Book 11 Chapter 16
1vaiśaṃpāyana uvāca
1evam uktvā tu gāndhārī kurūṇām āvikartanam
apaśyat tatra tiṣṭhantī sarvaṃ divyena cakṣuṣā
2pativratā mahābhāgā samānavratacāriṇī
ugreṇa tapasā yuktā satataṃ satyavādinī
3varadānena kṛṣṇasya maharṣeḥ puṇyakarmaṇaḥ
divyajñānabalopetā vividhaṃ paryadevayat
4dadarśa sā buddhimatī dūrād api yathāntike
raṇājiraṃ nṛvīrāṇām adbhutaṃ lomaharṣaṇam
5asthikeśaparistīrṇaṃ śoṇitaughapariplutam
śarīrair bahusāhasrair vinikīrṇaṃ samantataḥ
6gajāśvarathayodhānām āvṛtaṃ rudhirāvilaiḥ
śarīrair aśiraskaiś ca videhaiś ca śirogaṇaiḥ
7gajāśvanaravīrāṇāṃ niḥsattvair abhisaṃvṛtam
sṛgālabaḍakākolakaṅkakākaniṣevitam
8rakṣasāṃ puruṣādānāṃ modanaṃ kurarākulam
aśivābhiḥ śivābhiś ca nāditaṃ gṛdhrasevitam
9tato vyāsābhyanujñāto dhṛtarāṣṭro mahīpatiḥ
pāṇḍuputrāś ca te sarve yudhiṣṭhirapurogamāḥ
10vāsudevaṃ puraskṛtya hatabandhuṃ ca pārthivam
kurustriyaḥ samāsādya jagmur āyodhanaṃ prati
11samāsādya kurukṣetraṃ tāḥ striyo nihateśvarāḥ
apaśyanta hatāṃs tatra putrān bhrātṝn pitṝn patīn
12kravyādair bhakṣyamāṇān vai gomāyubaḍavāyasaiḥ
bhūtaiḥ piśācai rakṣobhir vividhaiś ca niśācaraiḥ
13rudrākrīḍanibhaṃ dṛṣṭvā tadā viśasanaṃ striyaḥ
mahārhebhyo 'tha yānebhyo vikrośantyo nipetire
14adṛṣṭapūrvaṃ paśyantyo duḥkhārtā bharatastriyaḥ
śarīreṣv askhalann anyā nyapataṃś cāparā bhuvi
15śrāntānāṃ cāpy anāthānāṃ nāsīt kā cana cetanā
pāñcālakuruyoṣāṇāṃ kṛpaṇaṃ tad abhūn mahat
16duḥkhopahatacittābhiḥ samantād anunāditam
dṛṣṭvāyodhanam atyugraṃ dharmajñā subalātmajā
17tataḥ sā puṇḍarīkākṣam āmantrya puruṣottamam
kurūṇāṃ vaiśasaṃ dṛṣṭvā duḥkhād vacanam abravīt
18paśyaitāḥ puṇḍarīkākṣa snuṣā me nihateśvarāḥ
prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava
19amūs tv abhisamāgamya smarantyo bharatarṣabhān
pṛthag evābhyadhāvanta putrān bhrātṝn pitṝn patīn
20vīrasūbhir mahābāho hataputrābhir āvṛtam
kva cic ca vīrapatnībhir hatavīrābhir ākulam
21śobhitaṃ puruṣavyāghrair bhīṣmakarṇābhimanyubhiḥ
droṇadrupadaśalyaiś ca jvaladbhir iva pāvakaiḥ
22kāñcanaiḥ kavacair niṣkair maṇibhiś ca mahātmanām
aṅgadair hastakeyūraiḥ sragbhiś ca samalaṃkṛtam
23vīrabāhuvisṛṣṭābhiḥ śaktibhiḥ parighair api
khaḍgaiś ca vimalais tīkṣṇaiḥ saśaraiś ca śarāsanaiḥ
24kravyādasaṃghair muditais tiṣṭhadbhiḥ sahitaiḥ kva cit
kva cid ākrīḍamānaiś ca śayānair aparaiḥ kva cit
25etad evaṃvidhaṃ vīra saṃpaśyāyodhanaṃ vibho
paśyamānā ca dahyāmi śokenāhaṃ janārdana
26pāñcālānāṃ kurūṇāṃ ca vināśaṃ madhusūdana
pañcānām iva bhūtānāṃ nāhaṃ vadham acintayam
27tān suparṇāś ca gṛdhrāś ca niṣkarṣanty asṛgukṣitān
nigṛhya kavaceṣūgrā bhakṣayanti sahasraśaḥ
28jayadrathasya karṇasya tathaiva droṇabhīṣmayoḥ
abhimanyor vināśaṃ ca kaś cintayitum arhati
29avadhyakalpān nihatān dṛṣṭvāhaṃ madhusūdana
gṛdhrakaṅkabaḍaśyenaśvasṛgālādanīkṛtān
30amarṣavaśam āpannān duryodhanavaśe sthitān
paśyemān puruṣavyāghrān saṃśāntān pāvakān iva
31śayanāny ucitāḥ sarve mṛdūni vimalāni ca
vipannās te 'dya vasudhāṃ vivṛtām adhiśerate
32bandibhiḥ satataṃ kāle stuvadbhir abhinanditāḥ
śivānām aśivā ghorāḥ śṛṇvanti vividhā giraḥ
33ye purā śerate vīrāḥ śayaneṣu yaśasvinaḥ
candanāgurudigdhāṅgās te 'dya pāṃsuṣu śerate
34teṣām ābharaṇāny ete gṛdhragomāyuvāyasāḥ
ākṣipanty aśivā ghorā vinadantaḥ punaḥ punaḥ
35cāpāni viśikhān pītān nistriṃśān vimalā gadāḥ
yuddhābhimāninaḥ prītā jīvanta iva bibhrati
36surūpavarṇā bahavaḥ kravyādair avaghaṭṭitāḥ
ṛṣabhapratirūpākṣāḥ śerate haritasrajaḥ
37apare punar āliṅgya gadāḥ parighabāhavaḥ
śerate 'bhimukhāḥ śūrā dayitā iva yoṣitaḥ
38bibhrataḥ kavacāny anye vimalāny āyudhāni ca
na dharṣayanti kravyādā jīvantīti janārdana
39kravyādaiḥ kṛṣyamāṇānām apareṣāṃ mahātmanām
śātakaumbhyaḥ srajaś citrā viprakīrṇāḥ samantataḥ
40ete gomāyavo bhīmā nihatānāṃ yaśasvinām
kaṇṭhāntaragatān hārān ākṣipanti sahasraśaḥ
41sarveṣv apararātreṣu yān anandanta bandinaḥ
stutibhiś ca parārdhyābhir upacāraiś ca śikṣitāḥ
42tān imāḥ paridevanti duḥkhārtāḥ paramāṅganāḥ
kṛpaṇaṃ vṛṣṇiśārdūla duḥkhaśokārditā bhṛśam
43raktotpalavanānīva vibhānti rucirāṇi vai
mukhāni paramastrīṇāṃ pariśuṣkāṇi keśava
44ruditoparatā hy etā dhyāyantyaḥ saṃpariplutāḥ
kurustriyo 'bhigacchanti tena tenaiva duḥkhitāḥ
45etāny ādityavarṇāni tapanīyanibhāni ca
roṣarodanatāmrāṇi vaktrāṇi kuruyoṣitām
46āsām aparipūrṇārthaṃ niśamya paridevitam
itaretarasaṃkrandān na vijānanti yoṣitaḥ
47etā dīrgham ivocchvasya vikruśya ca vilapya ca
vispandamānā duḥkhena vīrā jahati jīvitam
48bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca
pāṇibhiś cāparā ghnanti śirāṃsi mṛdupāṇayaḥ
49śirobhiḥ patitair hastaiḥ sarvāṅgair yūthaśaḥ kṛtaiḥ
itaretarasaṃpṛktair ākīrṇā bhāti medinī
50viśiraskān atho kāyān dṛṣṭvā ghorābhinandinaḥ
muhyanty anucitā nāryo videhāni śirāṃsi ca
51śiraḥ kāyena saṃdhāya prekṣamāṇā vicetasaḥ
apaśyantyo paraṃ tatra nedam asyeti duḥkhitāḥ
52bāhūrucaraṇān anyān viśikhonmathitān pṛthak
saṃdadhatyo 'sukhāviṣṭā mūrchanty etāḥ punaḥ punaḥ
53utkṛttaśirasaś cānyān vijagdhān mṛgapakṣibhiḥ
dṛṣṭvā kāś cin na jānanti bhartṝn bharatayoṣitaḥ
54pāṇibhiś cāparā ghnanti śirāṃsi madhusūdana
prekṣya bhrātṝn pitṝn putrān patīṃś ca nihatān paraiḥ
55bāhubhiś ca sakhaḍgaiś ca śirobhiś ca sakuṇḍalaiḥ
agamyakalpā pṛthivī māṃsaśoṇitakardamā
56na duḥkheṣūcitāḥ pūrvaṃ duḥkhaṃ gāhanty aninditāḥ
bhrātṛbhiḥ pitṛbhiḥ putrair upakīrṇāṃ vasuṃdharām
57yūthānīva kiśorīṇāṃ sukeśīnāṃ janārdana
snuṣāṇāṃ dhṛtarāṣṭrasya paśya vṛndāny anekaśaḥ
58ato duḥkhataraṃ kiṃ nu keśava pratibhāti me
yad imāḥ kurvate sarvā rūpam uccāvacaṃ striyaḥ
59nūnam ācaritaṃ pāpaṃ mayā pūrveṣu janmasu
yā paśyāmi hatān putrān pautrān bhrātṝṃś ca keśava
evam ārtā vilapatī dadarśa nihataṃ sutam