāpaṃ nālaṃ kartum iti śrutiḥ
35tyāgavāñ janmamaraṇe nāpnotīti śrutir yadā
prāptavartmā kṛtamatir brahma saṃpadyate tadā
36sa dhanaṃjaya nirdvaṃdvo munir jñānasamanvitaḥ
vanam āmantrya vaḥ sarvān gamiṣyāmi paraṃtapa
37na hi kṛtsnatamo dharmaḥ śakyaḥ prāptum iti śrutiḥ
parigrahavatā tan me pratyakṣam arisūdana
38mayā nisṛṣṭaṃ pāpaṃ hi parigraham abhīpsatā
janmakṣayanimittaṃ ca śakyaṃ prāptum iti śrutiḥ
39sa parigraham utsṛjya kṛtsnaṃ rājyaṃ tathaiva ca
gamiṣyāmi vinirmukto viśoko vijvaras tathā
40praśādhi tvam imām urvīṃ kṣemāṃ nihatakaṇṭakām
na mamārtho 'sti rājyena na bhogair vā kurūttama
41etāvad uktvā vacanaṃ dharmarājo yudhiṣṭhiraḥ
vyupāramat tataḥ pārthaḥ kanīyān pratyabhāṣata