Book 12 Chapter 2
1vaiśaṃpāyana uvāca
1sa evam uktas tu munir nārado vadatāṃ varaḥ
kathayām āsa tat sarvaṃ yathā śaptaḥ sa sūtajaḥ
2evam etan mahābāho yathā vadasi bhārata
na karṇārjunayoḥ kiṃ cid aviṣahyaṃ bhaved raṇe
3guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa
tan nibodha mahārāja yathā vṛttam idaṃ purā
4kṣatraṃ svargaṃ kathaṃ gacchec chastrapūtam iti prabho
saṃgharṣajananas tasmāt kanyāgarbho vinirmitaḥ
5sa bālas tejasā yuktaḥ sūtaputratvam āgataḥ
cakārāṅgirasāṃ śreṣṭhe dhanurvedaṃ gurau tava
6sa balaṃ bhīmasenasya phalgunasya ca lāghavam
buddhiṃ ca tava rājendra yamayor vinayaṃ tathā
7sakhyaṃ ca vāsudevena bālye gāṇḍivadhanvanaḥ
prajānām anurāgaṃ ca cintayāno vyadahyata
8sa sakhyam agamad bālye rājñā duryodhanena vai
yuṣmābhir nityasaṃdviṣṭo daivāc cāpi svabhāvataḥ
9vidyādhikam athālakṣya dhanurvede dhanaṃjayam
droṇaṃ rahasy upāgamya karṇo vacanam abravīt
10brahmāstraṃ vettum icchāmi sarahasyanivartanam
arjunena samo yuddhe bhaveyam iti me matiḥ
11samaḥ putreṣu ca snehaḥ śiṣyeṣu ca tava dhruvam
tvatprasādān na māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ
12droṇas tathoktaḥ karṇena sāpekṣaḥ phalgunaṃ prati
daurātmyaṃ cāpi karṇasya viditvā tam uvāca ha
13brahmāstraṃ brāhmaṇo vidyād yathāvac caritavrataḥ
kṣatriyo vā tapasvī yo nānyo vidyāt kathaṃ cana
14ity ukto 'ṅgirasāṃ śreṣṭham āmantrya pratipūjya ca
jagāma sahasā rāmaṃ mahendraṃ parvataṃ prati
15sa tu rāmam upāgamya śirasābhipraṇamya ca
brāhmaṇo bhārgavo 'smīti gauraveṇābhyagacchata
16rāmas taṃ pratijagrāha pṛṣṭvā gotrādi sarvaśaḥ
uṣyatāṃ svāgataṃ ceti prītimāṃś cābhavad bhṛśam
17tatra karṇasya vasato mahendre parvatottame
gandharvai rākṣasair yakṣair devaiś cāsīt samāgamaḥ
18sa tatreṣv astram akarod bhṛguśreṣṭhād yathāvidhi
priyaś cābhavad atyarthaṃ devagandharvarakṣasām
19sa kadā cit samudrānte vicarann āśramāntike
ekaḥ khaḍgadhanuṣpāṇiḥ paricakrāma sūtajaḥ
20so 'gnihotraprasaktasya kasya cid brahmavādinaḥ
jaghānājñānataḥ pārtha homadhenuṃ yadṛcchayā
21tad ajñānakṛtaṃ matvā brāhmaṇāya nyavedayat
karṇaḥ prasādayaṃś cainam idam ity abravīd vacaḥ
22abuddhipūrvaṃ bhagavan dhenur eṣā hatā tava
mayā tatra prasādaṃ me kuruṣveti punaḥ punaḥ
23taṃ sa vipro 'bravīt kruddho vācā nirbhartsayann iva
durācāra vadhārhas tvaṃ phalaṃ prāpnuhi durmate
24yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam
yudhyatas tena te pāpa bhūmiś cakraṃ grasiṣyati
25tataś cakre mahīgraste mūrdhānaṃ te vicetasaḥ
pātayiṣyati vikramya śatrur gaccha narādhama
26yatheyaṃ gaur hatā mūḍha pramattena tvayā mama
pramattasyaivam evānyaḥ śiras te pātayiṣyati
27tataḥ prasādayām āsa punas taṃ dvijasattamam
gobhir dhanaiś ca ratnaiś ca sa cainaṃ punar abravīt
28nedaṃ madvyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā
gaccha vā tiṣṭha vā yad vā kāryaṃ te tat samācara
29ity ukto brāhmaṇenātha karṇo dainyād adhomukhaḥ
rāmam abhyāgamad bhītas tad eva manasā smaran