Book 11 Chapter 15
1vaiśaṃpāyana uvāca
1evam uktvā tu gāndhārī yudhiṣṭhiram apṛcchata
kva sa rājeti sakrodhā putrapautravadhārditā
2tām abhyagacchad rājendro vepamānaḥ kṛtāñjaliḥ
yudhiṣṭhira idaṃ caināṃ madhuraṃ vākyam abravīt
3putrahantā nṛśaṃso 'haṃ tava devi yudhiṣṭhiraḥ
śāpārhaḥ pṛthivīnāśe hetubhūtaḥ śapasva mām
4na hi me jīvitenārtho na rājyena dhanena vā
tādṛśān suhṛdo hatvā mūḍhasyāsya suhṛddruhaḥ
5tam evaṃvādinaṃ bhītaṃ saṃnikarṣagataṃ tadā
novāca kiṃ cid gāndhārī niḥśvāsaparamā bhṛśam
6tasyāvanatadehasya pādayor nipatiṣyataḥ
yudhiṣṭhirasya nṛpater dharmajñā dharmadarśinī
aṅgulyagrāṇi dadṛśe devī paṭṭāntareṇa sā
7tataḥ sa kunakībhūto darśanīyanakho nṛpaḥ
taṃ dṛṣṭvā cārjuno 'gacchad vāsudevasya pṛṣṭhataḥ
8evaṃ saṃceṣṭamānāṃs tān itaś cetaś ca bhārata
gāndhārī vigatakrodhā sāntvayām āsa mātṛvat
9tayā te samanujñātā mātaraṃ vīramātaram
abhyagacchanta sahitāḥ pṛthāṃ pṛthulavakṣasaḥ
10cirasya dṛṣṭvā putrān sā putrādhibhir abhiplutā
bāṣpam āhārayad devī vastreṇāvṛtya vai mukham
11tato bāṣpaṃ samutsṛjya saha putrais tathā pṛthā
apaśyad etāñ śastraughair bahudhā parivikṣatān
12sā tān ekaikaśaḥ putrān saṃspṛśantī punaḥ punaḥ
anvaśocanta duḥkhārtā draupadīṃ ca hatātmajām
rudatīm atha pāñcālīṃ dadarśa patitāṃ bhuvi
13draupady uvāca
13ārye pautrāḥ kva te sarve saubhadrasahitā gatāḥ
na tvāṃ te 'dyābhigacchanti ciradṛṣṭāṃ tapasvinīm
kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama
14vaiśaṃpāyana uvāca
14tāṃ samāśvāsayām āsa pṛthā pṛthulalocanā
utthāpya yājñasenīṃ tu rudatīṃ śokakarśitām
15tayaiva sahitā cāpi putrair anugatā pṛthā
abhyagacchata gāndhārīm ārtām ārtatarā svayam
16tām uvācātha gāndhārī saha vadhvā yaśasvinīm
maivaṃ putrīti śokārtā paśya mām api duḥkhitām
17manye lokavināśo 'yaṃ kālaparyāyacoditaḥ
avaśyabhāvī saṃprāptaḥ svabhāvāl lomaharṣaṇaḥ
18idaṃ tat samanuprāptaṃ vidurasya vaco mahat
asiddhānunaye kṛṣṇe yad uvāca mahāmatiḥ
19tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ
mā śuco na hi śocyās te saṃgrāme nidhanaṃ gatāḥ
20yathaiva tvaṃ tathaivāhaṃ ko vā māśvāsayiṣyati
mamaiva hy aparādhena kulam agryaṃ vināśitam