Book 12 Chapter 4
1nārada uvāca
1karṇas tu samavāpyaitad astraṃ bhārgavanandanāt
duryodhanena sahito mumude bharatarṣabha
2tataḥ kadā cid rājānaḥ samājagmuḥ svayaṃvare
kaliṅgaviṣaye rājan rājñaś citrāṅgadasya ca
3śrīmadrājapuraṃ nāma nagaraṃ tatra bhārata
rājānaḥ śataśas tatra kanyārthaṃ samupāgaman
4śrutvā duryodhanas tatra sametān sarvapārthivān
rathena kāñcanāṅgena karṇena sahito yayau
5tataḥ svayaṃvare tasmin saṃpravṛtte mahotsave
samāpetur nṛpatayaḥ kanyārthe nṛpasattama
6śiśupālo jarāsaṃdho bhīṣmako vakra eva ca
kapotaromā nīlaś ca rukmī ca dṛḍhavikramaḥ
7sṛgālaś ca mahārāja strīrājyādhipatiś ca yaḥ
aśokaḥ śatadhanvā ca bhojo vīraś ca nāmataḥ
8ete cānye ca bahavo dakṣiṇāṃ diśam āśritāḥ
mlecchācāryāś ca rājānaḥ prācyodīcyāś ca bhārata
9kāñcanāṅgadinaḥ sarve baddhajāmbūnadasrajaḥ
sarve bhāsvaradehāś ca vyāghrā iva madotkaṭāḥ
10tataḥ samupaviṣṭeṣu teṣu rājasu bhārata
viveśa raṅgaṃ sā kanyā dhātrīvarṣadharānvitā
11tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata
atyakrāmad dhārtarāṣṭraṃ sā kanyā varavarṇinī
12duryodhanas tu kauravyo nāmarṣayata laṅghanam
pratyaṣedhac ca tāṃ kanyām asatkṛtya narādhipān
13sa vīryamadamattatvād bhīṣmadroṇāv upāśritaḥ
ratham āropya tāṃ kanyām ājuhāva narādhipān
14tam anvayād rathī khaḍgī bhaddhagodhāṅgulitravān
karṇaḥ śastrabhṛtāṃ śreṣṭhaḥ pṛṣṭhataḥ puruṣarṣabha
15tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira
saṃnahyatāṃ tanutrāṇi rathān yojayatām api
16te 'bhyadhāvanta saṃkruddhāḥ karṇaduryodhanāv ubhau
śaravarṣāṇi muñcanto meghāḥ parvatayor iva
17karṇas teṣām āpatatām ekaikena kṣureṇa ha
dhanūṃṣi saśarāvāpāny apātayata bhūtale
18tato vidhanuṣaḥ kāṃś cit kāṃś cid udyatakārmukān
kāṃś cid udvahato bāṇān rathaśaktigadās tathā
19lāghavād ākulīkṛtya karṇaḥ praharatāṃ varaḥ
hatasūtāṃś ca bhūyiṣṭhān avajigye narādhipān
20te svayaṃ tvarayanto 'śvān yāhi yāhīti vādinaḥ
vyapeyus te raṇaṃ hitvā rājāno bhagnamānasāḥ
21duryodhanas tu karṇena pālyamāno 'bhyayāt tadā
hṛṣṭaḥ kanyām upādāya nagaraṃ nāgasāhvayam