Book 12 Chapter 5
1nārada uvāca
1āviṣkṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ
āhvayad dvairathenājau jarāsaṃdho mahīpatiḥ
2tayoḥ samabhavad yuddhaṃ divyāstraviduṣor dvayoḥ
yudhi nānāpraharaṇair anyonyam abhivarṣatoḥ
3kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṃ gatau
bāhubhiḥ samasajjetām ubhāv api balānvitau
4bāhukaṇṭakayuddhena tasya karṇo 'tha yudhyataḥ
bibheda saṃdhiṃ dehasya jarayā śleṣitasya ha
5sa vikāraṃ śarīrasya dṛṣṭvā nṛpatir ātmanaḥ
prīto 'smīty abravīt karṇaṃ vairam utsṛjya bhārata
6prītyā dadau sa karṇāya mālinīṃ nagarīm atha
aṅgeṣu naraśārdūla sa rājāsīt sapatnajit
7pālayām āsa campāṃ tu karṇaḥ parabalārdanaḥ
duryodhanasyānumate tavāpi viditaṃ tathā
8evaṃ śastrapratāpena prathitaḥ so 'bhavat kṣitau
tvaddhitārthaṃ surendreṇa bhikṣito varmakuṇḍale
9sa divye sahaje prādāt kuṇḍale paramārcite
sahajaṃ kavacaṃ caiva mohito devamāyayā
10vimuktaḥ kuṇḍalābhyāṃ ca sahajena ca varmaṇā
nihato vijayenājau vāsudevasya paśyataḥ
11brāhmaṇasyābhiśāpena rāmasya ca mahātmanaḥ
kuntyāś ca varadānena māyayā ca śatakratoḥ
12bhīṣmāvamānāt saṃkhyāyāṃ rathānām ardhakīrtanāt
śalyāt tejovadhāc cāpi vāsudevanayena ca
13rudrasya devarājasya yamasya varuṇasya ca
kuberadroṇayoś caiva kṛpasya ca mahātmanaḥ
14astrāṇi divyāny ādāya yudhi gāṇḍīvadhanvanā
hato vaikartanaḥ karṇo divākarasamadyutiḥ
15evaṃ śaptas tava bhrātā bahubhiś cāpi vañcitaḥ
na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ