Book 11 Chapter 10
1vaiśaṃpāyana uvāca
1krośamātraṃ tato gatvā dadṛśus tān mahārathān
śāradvataṃ kṛpaṃ drauṇiṃ kṛtavarmāṇam eva ca
2te tu dṛṣṭvaiva rājānaṃ prajñācakṣuṣam īśvaram
aśrukaṇṭhā viniḥśvasya rudantam idam abruvan
3putras tava mahārāja kṛtvā karma suduṣkaram
gataḥ sānucaro rājañ śakralokaṃ mahīpatiḥ
4duryodhanabalān muktā vayam eva trayo rathāḥ
sarvam anyat parikṣīṇaṃ sainyaṃ te bharatarṣabha
5ity evam uktvā rājānaṃ kṛpaḥ śāradvatas tadā
gāndhārīṃ putraśokārtām idaṃ vacanam abravīt
6abhītā yudhyamānās te ghnantaḥ śatrugaṇān bahūn
vīrakarmāṇi kurvāṇāḥ putrās te nidhanaṃ gatāḥ
7dhruvaṃ saṃprāpya lokāṃs te nirmalāñ śastranirjitān
bhāsvaraṃ deham āsthāya viharanty amarā iva
8na hi kaś cid dhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ
śastreṇa nidhanaṃ prāpto na ca kaś cit kṛtāñjaliḥ
9etāṃ tāṃ kṣatriyasyāhuḥ purāṇāṃ paramāṃ gatim
śastreṇa nidhanaṃ saṃkhye tān na śocitum arhasi
10na cāpi śatravas teṣām ṛdhyante rājñi pāṇḍavāḥ
śṛṇu yat kṛtam asmābhir aśvatthāmapurogamaiḥ
11adharmeṇa hataṃ śrutvā bhīmasenena te sutam
suptaṃ śibiram āviśya pāṇḍūnāṃ kadanaṃ kṛtam
12pāñcālā nihatāḥ sarve dhṛṣṭadyumnapurogamāḥ
drupadasyātmajāś caiva draupadeyāś ca pātitāḥ
13tathā viśasanaṃ kṛtvā putraśatrugaṇasya te
prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ
14te hi śūrā maheṣvāsāḥ kṣipram eṣyanti pāṇḍavāḥ
amarṣavaśam āpannā vairaṃ pratijihīrṣavaḥ
15nihatān ātmajāñ śrutvā pramattān puruṣarṣabhāḥ
ninīṣantaḥ padaṃ śūrāḥ kṣipram eva yaśasvini
16pāṇḍūnāṃ kilbiṣaṃ kṛtvā saṃsthātuṃ notsahāmahe
anujānīhi no rājñi mā ca śoke manaḥ kṛthāḥ
17rājaṃs tvam anujānīhi dhairyam ātiṣṭha cottamam
niṣṭhāntaṃ paśya cāpi tvaṃ kṣatradharmaṃ ca kevalam
18ity evam uktvā rājānaṃ kṛtvā cābhipradakṣiṇam
kṛpaś ca kṛtavarmā ca droṇaputraś ca bhārata
19avekṣamāṇā rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
gaṅgām anu mahātmānas tūrṇam aśvān acodayan
20apakramya tu te rājan sarva eva mahārathāḥ
āmantryānyonyam udvignās tridhā te prayayus tataḥ
21jagāma hāstinapuraṃ kṛpaḥ śāradvatas tadā
svam eva rāṣṭraṃ hārdikyo drauṇir vyāsāśramaṃ yayau
22evaṃ te prayayur vīrā vīkṣamāṇāḥ parasparam
bhayārtāḥ pāṇḍuputrāṇām āgaskṛtvā mahātmanām
23sametya vīrā rājānaṃ tadā tv anudite ravau
viprajagmur mahārāja yathecchakam ariṃdamāḥ