Book 11 Chapter 14
1vaiśaṃpāyana uvāca
1tac chrutvā vacanaṃ tasyā bhīmaseno 'tha bhītavat
gāndhārīṃ pratyuvācedaṃ vacaḥ sānunayaṃ tadā
2adharmo yadi vā dharmas trāsāt tatra mayā kṛtaḥ
ātmānaṃ trātukāmena tan me tvaṃ kṣantum arhasi
3na hi yuddhena putras te dharmeṇa sa mahābalaḥ
śakyaḥ kena cid udyantum ato viṣamam ācaram
4sainyasyaiko 'vaśiṣṭo 'yaṃ gadāyuddhe ca vīryavān
māṃ hatvā na hared rājyam iti caitat kṛtaṃ mayā
5rājaputrīṃ ca pāñcālīm ekavastrāṃ rajasvalām
bhavatyā viditaṃ sarvam uktavān yat sutas tava
6suyodhanam asaṃgṛhya na śakyā bhūḥ sasāgarā
kevalā bhoktum asmābhir ataś caitat kṛtaṃ mayā
7tac cāpy apriyam asmākaṃ putras te samupācarat
draupadyā yat sabhāmadhye savyam ūrum adarśayat
8tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ
dharmarājājñayā caiva sthitāḥ sma samaye tadā
9vairam uddhukṣitaṃ rājñi putreṇa tava tan mahat
kleśitāś ca vane nityaṃ tata etat kṛtaṃ mayā
10vairasyāsya gataḥ pāraṃ hatvā duryodhanaṃ raṇe
rājyaṃ yudhiṣṭhiraḥ prāpto vayaṃ ca gatamanyavaḥ
11gāndhāry uvāca
11na tasyaiṣa vadhas tāta yat praśaṃsasi me sutam
kṛtavāṃś cāpi tat sarvaṃ yad idaṃ bhāṣase mayi
12hatāśve nakule yat tad vṛṣasenena bhārata
apibaḥ śoṇitaṃ saṃkhye duḥśāsanaśarīrajam
13sadbhir vigarhitaṃ ghoram anāryajanasevitam
krūraṃ karmākaroḥ kasmāt tad ayuktaṃ vṛkodara
14bhīmasena uvāca
14anyasyāpi na pātavyaṃ rudhiraṃ kiṃ punaḥ svakam
yathaivātmā tathā bhrātā viśeṣo nāsti kaś cana
15rudhiraṃ na vyatikrāmad dantoṣṭhaṃ me 'mba mā śucaḥ
vaivasvatas tu tad veda hastau me rudhirokṣitau
16hatāśvaṃ nakulaṃ dṛṣṭvā vṛṣasenena saṃyuge
bhrātṝṇāṃ saṃprahṛṣṭānāṃ trāsaḥ saṃjanito mayā
17keśapakṣaparāmarśe draupadyā dyūtakārite
krodhād yad abruvaṃ cāhaṃ tac ca me hṛdi vartate
18kṣatradharmāc cyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ
pratijñāṃ tām anistīrya tatas tat kṛtavān aham
19na mām arhasi gāndhāri doṣeṇa pariśaṅkitum
anigṛhya purā putrān asmāsv anapakāriṣu
20gāndhāry uvāca
20vṛddhasyāsya śataṃ putrān nighnaṃs tvam aparājitaḥ
kasmān na śeṣayaḥ kaṃ cid yenālpam aparādhitam
21saṃtānam āvayos tāta vṛddhayor hṛtarājyayoḥ
katham andhadvayasyāsya yaṣṭir ekā na varjitā
22śeṣe hy avasthite tāta putrāṇām antake tvayi
na me duḥkhaṃ bhaved etad yadi tvaṃ dharmam ācaraḥ