Book 12 Chapter 1
1vaiśaṃpāyana uvāca
1kṛtodakās te suhṛdāṃ sarveṣāṃ pāṇḍunandanāḥ
viduro dhṛtarāṣṭraś ca sarvāś ca bharatastriyaḥ
2tatra te sumahātmāno nyavasan kurunandanāḥ
śaucaṃ nivartayiṣyanto māsam ekaṃ bahiḥ purāt
3kṛtodakaṃ tu rājānaṃ dharmātmānaṃ yudhiṣṭhiram
abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ
4dvaipāyano nāradaś ca devalaś ca mahān ṛṣiḥ
devasthānaś ca kaṇvaś ca teṣāṃ śiṣyāś ca sattamāḥ
5anye ca vedavidvāṃsaḥ kṛtaprajñā dvijātayaḥ
gṛhasthāḥ snātakāḥ sarve dadṛśuḥ kurusattamam
6abhigamya mahātmānaḥ pūjitāś ca yathāvidhi
āsaneṣu mahārheṣu viviśus te maharṣayaḥ
7pratigṛhya tataḥ pūjāṃ tatkālasadṛśīṃ tadā
paryupāsan yathānyāyaṃ parivārya yudhiṣṭhiram
8puṇye bhāgīrathītīre śokavyākulacetasam
āśvāsayanto rājānaṃ viprāḥ śatasahasraśaḥ
9nāradas tv abravīt kāle dharmātmānaṃ yudhiṣṭhiram
vicārya munibhiḥ sārdhaṃ tatkālasadṛśaṃ vacaḥ
10bhavato bāhuvīryeṇa prasādān mādhavasya ca
jiteyam avaniḥ kṛtsnā dharmeṇa ca yudhiṣṭhira
11diṣṭyā muktāḥ stha saṃgrāmād asmāl lokabhayaṃkarāt
kṣatradharmarataś cāpi kaccin modasi pāṇḍava
12kaccic ca nihatāmitraḥ prīṇāsi suhṛdo nṛpa
kaccic chriyam imāṃ prāpya na tvāṃ śokaḥ prabādhate
13yudhiṣṭhira uvāca
13vijiteyaṃ mahī kṛtsnā kṛṣṇabāhubalāśrayāt
brāhmaṇānāṃ prasādena bhīmārjunabalena ca
14idaṃ tu me mahad duḥkhaṃ vartate hṛdi nityadā
kṛtvā jñātikṣayam imaṃ mahāntaṃ lobhakāritam
15saubhadraṃ draupadeyāṃś ca ghātayitvā priyān sutān
jayo 'yam ajayākāro bhagavan pratibhāti me
16kiṃ nu vakṣyati vārṣṇeyī vadhūr me madhusūdanam
dvārakāvāsinī kṛṣṇam itaḥ pratigataṃ harim
17draupadī hataputreyaṃ kṛpaṇā hatabāndhavā
asmatpriyahite yuktā bhūyaḥ pīḍayatīva mām
18idam anyac ca bhagavan yat tvāṃ vakṣyāmi nārada
mantrasaṃvaraṇenāsmi kuntyā duḥkhena yojitaḥ
19yo 'sau nāgāyutabalo loke 'pratiratho raṇe
siṃhakhelagatir dhīmān ghṛṇī dānto yatavrataḥ
20āśrayo dhārtarāṣṭrāṇāṃ mānī tīkṣṇaparākramaḥ
amarṣī nityasaṃrambhī kṣeptāsmākaṃ raṇe raṇe
21śīghrāstraś citrayodhī ca kṛtī cādbhutavikramaḥ
gūḍhotpannaḥ sutaḥ kuntyā bhrātāsmākaṃ ca sodaraḥ
22toyakarmaṇi yaṃ kuntī kathayām āsa sūryajam
putraṃ sarvaguṇopetam avakīrṇaṃ jale purā
23yaṃ sūtaputraṃ loko 'yaṃ rādheyaṃ cāpy amanyata
sa jyeṣṭhaputraḥ kuntyā vai bhrātāsmākaṃ ca mātṛjaḥ
24ajānatā mayā saṃkhye rājyalubdhena ghātitaḥ
tan me dahati gātrāṇi tūlarāśim ivānalaḥ
25na hi taṃ veda pārtho 'pi bhrātaraṃ śvetavāhanaḥ
nāhaṃ na bhīmo na yamau sa tv asmān veda suvrataḥ
26gatā kila pṛthā tasya sakāśam iti naḥ śrutam
asmākaṃ śamakāmā vai tvaṃ ca putro mamety atha
27pṛthāyā na kṛtaḥ kāmas tena cāpi mahātmanā
atipaścād idaṃ mātary avocad iti naḥ śrutam
28na hi śakṣyāmy ahaṃ tyaktuṃ nṛpaṃ duryodhanaṃ raṇe
anāryaṃ ca nṛśaṃsaṃ ca kṛtaghnaṃ ca hi me bhavet
29yudhiṣṭhireṇa saṃdhiṃ ca yadi kuryāṃ mate tava
bhīto raṇe śvetavāhād iti māṃ maṃsyate janaḥ
30so 'haṃ nirjitya samare vijayaṃ sahakeśavam
saṃdhāsye dharmaputreṇa paścād iti ca so 'bravīt
31tam avocat kila pṛthā punaḥ pṛthulavakṣasam
caturṇām abhayaṃ dehi kāmaṃ yudhyasva phalgunam
32so 'bravīn mātaraṃ dhīmān vepamānaḥ kṛtāñjaliḥ
prāptān viṣahyāṃś caturo na haniṣyāmi te sutān
33pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam
sakarṇā vā hate pārthe sārjunā vā hate mayi
34taṃ putragṛddhinī bhūyo mātā putram athābravīt
bhrātṝṇāṃ svasti kurvīthā yeṣāṃ svasti cikīrṣasi
35tam evam uktvā tu pṛthā visṛjyopayayau gṛhān
so 'rjunena hato vīro bhrātā bhrātrā sahodaraḥ
36na caiva vivṛto mantraḥ pṛthāyās tasya vā mune
atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ
37ahaṃ tv ajñāsiṣaṃ paścāt svasodaryaṃ dvijottama
pūrvajaṃ bhrātaraṃ karṇaṃ pṛthāyā vacanāt prabho
38tena me dūyate 'tīva hṛdayaṃ bhrātṛghātinaḥ
karṇārjunasahāyo 'haṃ jayeyam api vāsavam
39sabhāyāṃ kliśyamānasya dhārtarāṣṭrair durātmabhiḥ
sahasotpatitaḥ krodhaḥ karṇaṃ dṛṣṭvā praśāmyati
40yadā hy asya giro rūkṣāḥ śṛṇomi kaṭukodayāḥ
sabhāyāṃ gadato dyūte duryodhanahitaiṣiṇaḥ
41tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha
kuntyā hi sadṛśau pādau karṇasyeti matir mama
42sādṛśyahetum anvicchan pṛthāyās tava caiva ha
kāraṇaṃ nādhigacchāmi kathaṃ cid api cintayan
43kathaṃ nu tasya saṃgrāme pṛthivī cakram agrasat
kathaṃ ca śapto bhrātā me tat tvaṃ vaktum ihārhasi
44śrotum icchāmi bhagavaṃs tvattaḥ sarvaṃ yathātatham
bhavān hi sarvavid vidvāṃl loke veda kṛtākṛtam