Book 11 Chapter 24
1gāndhāry uvāca
1somadattasutaṃ paśya yuyudhānena pātitam
vitudyamānaṃ vihagair bahubhir mādhavāntike
2putraśokābhisaṃtaptaḥ somadatto janārdana
yuyudhānaṃ maheṣvāsaṃ garhayann iva dṛśyate
3asau tu bhūriśravaso mātā śokapariplutā
āśvāsayati bhartāraṃ somadattam aninditā
4diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam
kurusaṃkrandanaṃ ghoraṃ yugāntam anupaśyasi
5diṣṭyā yūpadhvajaṃ vīraṃ putraṃ bhūrisahasradam
anekakratuyajvānaṃ nihataṃ nādya paśyasi
6diṣṭyā snuṣāṇām ākrande ghoraṃ vilapitaṃ bahu
na śṛṇoṣi mahārāja sārasīnām ivārṇave
7ekavastrānusaṃvītāḥ prakīrṇāsitamūrdhajāḥ
snuṣās te paridhāvanti hatāpatyā hateśvarāḥ
8śvāpadair bhakṣyamāṇaṃ tvam aho diṣṭyā na paśyasi
chinnabāhuṃ naravyāghram arjunena nipātitam
9śalaṃ vinihataṃ saṃkhye bhūriśravasam eva ca
snuṣāś ca vidhavāḥ sarvā diṣṭyā nādyeha paśyasi
10diṣṭyā tat kāñcanaṃ chatraṃ yūpaketor mahātmanaḥ
vinikīrṇaṃ rathopasthe saumadatter na paśyasi
11amūs tu bhūriśravaso bhāryāḥ sātyakinā hatam
parivāryānuśocanti bhartāram asitekṣaṇāḥ
12etā vilapya bahulaṃ bhartṛśokena karśitāḥ
patanty abhimukhā bhūmau kṛpaṇaṃ bata keśava
13bībhatsur atibībhatsaṃ karmedam akarot katham
pramattasya yad acchaitsīd bāhuṃ śūrasya yajvanaḥ
14tataḥ pāpataraṃ karma kṛtavān api sātyakiḥ
yasmāt prāyopaviṣṭasya prāhārṣīt saṃśitātmanaḥ
15eko dvābhyāṃ hataḥ śeṣe tvam adharmeṇa dhārmikaḥ
iti yūpadhvajasyaitāḥ striyaḥ krośanti mādhava
16bhāryā yūpadhvajasyaiṣā karasaṃmitamadhyamā
kṛtvotsaṅge bhujaṃ bhartuḥ kṛpaṇaṃ paryadevayat
17ayaṃ sa raśanotkarṣī pīnastanavimardanaḥ
nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ
18vāsudevasya sāṃnidhye pārthenākliṣṭakarmaṇā
yudhyataḥ samare 'nyena pramattasya nipātitaḥ
19kiṃ nu vakṣyasi saṃsatsu kathāsu ca janārdana
arjunasya mahat karma svayaṃ vā sa kirīṭavān
20ity evaṃ garhayitvaiṣā tūṣṇīm āste varāṅganā
tām etām anuśocanti sapatnyaḥ svām iva snuṣām
21gāndhārarājaḥ śakunir balavān satyavikramaḥ
nihataḥ sahadevena bhāgineyena mātulaḥ
22yaḥ purā hemadaṇḍābhyāṃ vyajanābhyāṃ sma vījyate
sa eṣa pakṣibhiḥ pakṣaiḥ śayāna upavījyate
23yaḥ sma rūpāṇi kurute śataśo 'tha sahasraśaḥ
tasya māyāvino māyā dagdhāḥ pāṇḍavatejasā
24māyayā nikṛtiprajño jitavān yo yudhiṣṭhiram
sabhāyāṃ vipulaṃ rājyaṃ sa punar jīvitaṃ jitaḥ
25śakuntāḥ śakuniṃ kṛṣṇa samantāt paryupāsate
kitavaṃ mama putrāṇāṃ vināśāyopaśikṣitam
26etenaitan mahad vairaṃ prasaktaṃ pāṇḍavaiḥ saha
vadhāya mama putrāṇām ātmanaḥ sagaṇasya ca
27yathaiva mama putrāṇāṃ lokāḥ śastrajitāḥ prabho
evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ
28kathaṃ ca nāyaṃ tatrāpi putrān me bhrātṛbhiḥ saha
virodhayed ṛjuprajñān anṛjur madhusūdana