Book 11 Chapter 22
1gāndhāry uvāca
1āvantyaṃ bhīmasenena bhakṣayanti nipātitam
gṛdhragomāyavaḥ śūraṃ bahubandhum abandhuvat
2taṃ paśya kadanaṃ kṛtvā śatrūṇāṃ madhusūdana
śayānaṃ vīraśayane rudhireṇa samukṣitam
3taṃ sṛgālāś ca kaṅkāś ca kravyādāś ca pṛthagvidhāḥ
tena tena vikarṣanti paśya kālasya paryayam
4śayānaṃ vīraśayane vīram ākrandasāriṇam
āvantyam abhito nāryo rudatyaḥ paryupāsate
5prātipīyaṃ maheṣvāsaṃ hataṃ bhallena bāhlikam
prasuptam iva śārdūlaṃ paśya kṛṣṇa manasvinam
6atīva mukhavarṇo 'sya nihatasyāpi śobhate
somasyevābhipūrṇasya paurṇamāsyāṃ samudyataḥ
7putraśokābhitaptena pratijñāṃ parirakṣatā
pākaśāsaninā saṃkhye vārddhakṣatrir nipātitaḥ
8ekādaśa camūr jitvā rakṣyamāṇaṃ mahātmanā
satyaṃ cikīrṣatā paśya hatam enaṃ jayadratham
9sindhusauvīrabhartāraṃ darpapūrṇaṃ manasvinam
bhakṣayanti śivā gṛdhrā janārdana jayadratham
10saṃrakṣyamāṇaṃ bhāryābhir anuraktābhir acyuta
bhaṣanto vyapakarṣanti gahanaṃ nimnam antikāt
11tam etāḥ paryupāsante rakṣamāṇā mahābhujam
sindhusauvīragāndhārakāmbojayavanastriyaḥ
12yadā kṛṣṇām upādāya prādravat kekayaiḥ saha
tadaiva vadhyaḥ pāṇḍūnāṃ janārdana jayadrathaḥ
13duḥśalāṃ mānayadbhis tu yadā mukto jayadrathaḥ
katham adya na tāṃ kṛṣṇa mānayanti sma te punaḥ
14saiṣā mama sutā bālā vilapantī suduḥkhitā
pramāpayati cātmānam ākrośati ca pāṇḍavān
15kiṃ nu duḥkhataraṃ kṛṣṇa paraṃ mama bhaviṣyati
yat sutā vidhavā bālā snuṣāś ca nihateśvarāḥ
16aho dhig duḥśalāṃ paśya vītaśokabhayām iva
śiro bhartur anāsādya dhāvamānām itas tataḥ
17vārayām āsa yaḥ sarvān pāṇḍavān putragṛddhinaḥ
sa hatvā vipulāḥ senāḥ svayaṃ mṛtyuvaśaṃ gataḥ
18taṃ mattam iva mātaṅgaṃ vīraṃ paramadurjayam
parivārya rudanty etāḥ striyaś candropamānanāḥ