Book 11 Chapter 26
1vāsudeva uvāca
1uttiṣṭhottiṣṭha gāndhāri mā ca śoke manaḥ kṛthāḥ
tavaiva hy aparādhena kuravo nidhanaṃ gatāḥ
2yā tvaṃ putraṃ durātmānam īrṣum atyantamāninam
duryodhanaṃ puraskṛtya duṣkṛtaṃ sādhu manyase
3niṣṭhuraṃ vairaparuṣaṃ vṛddhānāṃ śāsanātigam
katham ātmakṛtaṃ doṣaṃ mayy ādhātum ihecchasi
4mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati
duḥkhena labhate duḥkhaṃ dvāv anarthau prapadyate
5taporthīyaṃ brāhmaṇī dhatta garbhaṃ; gaur voḍhāraṃ dhāvitāraṃ turaṃgī
śūdrā dāsaṃ paśupālaṃ tu vaiśyā; vadhārthīyaṃ tvadvidhā rājaputrī
6vaiśaṃpāyana uvāca
6tac chrutvā vāsudevasya punaruktaṃ vaco 'priyam
tūṣṇīṃ babhūva gāndhārī śokavyākulalocanā
7dhṛtarāṣṭras tu rājarṣir nigṛhyābuddhijaṃ tamaḥ
paryapṛcchata dharmātmā dharmarājaṃ yudhiṣṭhiram
8jīvatāṃ parimāṇajñaḥ sainyānām asi pāṇḍava
hatānāṃ yadi jānīṣe parimāṇaṃ vadasva me
9yudhiṣṭhira uvāca
9daśāyutānām ayutaṃ sahasrāṇi ca viṃśatiḥ
koṭyaḥ ṣaṣṭiś ca ṣaṭ caiva ye 'smin rājamṛdhe hatāḥ
10alakṣyāṇāṃ tu vīrāṇāṃ sahasrāṇi caturdaśa
daśa cānyāni rājendra śataṃ ṣaṣṭiś ca pañca ca
11dhṛtarāṣṭra uvāca
11yudhiṣṭhira gatiṃ kāṃ te gatāḥ puruṣasattamāḥ
ācakṣva me mahābāho sarvajño hy asi me mataḥ
12yudhiṣṭhira uvāca
12yair hutāni śarīrāṇi hṛṣṭaiḥ paramasaṃyuge
devarājasamāṃl lokān gatās te satyavikramāḥ
13ye tv ahṛṣṭena manasā martavyam iti bhārata
yudhyamānā hatāḥ saṃkhye te gandharvaiḥ samāgatāḥ
14ye tu saṃgrāmabhūmiṣṭhā yācamānāḥ parāṅmukhāḥ
śastreṇa nidhanaṃ prāptā gatās te guhyakān prati
15pīḍyamānāḥ parair ye tu hīyamānā nirāyudhāḥ
hrīniṣedhā mahātmānaḥ parān abhimukhā raṇe
16chidyamānāḥ śitaiḥ śastraiḥ kṣatradharmaparāyaṇāḥ
gatās te brahmasadanaṃ hatā vīrāḥ suvarcasaḥ
17ye tatra nihatā rājann antar āyodhanaṃ prati
yathā kathaṃ cit te rājan saṃprāptā uttarān kurūn
18dhṛtarāṣṭra uvāca
18kena jñānabalenaivaṃ putra paśyasi siddhavat
tan me vada mahābāho śrotavyaṃ yadi vai mayā
19yudhiṣṭhira uvāca
19nideśād bhavataḥ pūrvaṃ vane vicaratā mayā
tīrthayātrāprasaṅgena saṃprāpto 'yam anugrahaḥ
20devarṣir lomaśo dṛṣṭas tataḥ prāpto 'smy anusmṛtim
divyaṃ cakṣur api prāptaṃ jñānayogena vai purā
21dhṛtarāṣṭra uvāca
21ye 'trānāthā janasyāsya sanāthā ye ca bhārata
kaccit teṣāṃ śarīrāṇi dhakṣyanti vidhipūrvakam
22na yeṣāṃ santi kartāro na ca ye 'trāhitāgnayaḥ
vayaṃ ca kasya kuryāmo bahutvāt tāta karmaṇaḥ
23yān suparṇāś ca gṛdhrāś ca vikarṣanti tatas tataḥ
teṣāṃ tu karmaṇā lokā bhaviṣyanti yudhiṣṭhira
24vaiśaṃpāyana uvāca
24evam ukto mahāprājñaḥ kuntīputro yudhiṣṭhiraḥ
ādideśa sudharmāṇaṃ dhaumyaṃ sūtaṃ ca saṃjayam
25viduraṃ ca mahābuddhiṃ yuyutsuṃ caiva kauravam
indrasenamukhāṃś caiva bhṛtyān sūtāṃś ca sarvaśaḥ
26bhavantaḥ kārayantv eṣāṃ pretakāryāṇi sarvaśaḥ
yathā cānāthavat kiṃ cic charīraṃ na vinaśyati
27śāsanād dharmarājasya kṣattā sūtaś ca saṃjayaḥ
sudharmā dhaumyasahita indrasenādayas tathā
28candanāgurukāṣṭhāni tathā kālīyakāny uta
ghṛtaṃ tailaṃ ca gandhāṃś ca kṣaumāṇi vasanāni ca
29samāhṛtya mahārhāṇi dārūṇāṃ caiva saṃcayān
rathāṃś ca mṛditāṃs tatra nānāpraharaṇāni ca
30citāḥ kṛtvā prayatnena yathāmukhyān narādhipān
dāhayām āsur avyagrā vidhidṛṣṭena karmaṇā
31duryodhanaṃ ca rājānaṃ bhrātṝṃś cāsya śatādhikān
śalyaṃ śalaṃ ca rājānaṃ bhūriśravasam eva ca
32jayadrathaṃ ca rājānam abhimanyuṃ ca bhārata
dauḥśāsaniṃ lakṣmaṇaṃ ca dhṛṣṭaketuṃ ca pārthivam
33bṛhantaṃ somadattaṃ ca sṛñjayāṃś ca śatādhikān
rājānaṃ kṣemadhanvānaṃ virāṭadrupadau tathā
34śikhaṇḍinaṃ ca pāñcālyaṃ dhṛṣṭadyumnaṃ ca pārṣatam
yudhāmanyuṃ ca vikrāntam uttamaujasam eva ca
35kausalyaṃ draupadeyāṃś ca śakuniṃ cāpi saubalam
acalaṃ vṛṣakaṃ caiva bhagadattaṃ ca pārthivam
36karṇaṃ vaikartanaṃ caiva sahaputram amarṣaṇam
kekayāṃś ca maheṣvāsāṃs trigartāṃś ca mahārathān
37ghaṭotkacaṃ rākṣasendraṃ bakabhrātaram eva ca
alambusaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam
38anyāṃś ca pārthivān rājañ śataśo 'tha sahasraśaḥ
ghṛtadhārāhutair dīptaiḥ pāvakaiḥ samadāhayan
39pitṛmedhāś ca keṣāṃ cid avartanta mahātmanām
sāmabhiś cāpy agāyanta te 'nvaśocyanta cāparaiḥ
40sāmnām ṛcāṃ ca nādena strīṇāṃ ca ruditasvanaiḥ
kaśmalaṃ sarvabhūtānāṃ niśāyāṃ samapadyata
41te vidhūmāḥ pradīptāś ca dīpyamānāś ca pāvakāḥ
nabhasīvānvadṛśyanta grahās tanvabhrasaṃvṛtāḥ
42ye cāpy anāthās tatrāsan nānādeśasamāgatāḥ
tāṃś ca sarvān samānāyya rāśīn kṛtvā sahasraśaḥ
43citvā dārubhir avyagraḥ prabhūtaiḥ snehatāpitaiḥ
dāhayām āsa viduro dharmarājasya śāsanāt
44kārayitvā kriyās teṣāṃ kururājo yudhiṣṭhiraḥ
dhṛtarāṣṭraṃ puraskṛtya gaṅgām abhimukho 'gamat