Book 11 Chapter 21
1gāndhāry uvāca
1eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ
jvalitānalavat saṃkhye saṃśāntaḥ pārthatejasā
2paśya vaikartanaṃ karṇaṃ nihatyātirathān bahūn
śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi
3amarṣī dīrgharoṣaś ca maheṣvāso mahārathaḥ
raṇe vinihataḥ śete śūro gāṇḍīvadhanvanā
4yaṃ sma pāṇḍavasaṃtrāsān mama putrā mahārathāḥ
prāyudhyanta puraskṛtya mātaṅgā iva yūthapam
5śārdūlam iva siṃhena samare savyasācinā
mātaṅgam iva mattena mātaṅgena nipātitam
6sametāḥ puruṣavyāghra nihataṃ śūram āhave
prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate
7udvignaḥ satataṃ yasmād dharmarājo yudhiṣṭhiraḥ
trayodaśa samā nidrāṃ cintayann nādhyagacchata
8anādhṛṣyaḥ parair yuddhe śatrubhir maghavān iva
yugāntāgnir ivārciṣmān himavān iva ca sthiraḥ
9sa bhūtvā śaraṇaṃ vīro dhārtarāṣṭrasya mādhava
bhūmau vinihataḥ śete vātarugṇa iva drumaḥ
10paśya karṇasya patnīṃ tvaṃ vṛṣasenasya mātaram
lālapyamānāḥ karuṇaṃ rudatīṃ patitāṃ bhuvi
11ācāryaśāpo 'nugato dhruvaṃ tvāṃ; yad agrasac cakram iyaṃ dharā te
tataḥ śareṇāpahṛtaṃ śiras te; dhanaṃjayenāhave śatrumadhye
12aho dhig eṣā patitā visaṃjñā; samīkṣya jāmbūnadabaddhaniṣkam
karṇaṃ mahābāhum adīnasattvaṃ; suṣeṇamātā rudatī bhṛśārtā
13alpāvaśeṣo hi kṛto mahātmā; śarīrabhakṣaiḥ paribhakṣayadbhiḥ
draṣṭuṃ na saṃprītikaraḥ śaśīva; kṛṣṇaśya pakṣasya caturdaśāhe
14sāvartamānā patitā pṛthivyām; utthāya dīnā punar eva caiṣā
karṇasya vaktraṃ parijighramāṇā; rorūyate putravadhābhitaptā