Book 11 Chapter 20
1gāndhāry uvāca
1adhyardhaguṇam āhur yaṃ bale śaurye ca mādhava
pitrā tvayā ca dāśārha dṛptaṃ siṃham ivotkaṭam
2yo bibheda camūm eko mama putrasya durbhidām
sa bhūtvā mṛtyur anyeṣāṃ svayaṃ mṛtyuvaśaṃ gataḥ
3tasyopalakṣaye kṛṣṇa kārṣṇer amitatejasaḥ
abhimanyor hatasyāpi prabhā naivopaśāmyati
4eṣā virāṭaduhitā snuṣā gāṇḍīvadhanvanaḥ
ārtā bālā patiṃ vīraṃ śocyā śocaty aninditā
5tam eṣā hi samāsādya bhāryā bhartāram antike
virāṭaduhitā kṛṣṇa pāṇinā parimārjati
6tasya vaktram upāghrāya saubhadrasya yaśasvinī
vibuddhakamalākāraṃ kambuvṛttaśirodharam
7kāmyarūpavatī caiṣā pariṣvajati bhāminī
lajjamānā purevainaṃ mādhvīkamadamūrchitā
8tasya kṣatajasaṃdigdhaṃ jātarūpapariṣkṛtam
vimucya kavacaṃ kṛṣṇa śarīram abhivīkṣate
9avekṣamāṇā taṃ bālā kṛṣṇa tvām abhibhāṣate
ayaṃ te puṇḍarīkākṣa sadṛśākṣo nipātitaḥ
10bale vīrye ca sadṛśas tejasā caiva te 'nagha
rūpeṇa ca tavātyarthaṃ śete bhuvi nipātitaḥ
11atyantasukumārasya rāṅkavājinaśāyinaḥ
kaccid adya śarīraṃ te bhūmau na paritapyate
12mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau
kāñcanāṅgadinau śeṣe nikṣipya vipulau bhujau
13vyāyamya bahudhā nūnaṃ sukhasuptaḥ śramād iva
evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase
14āryām ārya subhadrāṃ tvam imāṃś ca tridaśopamān
pitṝn māṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi
15tasya śoṇitasaṃdigdhān keśān unnāmya pāṇinā
utsaṅge vaktram ādhāya jīvantam iva pṛcchati
svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ
16kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ
dhig astu krūrakartṝṃs tān kṛpakarṇajayadrathān
17droṇadrauṇāyanī cobhau yair asi vyasanīkṛtaḥ
ratharṣabhāṇāṃ sarveṣāṃ katham āsīt tadā manaḥ
18bālaṃ tvāṃ parivāryaikaṃ mama duḥkhāya jaghnuṣām
kathaṃ nu pāṇḍavānāṃ ca pāñcālānāṃ ca paśyatām
tvaṃ vīra nidhanaṃ prāpto nāthavān sannanāthavat
19dṛṣṭvā bahubhir ākrande nihataṃ tvām anāthavat
vīraḥ puruṣaśārdūlaḥ kathaṃ jīvati pāṇḍavaḥ
20na rājyalābho vipulaḥ śatrūṇāṃ vā parābhavaḥ
prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa
21tava śastrajitāṃl lokān dharmeṇa ca damena ca
kṣipram anvāgamiṣyāmi tatra māṃ pratipālaya
22durmaraṃ punar aprāpte kāle bhavati kena cit
yad ahaṃ tvāṃ raṇe dṛṣṭvā hataṃ jīvāmi durbhagā
23kām idānīṃ naravyāghra ślakṣṇayā smitayā girā
pitṛloke sametyānyāṃ mām ivāmantrayiṣyasi
24nūnam apsarasāṃ svarge manāṃsi pramathiṣyasi
parameṇa ca rūpeṇa girā ca smitapūrvayā
25prāpya puṇyakṛtāṃl lokān apsarobhiḥ sameyivān
saubhadra viharan kāle smarethāḥ sukṛtāni me
26etāvān iha saṃvāso vihitas te mayā saha
ṣaṇmāsān saptame māsi tvaṃ vīra nidhanaṃ gataḥ
27ity uktavacanām etām apakarṣanti duḥkhitām
uttarāṃ moghasaṃkalpāṃ matsyarājakulastriyaḥ
28uttarām apakṛṣyainām ārtām ārtatarāḥ svayam
virāṭaṃ nihataṃ dṛṣṭvā krośanti vilapanti ca
29droṇāstraśarasaṃkṛttaṃ śayānaṃ rudhirokṣitam
virāṭaṃ vitudanty ete gṛdhragomāyuvāyasāḥ
30vitudyamānaṃ vihagair virāṭam asitekṣaṇāḥ
na śaknuvanti vivaśā nivartayitum āturāḥ
31āsām ātapataptānām āyāsena ca yoṣitām
śrameṇa ca vivarṇānāṃ rūpāṇāṃ vigataṃ vapuḥ
32uttaraṃ cābhimanyuṃ ca kāmbojaṃ ca sudakṣiṇam
śiśūn etān hatān paśya lakṣmaṇaṃ ca sudarśanam
āyodhanaśiromadhye śayānaṃ paśya mādhava