Book 11 Chapter 19
1gāndhāry uvāca
1eṣa mādhava putro me vikarṇaḥ prājñasaṃmataḥ
bhūmau vinihataḥ śete bhīmena śatadhā kṛtaḥ
2gajamadhyagataḥ śete vikarṇo madhusūdana
nīlameghaparikṣiptaḥ śaradīva divākaraḥ
3asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān
kathaṃ cic chidyate gṛdhrair attukāmais talatravān
4asya bhāryāmiṣaprepsūn gṛdhrān etāṃs tapasvinī
vārayaty aniśaṃ bālā na ca śaknoti mādhava
5yuvā vṛndārakaḥ śūro vikarṇaḥ puruṣarṣabha
sukhocitaḥ sukhārhaś ca śete pāṃsuṣu mādhava
6karṇinālīkanārācair bhinnamarmāṇam āhave
adyāpi na jahāty enaṃ lakṣmīr bharatasattamam
7eṣa saṃgrāmaśūreṇa pratijñāṃ pālayiṣyatā
durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe
8tasyaitad vadanaṃ kṛṣṇa śvāpadair ardhabhakṣitam
vibhāty abhyadhikaṃ tāta saptamyām iva candramāḥ
9śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam
sa kathaṃ nihato 'mitraiḥ pāṃsūn grasati me sutaḥ
10yasyāhavamukhe saumya sthātā naivopapadyate
sa kathaṃ durmukho 'mitrair hato vibudhalokajit
11citrasenaṃ hataṃ bhūmau śayānaṃ madhusūdana
dhārtarāṣṭram imaṃ paśya pratimānaṃ danuṣmatām
12taṃ citramālyābharaṇaṃ yuvatyaḥ śokakarśitāḥ
kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate
13strīṇāṃ ruditanirghoṣaḥ śvāpadānāṃ ca garjitam
citrarūpam idaṃ kṛṣṇa vicitraṃ pratibhāti me
14yuvā vṛndārako nityaṃ pravarastrīniṣevitaḥ
viviṃśatir asau śete dhvastaḥ pāṃsuṣu mādhava
15śarasaṃkṛttavarmāṇaṃ vīraṃ viśasane hatam
parivāryāsate gṛdhrāḥ pariviṃśā viviṃśatim
16praviśya samare vīraḥ pāṇḍavānām anīkinīm
āviśya śayane śete punaḥ satpuruṣocitam
17smitopapannaṃ sunasaṃ subhru tārādhipopamam
atīva śubhraṃ vadanaṃ paśya kṛṣṇa viviṃśateḥ
18yaṃ sma taṃ paryupāsante vasuṃ vāsavayoṣitaḥ
krīḍantam iva gandharvaṃ devakanyāḥ sahasraśaḥ
19hantāraṃ vīrasenānāṃ śūraṃ samitiśobhanam
nibarhaṇam amitrāṇāṃ duḥsahaṃ viṣaheta kaḥ
20duḥsahasyaitad ābhāti śarīraṃ saṃvṛtaṃ śaraiḥ
girir ātmaruhaiḥ phullaiḥ karṇikārair ivāvṛtaḥ
21śātakaumbhyā srajā bhāti kavacena ca bhāsvatā
agnineva giriḥ śveto gatāsur api duḥsahaḥ